< preritāḥ 26 >

1 tata āgrippaḥ paulam avādīt, nijāṁ kathāṁ kathayituṁ tubhyam anumati rdīyate| tasmāt paulaḥ karaṁ prasāryya svasmin uttaram avādīt|
And Agrippa said to Paul, You may put your cause before us. Then Paul, stretching out his hand, made his answer, saying:
2 he āgripparāja yatkāraṇādahaṁ yihūdīyairapavādito 'bhavaṁ tasya vṛttāntam adya bhavataḥ sākṣān nivedayitumanumatoham idaṁ svīyaṁ paramaṁ bhāgyaṁ manye;
In my opinion I am happy, King Agrippa, to be able to give my answer before you today to all these things which the Jews say against me:
3 yato yihūdīyalokānāṁ madhye yā yā rītiḥ sūkṣmavicārāśca santi teṣu bhavān vijñatamaḥ; ataeva prārthaye dhairyyamavalambya mama nivedanaṁ śṛṇotu|
The more so, because you are expert in all questions to do with the Jews and their ways: so I make my request to you to give me a hearing to the end.
4 ahaṁ yirūśālamnagare svadeśīyalokānāṁ madhye tiṣṭhan ā yauvanakālād yadrūpam ācaritavān tad yihūdīyalokāḥ sarvve vidanti|
All the Jews have knowledge of my way of life from my early years, as it was from the start among my nation, and at Jerusalem;
5 asmākaṁ sarvvebhyaḥ śuddhatamaṁ yat phirūśīyamataṁ tadavalambī bhūtvāhaṁ kālaṁ yāpitavān ye janā ā bālyakālān māṁ jānānti te etādṛśaṁ sākṣyaṁ yadi dadāti tarhi dātuṁ śaknuvanti|
And they are able to say, if they would give witness, that I was living as a Pharisee, in that division of our religion which is most regular in the keeping of the law.
6 kintu he āgripparāja īśvaro'smākaṁ pūrvvapuruṣāṇāṁ nikaṭe yad aṅgīkṛtavān tasya pratyāśāhetoraham idānīṁ vicārasthāne daṇḍāyamānosmi|
And now I am here to be judged because of the hope given by God's word to our fathers;
7 tasyāṅgīkārasya phalaṁ prāptum asmākaṁ dvādaśavaṁśā divāniśaṁ mahāyatnād īśvarasevanaṁ kṛtvā yāṁ pratyāśāṁ kurvvanti tasyāḥ pratyāśāyā hetorahaṁ yihūdīyairapavādito'bhavam|
For the effecting of which our twelve tribes have been working and waiting night and day with all their hearts. And in connection with this hope I am attacked by the Jews, O king!
8 īśvaro mṛtān utthāpayiṣyatīti vākyaṁ yuṣmākaṁ nikaṭe'sambhavaṁ kuto bhavet?
Why, in your opinion, is it outside belief for God to make the dead come to life again?
9 nāsaratīyayīśo rnāmno viruddhaṁ nānāprakārapratikūlācaraṇam ucitam ityahaṁ manasi yathārthaṁ vijñāya
For I, truly, was of the opinion that it was right for me to do a number of things against the name of Jesus of Nazareth.
10 yirūśālamanagare tadakaravaṁ phalataḥ pradhānayājakasya nikaṭāt kṣamatāṁ prāpya bahūn pavitralokān kārāyāṁ baddhavān viśeṣatasteṣāṁ hananasamaye teṣāṁ viruddhāṁ nijāṁ sammatiṁ prakāśitavān|
And this I did in Jerusalem: and numbers of the saints I put in prison, having had authority given to me from the chief priests, and when they were put to death, I gave my decision against them.
11 vāraṁ vāraṁ bhajanabhavaneṣu tebhyo daṇḍaṁ pradattavān balāt taṁ dharmmaṁ nindayitavāṁśca punaśca tān prati mahākrodhād unmattaḥ san videśīyanagarāṇi yāvat tān tāḍitavān|
And I gave them punishment frequently, in all the Synagogues, forcing them to say things against God; and burning with passion against them, I went after them even into far-away towns.
12 itthaṁ pradhānayājakasya samīpāt śaktim ājñāpatrañca labdhvā dammeṣaknagaraṁ gatavān|
Then, when I was journeying to Damascus with the authority and orders of the chief priests,
13 tadāhaṁ he rājan mārgamadhye madhyāhnakāle mama madīyasaṅgināṁ lokānāñca catasṛṣu dikṣu gagaṇāt prakāśamānāṁ bhāskaratopi tejasvatīṁ dīptiṁ dṛṣṭavān|
In the middle of the day, on the road I saw a light from heaven, brighter than the sun, shining round me and those who were journeying with me.
14 tasmād asmāsu sarvveṣu bhūmau patiteṣu satsu he śaula hai śaula kuto māṁ tāḍayasi? kaṇṭakānāṁ mukhe pādāhananaṁ tava duḥsādhyam ibrīyabhāṣayā gadita etādṛśa ekaḥ śabdo mayā śrutaḥ|
And when we had all gone down on the earth, a voice came to me, saying in the Hebrew language, Saul, Saul, why are you attacking me so cruelly? It is hard for you to go against the impulse which is driving you.
