< preritāḥ 14 >

1 tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavo yihūdīyā anyadeśīyalokāśca vyaśvasan tādṛśīṁ kathāṁ kathitavantau|
Ἐγένετο δὲ ἐν Ἰκονίῳ, κατὰ τὸ αὐτὸ εἰσελθεῖν αὐτοὺς εἰς τὴν συναγωγὴν τῶν Ἰουδαίων, καὶ λαλῆσαι οὕτως ὥστε πιστεῦσαι Ἰουδαίων τε καὶ Ἑλλήνων πολὺ πλῆθος.
2 kintu viśvāsahīnā yihūdīyā anyadeśīyalokān kupravṛttiṁ grāhayitvā bhrātṛgaṇaṁ prati teṣāṁ vairaṁ janitavantaḥ|
Οἱ δὲ ἀπειθοῦντες Ἰουδαῖοι ἐπήγειραν καὶ ἐκάκωσαν τὰς ψυχὰς τῶν ἐθνῶν κατὰ τῶν ἀδελφῶν.
3 ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayo rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣobhena pracāryya tau tatra bahudināni samavātiṣṭhetāṁ|
Ἱκανὸν μὲν οὖν χρόνον διέτριψαν παρρησιαζόμενοι ἐπὶ τῷ Κυρίῳ τῷ μαρτυροῦντι τῷ λόγῳ τῆς χάριτος αὐτοῦ, καὶ διδόντι σημεῖα καὶ τέρατα γίνεσθαι διὰ τῶν χειρῶν αὐτῶν.
4 kintu kiyanto lokā yihūdīyānāṁ sapakṣāḥ kiyanto lokāḥ preritānāṁ sapakṣā jātāḥ, ato nāgarikajananivahamadhye bhinnavākyatvam abhavat|
Ἐσχίσθη δὲ τὸ πλῆθος τῆς πόλεως· καὶ οἱ μὲν ἦσαν σὺν τοῖς Ἰουδαίοις, οἱ δὲ σὺν τοῖς ἀποστόλοις.
5 anyadeśīyā yihūdīyāsteṣām adhipatayaśca daurātmyaṁ kutvā tau prastarairāhantum udyatāḥ|
Ὡς δὲ ἐγένετο ὁρμὴ τῶν ἐθνῶν τε καὶ Ἰουδαίων σὺν τοῖς ἄρχουσιν αὐτῶν, ὑβρίσαι καὶ λιθοβολῆσαι αὐτούς,
6 tau tadvārttāṁ prāpya palāyitvā lukāyaniyādeśasyāntarvvarttilustrādarbbo
συνιδόντες κατέφυγον εἰς τὰς πόλεις τῆς Λυκαονίας, Λύστραν καὶ Δέρβην, καὶ τὴν περίχωρον·
7 tatsamīpasthadeśañca gatvā tatra susaṁvādaṁ pracārayatāṁ|
κἀκεῖ ἦσαν εὐαγγελιζόμενοι.
8 tatrobhayapādayoścalanaśaktihīno janmārabhya khañjaḥ kadāpi gamanaṁ nākarot etādṛśa eko mānuṣo lustrānagara upaviśya paulasya kathāṁ śrutavān|
Καί τις ἀνὴρ ἐν Λύστροις ἀδύνατος τοῖς ποσὶν ἐκάθητο, χωλὸς ἐκ κοιλίας μητρὸς αὐτοῦ ὑπάρχων, ὃς οὐδέποτε περιεπεπατήκει.
9 etasmin samaye paulastamprati dṛṣṭiṁ kṛtvā tasya svāsthye viśvāsaṁ viditvā proccaiḥ kathitavān
Οὗτος ἤκουε τοῦ Παύλου λαλοῦντος· ὃς ἀτενίσας αὐτῷ, καὶ ἰδὼν ὅτι πίστιν ἔχει τοῦ σωθῆναι,
10 padbhyāmuttiṣṭhan ṛju rbhava|tataḥ sa ullamphaṁ kṛtvā gamanāgamane kutavān|
εἶπε μεγάλῃ τῇ φωνῇ, Ἀνάστηθι ἐπὶ τοὺς πόδας σου ὀρθός. Καὶ ἥλλετο καὶ περιεπάτει.
