< preritāḥ 20 >

1 itthaṁ kalahe nivṛtte sati paulaḥ śiṣyagaṇam āhūya visarjanaṁ prāpya mākidaniyādeśaṁ prasthitavān|
After the uproar had ceased, Paul sent for the disciples, took leave of them, and departed to go into Macedonia.
2 tena sthānena gacchan taddeśīyān śiṣyān bahūpadiśya yūnānīyadeśam upasthitavān|
When he had gone through those parts and had encouraged them with many words, he came into Greece.
3 tatra māsatrayaṁ sthitvā tasmāt suriyādeśaṁ yātum udyataḥ, kintu yihūdīyāstaṁ hantuṁ guptā atiṣṭhan tasmāt sa punarapi mākidaniyāmārgeṇa pratyāgantuṁ matiṁ kṛtavān|
When he had spent three months there, and a plot was made against him by Jews as he was about to set sail for Syria, he determined to return through Macedonia.
4 birayānagarīyasopātraḥ thiṣalanīkīyāristārkhasikundau darbbonagarīyagāyatīmathiyau āśiyādeśīyatukhikatraphimau ca tena sārddhaṁ āśiyādeśaṁ yāvad gatavantaḥ|
These accompanied him as far as Asia: Sopater of Beroea, Aristarchus and Secundus of the Thessalonians, Gaius of Derbe, Timothy, and Tychicus and Trophimus of Asia.
5 ete sarvve 'grasarāḥ santo 'smān apekṣya troyānagare sthitavantaḥ|
But these had gone ahead, and were waiting for us at Troas.
6 kiṇvaśūnyapūpotsavadine ca gate sati vayaṁ philipīnagarāt toyapathena gatvā pañcabhi rdinaistroyānagaram upasthāya tatra saptadinānyavātiṣṭhāma|
We sailed away from Philippi after the days of Unleavened Bread, and came to them at Troas in five days, where we stayed seven days.
7 saptāhasya prathamadine pūpān bhaṁktu śiṣyeṣu militeṣu paulaḥ paradine tasmāt prasthātum udyataḥ san tadahni prāyeṇa kṣapāyā yāmadvayaṁ yāvat śiṣyebhyo dharmmakathām akathayat|
On the first day of the week, when the disciples were gathered together to break bread, Paul talked with them, intending to depart on the next day; and continued his speech until midnight.
8 uparisthe yasmin prakoṣṭhe sabhāṁ kṛtvāsan tatra bahavaḥ pradīpāḥ prājvalan|
There were many lights in the upper room where we were gathered together.
9 utukhanāmā kaścana yuvā ca vātāyana upaviśan ghorataranidrāgrasto 'bhūt tadā paulena bahukṣaṇaṁ kathāyāṁ pracāritāyāṁ nidrāmagnaḥ sa tasmād uparisthatṛtīyaprakoṣṭhād apatat, tato lokāstaṁ mṛtakalpaṁ dhṛtvodatolayan|
A certain young man named Eutychus sat in the window, weighed down with deep sleep. As Paul spoke still longer, being weighed down by his sleep, he fell down from the third floor and was taken up dead.
10 tataḥ paulo'varuhya tasya gātre patitvā taṁ kroḍe nidhāya kathitavān, yūyaṁ vyākulā mā bhūta nāyaṁ prāṇai rviyuktaḥ|
Paul went down and fell upon him, and embracing him said, “Don’t be troubled, for his life is in him.”
11 paścāt sa punaścopari gatvā pūpān bhaṁktvā prabhātaṁ yāvat kathopakathane kṛtvā prasthitavān|
When he had gone up, had broken bread and eaten, and had talked with them a long while, even until break of day, he departed.
12 te ca taṁ jīvantaṁ yuvānaṁ gṛhītvā gatvā paramāpyāyitā jātāḥ|
They brought the boy in alive, and were greatly comforted.
13 anantaraṁ vayaṁ potenāgrasarā bhūtvāsmanagaram uttīryya paulaṁ grahītuṁ matim akurmma yataḥ sa tatra padbhyāṁ vrajituṁ matiṁ kṛtveti nirūpitavān|
But we, going ahead to the ship, set sail for Assos, intending to take Paul aboard there; for he had so arranged, intending himself to go by land.
14 tasmāt tatrāsmābhiḥ sārddhaṁ tasmin milite sati vayaṁ taṁ nītvā mitulīnyupadvīpaṁ prāptavantaḥ|
When he met us at Assos, we took him aboard and came to Mitylene.
15 tasmāt potaṁ mocayitvā pare'hani khīyopadvīpasya sammukhaṁ labdhavantastasmād ekenāhnā sāmopadvīpaṁ gatvā potaṁ lāgayitvā trogulliye sthitvā parasmin divase milītanagaram upātiṣṭhāma|
Sailing from there, we came the following day opposite Chios. The next day we touched at Samos and stayed at Trogyllium, and the day after we came to Miletus.
16 yataḥ paula āśiyādeśe kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkṛtavān; yasmād yadi sādhyaṁ bhavati tarhi nistārotsavasya pañcāśattamadine sa yirūśālamyupasthātuṁ matiṁ kṛtavān|
For Paul had determined to sail past Ephesus, that he might not have to spend time in Asia; for he was hastening, if it were possible for him, to be in Jerusalem on the day of Shavu`ot.
17 paulo milītād iphiṣaṁ prati lokaṁ prahitya samājasya prācīnān āhūyānītavān|
From Miletus he sent to Ephesus and called to himself the elders of the assembly.