15 tadāhaṁ pṛṣṭavān he prabho ko bhavān? tataḥ sa kathitavān yaṁ yīśuṁ tvaṁ tāḍayasi sohaṁ,
And I said, Who are you, Lord? And the Lord said, I am Jesus, whom you are attacking.
16 kintu samuttiṣṭha tvaṁ yad dṛṣṭavān itaḥ punañca yadyat tvāṁ darśayiṣyāmi teṣāṁ sarvveṣāṁ kāryyāṇāṁ tvāṁ sākṣiṇaṁ mama sevakañca karttum darśanam adām|
But get up on your feet: for I have come to you for this purpose, to make you a servant and a witness of the things in which you have seen me, and of those in which you will see me;
17 viśeṣato yihūdīyalokebhyo bhinnajātīyebhyaśca tvāṁ manonītaṁ kṛtvā teṣāṁ yathā pāpamocanaṁ bhavati
And I will keep you safe from the people, and from the Gentiles, to whom I send you,
18 yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|
To make their eyes open, turning them from the dark to the light, and from the power of Satan to God, so that they may have forgiveness of sins and a heritage among those who are made holy by faith in me.
19 he āgripparāja etādṛśaṁ svargīyapratyādeśaṁ agrāhyam akṛtvāhaṁ
So, then, King Agrippa, I did not go against the vision from heaven;
20 prathamato dammeṣaknagare tato yirūśālami sarvvasmin yihūdīyadeśe anyeṣu deśeṣu ca yena lokā matiṁ parāvarttya īśvaraṁ prati parāvarttayante, manaḥparāvarttanayogyāni karmmāṇi ca kurvvanti tādṛśam upadeśaṁ pracāritavān|
But I went about, first to those in Damascus and Jerusalem, and through all the country of Judaea, and then to the Gentiles, preaching a change of heart, so that they, being turned to God, might give, in their works, the fruits of a changed heart.
21 etatkāraṇād yihūdīyā madhyemandiraṁ māṁ dhṛtvā hantum udyatāḥ|
For this reason, the Jews took me in the Temple, and made an attempt to put me to death.
22 tathāpi khrīṣṭo duḥkhaṁ bhuktvā sarvveṣāṁ pūrvvaṁ śmaśānād utthāya nijadeśīyānāṁ bhinnadeśīyānāñca samīpe dīptiṁ prakāśayiṣyati
And so, by God's help, I am here today, witnessing to small and great, saying nothing but what the prophets and Moses said would come about;
23 bhaviṣyadvādigaṇo mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adaduretad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvveṣāṁ samīpe pramāṇaṁ dattvādya yāvat tiṣṭhāmi|
That the Christ would go through pain, and being the first to come back from the dead, would give light to the people and to the Gentiles.
24 tasyamāṁ kathāṁ niśamya phīṣṭa uccaiḥ svareṇa kathitavān he paula tvam unmattosi bahuvidyābhyāsena tvaṁ hatajñāno jātaḥ|
And when he made his answer in these words, Festus said in a loud voice, Paul, you are off your head; your great learning has made you unbalanced.
25 sa uktavān he mahāmahima phīṣṭa nāham unmattaḥ kintu satyaṁ vivecanīyañca vākyaṁ prastaumi|
Then Paul said, I am not off my head, most noble Festus, but my words are true and wise.
26 yasya sākṣād akṣobhaḥ san kathāṁ kathayāmi sa rājā tadvṛttāntaṁ jānāti tasya samīpe kimapi guptaṁ neti mayā niścitaṁ budhyate yatastad vijane na kṛtaṁ|
For the king has knowledge of these things, to whom I am talking freely; being certain that all this is common knowledge to him; for it has not been done in secret.
27 he āgripparāja bhavān kiṁ bhaviṣyadvādigaṇoktāni vākyāni pratyeti? bhavān pratyeti tadahaṁ jānāmi|
King Agrippa, have you faith in the prophets? I am certain that you have.
28 tata āgrippaḥ paulam abhihitavān tvaṁ pravṛttiṁ janayitvā prāyeṇa māmapi khrīṣṭīyaṁ karoṣi|
And Agrippa said to Paul, A little more and you will be making me a Christian.
29 tataḥ so'vādīt bhavān ye ye lokāśca mama kathām adya śṛṇvanti prāyeṇa iti nahi kintvetat śṛṅkhalabandhanaṁ vinā sarvvathā te sarvve mādṛśā bhavantvitīśvasya samīpe prārthaye'ham|
And Paul said, It is my prayer to God that, in little or great measure, not only you, but all those hearing me today might be even as I am, but for these chains.
30 etasyāṁ kathāyāṁ kathitāyāṁ sa rājā so'dhipati rbarṇīkī sabhāsthā lokāśca tasmād utthāya
And the king and the ruler and Bernice and those who were seated with them got up;
31 gopane parasparaṁ vivicya kathitavanta eṣa jano bandhanārhaṁ prāṇahananārhaṁ vā kimapi karmma nākarot|
And when they had gone away they said to one another, This man has done nothing which might give cause for death or prison.
32 tata āgrippaḥ phīṣṭam avadat, yadyeṣa mānuṣaḥ kaisarasya nikaṭe vicārito bhavituṁ na prārthayiṣyat tarhi mukto bhavitum aśakṣyat|
And Agrippa said to Festus, This man might have been made free, if he had not put his cause before Caesar.

< preritāḥ 26 >