< preritāḥ 2 >

1 aparañca nistārotsavāt paraṁ pañcāśattame dine samupasthite sati te sarvve ekācittībhūya sthāna ekasmin militā āsan|
Nalyahafiha isiku elye Pentekoste, bhonti bhabhongene pandwemo.
2 etasminneva samaye'kasmād ākāśāt pracaṇḍātyugravāyoḥ śabdavad ekaḥ śabda āgatya yasmin gṛhe ta upāviśan tad gṛhaṁ samastaṁ vyāpnot|
Gwahabhafumila ungulumo afume humwanya neshi ugwihala ehali. Gwamema munyumba yonti mwabhakheye.
3 tataḥ paraṁ vahniśikhāsvarūpā jihvāḥ pratyakṣībhūya vibhaktāḥ satyaḥ pratijanorddhve sthagitā abhūvan|
Zyahabhafumila emele neshi, zigabhanyishe nabhe pamwanya ya shila muntu (pitwe).
4 tasmāt sarvve pavitreṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusāreṇānyadeśīyānāṁ bhāṣā uktavantaḥ|
Bhonti bhapata Umpepo Ufinjile bhahanda ayanje enjango ezyenje neshi Umpepo shasungwilwe umwene.
5 tasmin samaye pṛthivīsthasarvvadeśebhyo yihūdīyamatāvalambino bhaktalokā yirūśālami prāvasan;
Bhahali ayahudi bhabhakhalaga mu Yelusalemu bhabhaputaga bhabhafuma shila nsi pansi.
6 tasyāḥ kathāyāḥ kiṁvadantyā jātatvāt sarvve lokā militvā nijanijabhāṣayā śiṣyāṇāṁ kathākathanaṁ śrutvā samudvignā abhavan|
Ungulumo gula nabhahunvwa abhantu bhahabhungana ahwenze atejelezye bhahabha ne wasiwasi shila muntu ahumnwizye bhayanga hunjango yakwe yuyo.
7 sarvvaeva vismayāpannā āścaryyānvitāśca santaḥ parasparaṁ uktavantaḥ paśyata ye kathāṁ kathayanti te sarvve gālīlīyalokāḥ kiṁ na bhavanti?
bhonti bhahaswiga bhahaga ebha bhonti se bha hu Galilaya bhabha yanga epa?
8 tarhi vayaṁ pratyekaśaḥ svasvajanmadeśīyabhāṣābhiḥ kathā eteṣāṁ śṛṇumaḥ kimidaṁ?
Yeenu ate tibhumvwa hunjango yetu yatapipwe nayo?
9 pārthī-mādī-arāmnaharayimdeśanivāsimano yihūdā-kappadakiyā-panta-āśiyā-
Waparthia na Waamedi na Waelamu, nebho bhabhakhala hu Mesopotamia, no Uyahudi, na Kapadokia, no hu Ponto nu hu Asia,
10 phrugiyā-pamphuliyā-misaranivāsinaḥ kurīṇīnikaṭavarttilūbīyapradeśanivāsino romanagarād āgatā yihūdīyalokā yihūdīyamatagrāhiṇaḥ krītīyā arābīyādayo lokāśca ye vayam
hu Frigia, Pamfilia, no hu Misri, na hula hu Libya paka hu Kirene, na bhajenu bhonti bhabhafumile hu Rumi,
11 asmākaṁ nijanijabhāṣābhireteṣām īśvarīyamahākarmmavyākhyānaṁ śṛṇumaḥ|
Ayahudi na bhaongofu, Abhakrete bhonti tubhomvwa nazyo bhatambula embombo engosi Ungulubhi zyabhomba.”
12 itthaṁ te sarvvaeva vismayāpannāḥ sandigdhacittāḥ santaḥ parasparamūcuḥ, asya ko bhāvaḥ?
Bhonti bhaswiga sebhahazyaganya mwitwe; hahanda abhuzanye bhene, “Eshi hwa huje yeenu?”