18 teṣu tasya samīpam upasthiteṣu sa tebhya imāṁ kathāṁ kathitavān, aham āśiyādeśe prathamāgamanam ārabhyādya yāvad yuṣmākaṁ sannidhau sthitvā sarvvasamaye yathācaritavān tad yūyaṁ jānītha;
When they had come to him, he said to them, “You yourselves know, from the first day that I set foot in Asia, how I was with you all the time,
19 phalataḥ sarvvathā namramanāḥ san bahuśrupātena yihudīyānām kumantraṇājātanānāparīkṣābhiḥ prabhoḥ sevāmakaravaṁ|
serving the Lord with all humility, with many tears, and with trials which happened to me by the plots of the Jews;
20 kāmapi hitakathāṁ na gopāyitavān tāṁ pracāryya saprakāśaṁ gṛhe gṛhe samupadiśyeśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭe viśvasanīyaṁ
how I didn’t shrink from declaring to you anything that was profitable, teaching you publicly and from house to house,
21 yihūdīyānām anyadeśīyalokānāñca samīpa etādṛśaṁ sākṣyaṁ dadāmi|
testifying both to Jews and to Greeks repentance towards God and faith towards our Lord Yeshua.
22 paśyata sāmpratam ātmanākṛṣṭaḥ san yirūśālamnagare yātrāṁ karomi, tatra māmprati yadyad ghaṭiṣyate tānyahaṁ na jānāmi;
Now, behold, I go bound by the Spirit to Jerusalem, not knowing what will happen to me there;
23 kintu mayā bandhanaṁ kleśaśca bhoktavya iti pavitra ātmā nagare nagare pramāṇaṁ dadāti|
except that the Holy Spirit testifies in every city, saying that bonds and afflictions wait for me.
24 tathāpi taṁ kleśamahaṁ tṛṇāya na manye; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabho ryīśoḥ sakāśāda yasyāḥ sevāyāḥ bhāraṁ prāpnavaṁ tāṁ sevāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituñca nijaprāṇānapi priyān na manye|
But these things don’t count; nor do I hold my life dear to myself, so that I may finish my race with joy, and the ministry which I received from the Lord Yeshua, to fully testify to the Good News of the grace of God.
25 adhunā paśyata yeṣāṁ samīpe'ham īśvarīyarājyasya susaṁvādaṁ pracāryya bhramaṇaṁ kṛtavān etādṛśā yūyaṁ mama vadanaṁ puna rdraṣṭuṁ na prāpsyatha etadapyahaṁ jānāmi|
“Now, behold, I know that you all, amongst whom I went about proclaiming God’s Kingdom, will see my face no more.
26 yuṣmabhyam aham īśvarasya sarvvān ādeśān prakāśayituṁ na nyavartte|
Therefore I testify to you today that I am clean from the blood of all men,
27 ahaṁ sarvveṣāṁ lokānāṁ raktapātadoṣād yannirdoṣa āse tasyādya yuṣmān sākṣiṇaḥ karomi|
for I didn’t shrink from declaring to you the whole counsel of God.
28 yūyaṁ sveṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyena krītavāna tam avata,
Take heed, therefore, to yourselves and to all the flock, in which the Holy Spirit has made you overseers, to shepherd the assembly of the Lord and God which he purchased with his own blood.
29 yato mayā gamane kṛtaeva durjayā vṛkā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti,
For I know that after my departure, vicious wolves will enter in amongst you, not sparing the flock.
30 yuṣmākameva madhyādapi lokā utthāya śiṣyagaṇam apahantuṁ viparītam upadekṣyantītyahaṁ jānāmi|
Men will arise from amongst your own selves, speaking perverse things, to draw away the disciples after them.
31 iti heto ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bodhayituṁ na nyavartte tadapi smarata|
Therefore watch, remembering that for a period of three years I didn’t cease to admonish everyone night and day with tears.
32 idānīṁ he bhrātaro yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkṛtalokānāṁ madhye'dhikārañca dātuṁ samartho ya īśvarastasyānugrahasya yo vādaśca tayorubhayo ryuṣmān samārpayam|
Now, brothers, I entrust you to God and to the word of his grace, which is able to build up and to give you the inheritance amongst all those who are sanctified.
33 kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lobho na kṛtaḥ|
I coveted no one’s silver, gold, or clothing.
34 kintu mama matsahacaralokānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad etad yūyaṁ jānītha|
You yourselves know that these hands served my necessities, and those who were with me.
35 anena prakāreṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralokānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam etatsarvvaṁ yuṣmānaham upadiṣṭavān|
In all things I gave you an example, that so labouring you ought to help the weak, and to remember the words of the Lord Yeshua, that he himself said, ‘It is more blessed to give than to receive.’”
36 etāṁ kathāṁ kathayitvā sa jānunī pātayitvā sarvaiḥ saha prārthayata|
When he had spoken these things, he knelt down and prayed with them all.
37 tena te krandrantaḥ
They all wept freely, and fell on Paul’s neck and kissed him,
38 puna rmama mukhaṁ na drakṣyatha viśeṣata eṣā yā kathā tenākathi tatkāraṇāt śokaṁ vilāpañca kṛtvā kaṇṭhaṁ dhṛtvā cumbitavantaḥ| paścāt te taṁ potaṁ nītavantaḥ|
sorrowing most of all because of the word which he had spoken, that they should see his face no more. Then they accompanied him to the ship.

< preritāḥ 20 >