11 tadā lokāḥ paulasya tat kāryyaṁ vilokya lukāyanīyabhāṣayā proccaiḥ kathāmetāṁ kathitavantaḥ, devā manuṣyarūpaṁ dhṛtvāsmākaṁ samīpam avārohan|
Οἱ δὲ ὄχλοι, ἰδόντες ὃ ἐποίησεν ὁ Παῦλος, ἐπῆραν τὴν φωνὴν αὐτῶν Λυκαονιστὶ λέγοντες, Οἱ θεοὶ ὁμοιωθέντες ἀνθρώποις κατέβησαν πρὸς ἡμᾶς.
12 te barṇabbāṁ yūpitaram avadan paulaśca mukhyo vaktā tasmāt taṁ markuriyam avadan|
Ἐκάλουν τε τὸν μὲν Βαρνάβαν, Δία· τὸν δὲ Παῦλον, Ἑρμῆν, ἐπειδὴ αὐτὸς ἦν ὁ ἡγούμενος τοῦ λόγου.
13 tasya nagarasya sammukhe sthāpitasya yūpitaravigrahasya yājako vṛṣān puṣpamālāśca dvārasamīpam ānīya lokaiḥ sarddhaṁ tāvuddiśya samutsṛjya dātum udyataḥ|
Ὁ δὲ ἱερεὺς τοῦ Διὸς τοῦ ὄντος πρὸ τῆς πόλεως αὐτῶν, ταύρους καὶ στέμματα ἐπὶ τοὺς πυλῶνας ἐνέγκας, σὺν τοῖς ὄχλοις ἤθελε θύειν.
14 tadvārttāṁ śrutvā barṇabbāpaulau svīyavastrāṇi chitvā lokānāṁ madhyaṁ vegena praviśya proccaiḥ kathitavantau,
Ἀκούσαντες δὲ οἱ ἀπόστολοι Βαρνάβας καὶ Παῦλος, διαρρήξαντες τὰ ἱμάτια αὐτῶν, εἰσεπήδησαν εἰς τὸν ὄχλον, κράζοντες
15 he mahecchāḥ kuta etādṛśaṁ karmma kurutha? āvāmapi yuṣmādṛśau sukhaduḥkhabhoginau manuṣyau, yuyam etāḥ sarvvā vṛthākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvveṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhve tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|
καὶ λέγοντες, Ἄνδρες, τί ταῦτα ποιεῖτε; Καὶ ἡμεῖς ὁμοιοπαθεῖς ἐσμεν ὑμῖν ἄνθρωποι, εὐαγγελιζόμενοι ὑμᾶς ἀπὸ τούτων τῶν ματαίων ἐπιστρέφειν ἐπὶ τὸν Θεὸν τὸν ζῶντα, ὃς ἐποίησε τὸν οὐρανὸν καὶ τὴν γῆν καὶ τὴν θάλασσαν καὶ πάντα τὰ ἐν αὐτοῖς·
16 sa īśvaraḥ pūrvvakāle sarvvadeśīyalokān svasvamārge calitumanumatiṁ dattavān,
ὃς ἐν ταῖς παρῳχημέναις γενεαῖς εἴασε πάντα τὰ ἔθνη πορεύεσθαι ταῖς ὁδοῖς αὐτῶν.
17 tathāpi ākāśāt toyavarṣaṇena nānāprakāraśasyotpatyā ca yuṣmākaṁ hitaiṣī san bhakṣyairānanadena ca yuṣmākam antaḥkaraṇāni tarpayan tāni dānāni nijasākṣisvarūpāṇi sthapitavān|
Καίτοιγε οὐκ ἀμάρτυρον ἑαυτὸν ἀφῆκεν ἀγαθοποιῶν, οὐρανόθεν ἡμῖν ὑετοὺς διδοὺς καὶ καιροὺς καρποφόρους, ἐμπιπλῶν τροφῆς καὶ εὐφροσύνης τὰς καρδίας ἡμῶν.
18 kintu tādṛśāyāṁ kathāyāṁ kathitāyāmapi tayoḥ samīpa utsarjanāt lokanivahaṁ prāyeṇa nivarttayituṁ nāśaknutām|
Καὶ ταῦτα λέγοντες, μόλις κατέπαυσαν τοὺς ὄχλους τοῦ μὴ θύειν αὐτοῖς.
