< yākūbaḥ 3 >

1 he mama bhrātaraḥ, śikṣakairasmābhi rgurutaradaṇḍo lapsyata iti jñātvā yūyam aneke śikṣakā mā bhavata| 2 yataḥ sarvve vayaṁ bahuviṣayeṣu skhalāmaḥ, yaḥ kaścid vākye na skhalati sa siddhapuruṣaḥ kṛtsnaṁ vaśīkarttuṁ samarthaścāsti| 3 paśyata vayam aśvān vaśīkarttuṁ teṣāṁ vaktreṣu khalīnān nidhāya teṣāṁ kṛtsnaṁ śarīram anuvarttayāmaḥ| 4 paśyata ye potā atīva bṛhadākārāḥ pracaṇḍavātaiśca cālitāste'pi karṇadhārasya mano'bhimatād atikṣudreṇa karṇena vāñchitaṁ sthānaṁ pratyanuvarttante| 5 tadvad rasanāpi kṣudratarāṅgaṁ santī darpavākyāni bhāṣate| paśya kīdṛṅmahāraṇyaṁ dahyate 'lpena vahninā| 6 rasanāpi bhaved vahniradharmmarūpapiṣṭape| asmadaṅgeṣu rasanā tādṛśaṁ santiṣṭhati sā kṛtsnaṁ dehaṁ kalaṅkayati sṛṣṭirathasya cakraṁ prajvalayati narakānalena jvalati ca| (Geenna g1067) 7 paśupakṣyurogajalacarāṇāṁ sarvveṣāṁ svabhāvo damayituṁ śakyate mānuṣikasvabhāvena damayāñcakre ca| 8 kintu mānavānāṁ kenāpi jihvā damayituṁ na śakyate sā na nivāryyam aniṣṭaṁ halāhalaviṣeṇa pūrṇā ca| 9 tayā vayaṁ pitaram īśvaraṁ dhanyaṁ vadāmaḥ, tayā ceśvarasya sādṛśye sṛṣṭān mānavān śapāmaḥ| 10 ekasmād vadanād dhanyavādaśāpau nirgacchataḥ| he mama bhrātaraḥ, etādṛśaṁ na karttavyaṁ| 11 prasravaṇaḥ kim ekasmāt chidrāt miṣṭaṁ tiktañca toyaṁ nirgamayati? 12 he mama bhrātaraḥ, uḍumbarataruḥ kiṁ jitaphalāni drākṣālatā vā kim uḍumbaraphalāni phalituṁ śaknoti? tadvad ekaḥ prasravaṇo lavaṇamiṣṭe toye nirgamayituṁ na śaknoti| 13 yuṣmākaṁ madhye jñānī subodhaśca ka āste? tasya karmmāṇi jñānamūlakamṛdutāyuktānīti sadācārāt sa pramāṇayatu| 14 kintu yuṣmadantaḥkaraṇamadhye yadi tikterṣyā vivādecchā ca vidyate tarhi satyamatasya viruddhaṁ na ślāghadhvaṁ nacānṛtaṁ kathayata| 15 tādṛśaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca| 16 yato hetorīrṣyā vivādecchā ca yatra vedyete tatraiva kalahaḥ sarvvaṁ duṣkṛtañca vidyate| 17 kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandheyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati| 18 śāntyācāribhiḥ śāntyā dharmmaphalaṁ ropyate|

< yākūbaḥ 3 >