13 apare kecit parihasya kathitavanta ete navīnadrākṣārasena mattā abhavan|
Lelo bhamo bhahatanila bhahaga, “Ebha bhakholilwe.”
14 tadā pitara ekādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllokān uccaiḥkāram avadat, he yihūdīyā he yirūśālamnivāsinaḥ sarvve, avadhānaṁ kṛtvā madīyavākyaṁ budhyadhvaṁ|
Lelo uPetro ahimilila pandwemo na bhala ilongo na woka nabhabhule huje mwe mubhantu mwenti mwa mukhala hu Yudea namwe mwenti mwamukhala epa pa Yerusalemu, muntejelezye enongwa zyane muzizingatizye humoyo genyu.
15 idānīm ekayāmād adhikā velā nāsti tasmād yūyaṁ yad anumātha mānavā ime madyapānena mattāstanna|
Abhantu ebha sebhakholilwe neshi shamuibha, esala ezi saa tatu zyashampwiti.
16 kintu yoyelbhaviṣyadvaktraitadvākyamuktaṁ yathā,
Lelo mumanye huje ezi zyazila zyazyayangwilwe no ukuwe uYoeli;
17 īśvaraḥ kathayāmāsa yugāntasamaye tvaham| varṣiṣyāmi svamātmānaṁ sarvvaprāṇyupari dhruvam| bhāvivākyaṁ vadiṣyanti kanyāḥ putrāśca vastutaḥ|pratyādeśañca prāpsyanti yuṣmākaṁ yuvamānavāḥ| tathā prācīnalokāstu svapnān drakṣyanti niścitaṁ|
Zyaibha ensiku ezya humalishilo; ayanga Ungulubhi, naibhitila Umpepo Ufinjile abhantu bhonti. Abhana bhenyu asahala na lendu bhaikuwa, abhana bhenyu bhailola embonesyo, na gogolo bhailota enjozi.
18 varṣiṣyāmi tadātmānaṁ dāsadāsījanopiri| tenaiva bhāvivākyaṁ te vadiṣyanti hi sarvvaśaḥ|
Nantele abhomba mbombo bhane abhashe ehaibhitila Umpepo wane bhope bhaikuwa.
19 ūrddhvasthe gagaṇe caiva nīcasthe pṛthivītale| śoṇitāni bṛhadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā|
Naibhalanga enswijizyo humwanya ne mbonesyo pansi pa dunia, idanda, umwoto, na tukusye elyosi.
20 mahābhayānakasyaiva taddinasya pareśituḥ| purāgamād raviḥ kṛṣṇo raktaścandro bhaviṣyataḥ|
Ni sanya lyaigaluha hisi no mwezi abhe lidanda, salisele ahwinze isiku Igosi lya Ngulubhi.
21 kintu yaḥ parameśasya nāmni samprārthayiṣyate| saeva manujo nūnaṁ paritrāto bhaviṣyati||
ehaibha shila muntu yailikwizya itawa la Ngulubhi ayokoha.'
22 ato he isrāyelvaṁśīyalokāḥ sarvve kathāyāmetasyām mano nidhaddhvaṁ nāsaratīyo yīśurīśvarasya manonītaḥ pumān etad īśvarastatkṛtairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādeva pratipāditavān iti yūyaṁ jānītha|
Mubhantu mubhi Israeli, umvwi enongwa ezi: U Yesu wa hu Nazareti, Ungulubhi yabhasaluliye na hulete hulimwe ne mbombo engosi Ungulubhi zyabhombile ashilile hwa mwene, namwe mwazilolile namwe muzimenye zyonti zyabhombile-
23 tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusāreṇa mṛtyau samarpite sati yūyaṁ taṁ dhṛtvā duṣṭalokānāṁ hastaiḥ kruśe vidhitvāhata|
Lelo hunongwa ya mapango gakwe gapanjile afume hale nenjele zyakwe Ungulubhi, aje aihufumya humakhono ga bhantu aabhibhi ananzi, namwe mwahabuda,
24 kintvīśvarastaṁ nidhanasya bandhanānmocayitvā udasthāpayat yataḥ sa mṛtyunā baddhastiṣṭhatīti na sambhavati|
Ungulubhi umwene ahazyusya ahayefwa enfwa muhati yakwe kwa sababu seyaweze hene aje enfwa etabhaale.
