< preritāḥ 17 >

1 paulasīlau āmphipalyāpalloniyānagarābhyāṁ gatvā yatra yihūdīyānāṁ bhajanabhavanamekam āste tatra thiṣalanīkīnagara upasthitau| 2 tadā paulaḥ svācārānusāreṇa teṣāṁ samīpaṁ gatvā viśrāmavāratraye taiḥ sārddhaṁ dharmmapustakīyakathāyā vicāraṁ kṛtavān| 3 phalataḥ khrīṣṭena duḥkhabhogaḥ karttavyaḥ śmaśānadutthānañca karttavyaṁ yuṣmākaṁ sannidhau yasya yīśoḥ prastāvaṁ karomi sa īśvareṇābhiṣiktaḥ sa etāḥ kathāḥ prakāśya pramāṇaṁ datvā sthirīkṛtavān| 4 tasmāt teṣāṁ katipayajanā anyadeśīyā bahavo bhaktalokā bahyaḥ pradhānanāryyaśca viśvasya paulasīlayoḥ paścādgāmino jātāḥ| 5 kintu viśvāsahīnā yihūdīyalokā īrṣyayā paripūrṇāḥ santo haṭaṭsya katinayalampaṭalokān saṅginaḥ kṛtvā janatayā nagaramadhye mahākalahaṁ kṛtvā yāsono gṛham ākramya preritān dhṛtvā lokanivahasya samīpam ānetuṁ ceṣṭitavantaḥ| 6 teṣāmuddeśam aprāpya ca yāsonaṁ katipayān bhrātṛṁśca dhṛtvā nagarādhipatīnāṁ nikaṭamānīya proccaiḥ kathitavanto ye manuṣyā jagadudvāṭitavantaste 'trāpyupasthitāḥ santi, 7 eṣa yāson ātithyaṁ kṛtvā tān gṛhītavān| yīśunāmaka eko rājastīti kathayantaste kaisarasyājñāviruddhaṁ karmma kurvvati| 8 teṣāṁ kathāmimāṁ śrutvā lokanivaho nagarādhipatayaśca samudvignā abhavan| 9 tadā yāsonastadanyeṣāñca dhanadaṇḍaṁ gṛhītvā tān parityaktavantaḥ| 10 tataḥ paraṁ bhrātṛgaṇo rajanyāṁ paulasīlau śīghraṁ birayānagaraṁ preṣitavān tau tatropasthāya yihūdīyānāṁ bhajanabhavanaṁ gatavantau| 11 tatrasthā lokāḥ thiṣalanīkīsthalokebhyo mahātmāna āsan yata itthaṁ bhavati na veti jñātuṁ dine dine dharmmagranthasyālocanāṁ kṛtvā svairaṁ kathām agṛhlan| 12 tasmād aneke yihūdīyā anyadeśīyānāṁ mānyā striyaḥ puruṣāścāneke vyaśvasan| 13 kintu birayānagare pauleneśvarīyā kathā pracāryyata iti thiṣalanīkīsthā yihūdīyā jñātvā tatsthānamapyāgatya lokānāṁ kupravṛttim ajanayan| 14 ataeva tasmāt sthānāt samudreṇa yāntīti darśayitvā bhrātaraḥ kṣipraṁ paulaṁ prāhiṇvan kintu sīlatīmathiyau tatra sthitavantau| 15 tataḥ paraṁ paulasya mārgadarśakāstam āthīnīnagara upasthāpayan paścād yuvāṁ tūrṇam etat sthānaṁ āgamiṣyathaḥ sīlatīmathiyau pratīmām ājñāṁ prāpya te pratyāgatāḥ| 16 paula āthīnīnagare tāvapekṣya tiṣṭhan tannagaraṁ pratimābhiḥ paripūrṇaṁ dṛṣṭvā santaptahṛdayo 'bhavat| 17 tataḥ sa bhajanabhavane yān yihūdīyān bhaktalokāṁśca haṭṭe ca yān apaśyat taiḥ saha pratidinaṁ vicāritavān| 18 kintvipikūrīyamatagrahiṇaḥ stoyikīyamatagrāhiṇaśca kiyanto janāstena sārddhaṁ vyavadanta| tatra kecid akathayan eṣa vācālaḥ kiṁ vaktum icchati? apare kecid eṣa janaḥ keṣāñcid videśīyadevānāṁ pracāraka ityanumīyate yataḥ sa yīśum utthitiñca pracārayat| 19 te tam areyapāganāma vicārasthānam ānīya prāvocan idaṁ yannavīnaṁ mataṁ tvaṁ prācīkaśa idaṁ kīdṛśaṁ etad asmān śrāvaya; 20 yāmimām asambhavakathām asmākaṁ karṇagocarīkṛtavān asyā bhāvārthaḥ ka iti vayaṁ jñātum icchāmaḥ| 21 tadāthīnīnivāsinastannagarapravāsinaśca kevalaṁ kasyāścana navīnakathāyāḥ śravaṇena pracāraṇena ca kālam ayāpayan| 22 paulo'reyapāgasya madhye tiṣṭhan etāṁ kathāṁ pracāritavān, he āthīnīyalokā yūyaṁ sarvvathā devapūjāyām āsaktā ityaha pratyakṣaṁ paśyāmi| 23 yataḥ paryyaṭanakāle yuṣmākaṁ pūjanīyāni paśyan ‘avijñāteśvarāya’ etallipiyuktāṁ yajñavedīmekāṁ dṛṣṭavān; ato na viditvā yaṁ pūjayadhve tasyaiva tatvaṁ yuṣmān prati pracārayāmi| 24 jagato jagatsthānāṁ sarvvavastūnāñca sraṣṭā ya īśvaraḥ sa svargapṛthivyorekādhipatiḥ san karanirmmitamandireṣu na nivasati; 25 sa eva sarvvebhyo jīvanaṁ prāṇān sarvvasāmagrīśca pradadāti; ataeva sa kasyāścit sāmagyrā abhāvaheto rmanuṣyāṇāṁ hastaiḥ sevito bhavatīti na| 26 sa bhūmaṇḍale nivāsārtham ekasmāt śoṇitāt sarvvān manuṣyān sṛṣṭvā teṣāṁ pūrvvanirūpitasamayaṁ vasatisīmāñca niracinot; 27 tasmāt lokaiḥ kenāpi prakāreṇa mṛgayitvā parameśvarasya tatvaṁ prāptuṁ tasya gaveṣaṇaṁ karaṇīyam| 28 kintu so'smākaṁ kasmāccidapi dūre tiṣṭhatīti nahi, vayaṁ tena niśvasanapraśvasanagamanāgamanaprāṇadhāraṇāni kurmmaḥ, punaśca yuṣmākameva katipayāḥ kavayaḥ kathayanti ‘tasya vaṁśā vayaṁ smo hi’ iti| 29 ataeva yadi vayam īśvarasya vaṁśā bhavāmastarhi manuṣyai rvidyayā kauśalena ca takṣitaṁ svarṇaṁ rūpyaṁ dṛṣad vaiteṣāmīśvaratvam asmābhi rna jñātavyaṁ| 30 teṣāṁ pūrvvīyalokānām ajñānatāṁ pratīśvaro yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati, 31 yataḥ svaniyuktena puruṣeṇa yadā sa pṛthivīsthānāṁ sarvvalokānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānotthāpanena tasmin sarvvebhyaḥ pramāṇaṁ prādāt| 32 tadā śmaśānād utthānasya kathāṁ śrutvā kecid upāhaman, kecidavadan enāṁ kathāṁ punarapi tvattaḥ śroṣyāmaḥ| 33 tataḥ paulasteṣāṁ samīpāt prasthitavān| 34 tathāpi kecillokāstena sārddhaṁ militvā vyaśvasan teṣāṁ madhye 'reyapāgīyadiyanusiyo dāmārīnāmā kācinnārī kiyanto narāścāsan|

< preritāḥ 17 >