19 āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalokā āgatya lokān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tena sa mṛta iti vijñāya nagarasya bahistam ākṛṣya nītavantaḥ|
Ἐπῆλθον δὲ ἀπὸ Ἀντιοχείας καὶ Ἰκονίου Ἰουδαῖοι, καὶ πείσαντες τοὺς ὄχλους, καὶ λιθάσαντες τὸν Παῦλον, ἔσυρον ἔξω τῆς πόλεως, νομίσαντες αὐτὸν τεθνάναι.
20 kintu śiṣyagaṇe tasya caturdiśi tiṣṭhati sati sa svayam utthāya punarapi nagaramadhyaṁ prāviśat tatpare'hani barṇabbāsahito darbbīnagaraṁ gatavān|
Κυκλωσάντων δὲ αὐτὸν τῶν μαθητῶν, ἀναστὰς εἰσῆλθεν εἰς τὴν πόλιν· καὶ τῇ ἐπαύριον ἐξῆλθε σὺν τῷ Βαρνάβᾳ εἰς Δέρβην.
21 tatra susaṁvādaṁ pracāryya bahulokān śiṣyān kṛtvā tau lustrām ikaniyam āntiyakhiyāñca parāvṛtya gatau|
Εὐαγγελισάμενοί τε τὴν πόλιν ἐκείνην, καὶ μαθητεύσαντες ἱκανούς, ὑπέστρεψαν εἰς τὴν Λύστραν καὶ Ἰκόνιον καὶ Ἀντιόχειαν,
22 bahuduḥkhāni bhuktvāpīśvararājyaṁ praveṣṭavyam iti kāraṇād dharmmamārge sthātuṁ vinayaṁ kṛtvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|
ἐπιστηρίζοντες τὰς ψυχὰς τῶν μαθητῶν, παρακαλοῦντες ἐμμένειν τῇ πίστει, καὶ ὅτι διὰ πολλῶν θλίψεων δεῖ ἡμᾶς εἰσελθεῖν εἰς τὴν βασιλείαν τοῦ Θεοῦ.
23 maṇḍalīnāṁ prācīnavargān niyujya prārthanopavāsau kṛtvā yatprabhau te vyaśvasan tasya haste tān samarpya
Χειροτονήσαντες δὲ αὐτοῖς πρεσβυτέρους κατ᾿ ἐκκλησίαν, προσευξάμενοι μετὰ νηστειῶν, παρέθεντο αὐτοὺς τῷ Κυρίῳ εἰς ὃν πεπιστεύκεισαν.
24 pisidiyāmadhyena pāmphuliyādeśaṁ gatavantau|
Καὶ διελθόντες τὴν Πισιδίαν ἦλθον εἰς Παμφυλίαν.
25 paścāt pargānagaraṁ gatvā susaṁvādaṁ pracāryya attāliyānagaraṁ prasthitavantau|
Καὶ λαλήσαντες ἐν Πέργῃ τὸν λόγον, κατέβησαν εἰς Ἀττάλειαν·
26 tasmāt samudrapathena gatvā tābhyāṁ yat karmma sampannaṁ tatkarmma sādhayituṁ yannagare dayālorīśvarasya haste samarpitau jātau tad āntiyakhiyānagaraṁ gatavantā|
κἀκεῖθεν ἀπέπλευσαν εἰς Ἀντιόχειαν, ὅθεν ἦσαν παραδεδομένοι τῇ χάριτι τοῦ Θεοῦ εἰς τὸ ἔργον ὃ ἐπλήρωσαν.
27 tatropasthāya tannagarasthamaṇḍalīṁ saṁgṛhya svābhyāma īśvaro yadyat karmmakarot tathā yena prakāreṇa bhinnadeśīyalokān prati viśvāsarūpadvāram amocayad etān sarvvavṛttāntān tān jñāpitavantau|
Παραγενόμενοι δὲ καὶ συναγαγόντες τὴν ἐκκλησίαν, ἀνήγγειλαν ὅσα ἐποίησεν ὁ Θεὸς μετ᾿ αὐτῶν, καὶ ὅτι ἤνοιξε τοῖς ἔθνεσι θύραν πίστεως.
28 tatastau śiryyaiḥ sārddhaṁ tatra bahudināni nyavasatām|
Διέτριβον δὲ ἐκεῖ χρόνον οὐκ ὀλίγον σὺν τοῖς μαθηταῖς.

< preritāḥ 14 >