25 etastin dāyūdapi kathitavān yathā, sarvvadā mama sākṣāttaṁ sthāpaya parameśvaraṁ| sthite maddakṣiṇe tasmin skhaliṣyāmi tvahaṁ nahi|
U Daudi ayanjile ajile, 'Nahalolile Ugosi wane hwitagalila lyane, umwene ali hukhono gwane ulilo sembahwogope.
26 ānandiṣyati taddheto rmāmakīnaṁ manastu vai| āhlādiṣyati jihvāpi madīyā tu tathaiva ca| pratyāśayā śarīrantu madīyaṁ vaiśayiṣyate|
Umwoyo gwane gwahasungwa nu mele gwane gwasungwilwe. Gwope ubili gwane gwaikhala ni khone.
27 paraloke yato hetostvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| evaṁ jīvanamārgaṁ tvaṁ māmeva darśayiṣyasi| (Hadēs g86)
Subhaguleshe umwoyo gwane gubhale hwazimu, nantele subhahuleshe ubhomba mbombo waho alole uvunzu. (Hadēs g86)
28 svasammukhe ya ānando dakṣiṇe svasya yat sukhaṁ| anantaṁ tena māṁ pūrṇaṁ kariṣyasi na saṁśayaḥ||
Awe umbunisizye idala elye womi; ubhandeshe ememe uluseshelo humaso gaho.'
29 he bhrātaro'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśāne sthāpitobhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyate|
Bhaholo, bhane enjanje ezya ise wetu u Daudi: umwene afwiye asyelelwe nenkungwa yakwe ehweli hulite mpaka asanyunu eshi.
30 phalato laukikabhāvena dāyūdo vaṁśe khrīṣṭaṁ janma grāhayitvā tasyaiva siṁhāsane samuveṣṭuṁ tamutthāpayiṣyati parameśvaraḥ śapathaṁ kutvā dāyūdaḥ samīpa imam aṅgīkāraṁ kṛtavān,
Umwene ali kuwe na amenye huje Ungulubhi alapile hundapo zyakwe huje ahaihubhiha umo umwana wakwe hwitengo lyakwe elye umwene.
31 iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānena khrīṣṭotthāne kathāmimāṁ kathayāmāsa yathā tasyātmā paraloke na tyakṣyate tasya śarīrañca na kṣeṣyati; (Hadēs g86)
Eli alilolile shansele, nantele ayanjile huje aizyuha uYesu Kilisiti, 'sigalehwilwe hwazimu nu bili gwakwe sigagwavundile.' (Hadēs g86)
32 ataḥ parameśvara enaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvve sākṣiṇa āsmahe|
Unu uYesu - Ungulubhi azyusizye, nate tili bhaketi bhakwe.
33 sa īśvarasya dakṣiṇakareṇonnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kṛtavān tasya phalaṁ prāpya yat paśyatha śṛṇutha ca tadavarṣat|
Eshi uYesu ali hukhono ulilo ugwa Ngulubhi, nantele ayejeleye ulaganyo ulwa Umpepo Ufinjile afume hwa Yise wakwe, asuhinye ululagano olu hulite neshi shamulola na hwumvwe.
34 yato dāyūd svargaṁ nāruroha kintu svayam imāṁ kathām akathayad yathā, mama prabhumidaṁ vākyamavadat parameśvaraḥ|
Umwene uDaudi sigalushile abhale humwanya, lelo ajile, 'OGOSI (Ungulubhi) wane ayanjile hwa Gosi wane,
35 tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣavārśva upāviśa|
“khala hukhono gwane ulilo, mpaka nehaibhabheha elyakhalile na khanyena manama gaho.
36 ato yaṁ yīśuṁ yūyaṁ kruśe'hata parameśvarastaṁ prabhutvābhiṣiktatvapade nyayuṁkteti isrāyelīyā lokā niścitaṁ jānantu|
Aisraeli bhonti bhamanye huje uYesu unu yabhabudile Ungulubhi abhishile aje abhe Gosi ashile Agosi bhonti abhamunsi.”
37 etādṛśīṁ kathāṁ śrutvā teṣāṁ hṛdayānāṁ vidīrṇatvāt te pitarāya tadanyapreritebhyaśca kathitavantaḥ, he bhrātṛgaṇa vayaṁ kiṁ kariṣyāmaḥ?
Nabhumvwa isho enongwa zyabhalasa humwoyo gabho, bhabhabhuzya aPetro na bhamwabho tikhonzye wili eshi?”
38 tataḥ pitaraḥ pratyavadad yūyaṁ sarvve svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamocanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|
U Petro waga, “Mulambe mwoziwe, shila muntu hwitawa lya Yesu Kristi muposhele ulusajilo ulwe mbibhi zyenyu, namwe mubhaposhe Umpepo Ufinjile.
39 yato yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalokānāñca nimittam arthād asmākaṁ prabhuḥ parameśvaro yāvato lākān āhvāsyati teṣāṁ sarvveṣāṁ nimittam ayamaṅgīkāra āste|
Olu olulagano lwenyu na bhana bhenyu na bhantu bhabhali uhutali na bhaala bhonti bhabhaikwiziwa nu Ngulubhi aje bhinze.”
40 etadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat etebhyo vipathagāmibhyo varttamānalokebhyaḥ svān rakṣata|
Hunongwa ezya mwabho ajile hwi ponii na bhantu bhensiku ezi abhe mbibhi.”
41 tataḥ paraṁ ye sānandāstāṁ kathām agṛhlan te majjitā abhavan| tasmin divase prāyeṇa trīṇi sahasrāṇi lokāsteṣāṁ sapakṣāḥ santaḥ
Abhantu bhazyeteha enongwa zila bhoziwa abhantu elfu zitatu ikanisa lyahonjelela.
42 preritānām upadeśe saṅgatau pūpabhañjane prārthanāsu ca manaḥsaṁyogaṁ kṛtvātiṣṭhan|
Bhahendelela adiile mumanyizyo zya atumwe bha Yesu bhali nu umoja, bhalyanga pandwimo na puute pandwimo.
43 preritai rnānāprakāralakṣaṇeṣu mahāścaryyakarmamasu ca darśiteṣu sarvvalokānāṁ bhayamupasthitaṁ|
Uwoga wahabhinjila abhantu ne mbombo ezyaswijizye zyahabhoneha Ungulubhi zyabhombile ashilile hwa tumwe bhakwe.
44 viśvāsakāriṇaḥ sarvva ca saha tiṣṭhanataḥ| sveṣāṁ sarvvāḥ sampattīḥ sādhāraṇyena sthāpayitvābhuñjata|
Bhonti bhabhahitishie izu lya Ngulubhi bhahakhalaga pandwimo ne vintu vyabhali navyo vyali vya bhonti,
45 phalato gṛhāṇi dravyāṇi ca sarvvāṇi vikrīya sarvveṣāṁ svasvaprayojanānusāreṇa vibhajya sarvvebhyo'dadan|
evintu vyabhali navyo bhakazyaga bhagabhilaga shila muntu shahanzaga.
46 sarvva ekacittībhūya dine dine mandire santiṣṭhamānā gṛhe gṛhe ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvanto lokaiḥ samādṛtāḥ paramānandena saralāntaḥkaraṇena bhojanaṁ pānañcakurvvan|
Ensiku zyonti bhali nu mwoyo gumo mushibhanza, bhamensulaga amabumunda mukhaya nalye eshalye shobho nuluseshelo nu mwoyo ugolosu;
47 parameśvaro dine dine paritrāṇabhājanai rmaṇḍalīm avarddhayat|
bhalumbaga Ungulubhi bhakonde lwe na bhanti bhonti. Shila lisiku abhantu bhahonjelelelaga mushibhanza bhaala bhabhahokahaga.

< preritāḥ 2 >