< 2 karinthinaḥ 8 >

1 he bhrātaraḥ, mākidaniyādeśasthāsu samitiṣu prakāśito ya īśvarasyānugrahastamahaṁ yuṣmān jñāpayāmi|
Γνωρίζομεν δὲ ὑμῖν, ἀδελφοί, τὴν χάριν τοῦ Θεοῦ τὴν δεδομένην ἐν ταῖς ἐκκλησίαις τῆς Μακεδονίας·
2 vastuto bahukleśaparīkṣāsamaye teṣāṁ mahānando'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|
ὅτι ἐν πολλῇ δοκιμῇ θλίψεως ἡ περισσεία τῆς χαρᾶς αὐτῶν καὶ ἡ κατὰ βάθους πτωχεία αὐτῶν ἐπερίσσευσεν εἰς τὸν πλοῦτον τῆς ἁπλότητος αὐτῶν.
3 te svecchayā yathāśakti kiñcātiśakti dāna udyuktā abhavan iti mayā pramāṇīkriyate|
Ὅτι κατὰ δύναμιν, μαρτυρῶ, καὶ ὑπὲρ δύναμιν αὐθαίρετοι,
4 vayañca yat pavitralokebhyasteṣāṁ dānam upakārārthakam aṁśanañca gṛhlāmastad bahununayenāsmān prārthitavantaḥ|
μετὰ πολλῆς παρακλήσεως δεόμενοι ἡμῶν, τὴν χάριν καὶ τὴν κοινωνίαν τῆς διακονίας τῆς εἰς τοὺς ἁγίους δέξασθαι ἡμᾶς·
5 vayaṁ yādṛk pratyai̤kṣāmahi tādṛg akṛtvā te'gre prabhave tataḥ param īśvarasyecchayāsmabhyamapi svān nyavedayan|
καὶ οὐ καθὼς ἠλπίσαμεν, ἀλλ᾿ ἑαυτοὺς ἔδωκαν πρῶτον τῷ Κυρίῳ, καὶ ἡμῖν διὰ θελήματος Θεοῦ
6 ato hetostvaṁ yathārabdhavān tathaiva karinthināṁ madhye'pi tad dānagrahaṇaṁ sādhayeti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|
εἰς τὸ παρακαλέσαι ἡμᾶς Τίτον, ἵνα καθὼς προενήρξατο, οὕτω καὶ ἐπιτελέσῃ εἰς ὑμᾶς καὶ τὴν χάριν ταύτην.
7 ato viśvāso vākpaṭutā jñānaṁ sarvvotsāho 'smāsu prema caitai rguṇai ryūyaṁ yathāparān atiśedhve tathaivaitena guṇenāpyatiśedhvaṁ|
Ἀλλ᾿ ὥσπερ ἐν παντὶ περισσεύετε, πίστει, καὶ λόγῳ, καὶ γνώσει, καὶ πάσῃ σπουδῇ, καὶ τῇ ἐξ ὑμῶν ἐν ἡμῖν ἀγάπῃ, ἵνα καὶ ἐν ταύτῃ τῇ χάριτι περισσεύητε.
8 etad aham ājñayā kathayāmīti nahi kintvanyeṣām utsāhakāraṇād yuṣmākamapi premnaḥ sāralyaṁ parīkṣitumicchatā mayaitat kathyate|
Οὐ κατ᾿ ἐπιταγὴν λέγω, ἀλλὰ διὰ τῆς ἑτέρων σπουδῆς καὶ τὸ τῆς ὑμετέρας ἀγάπης γνήσιον δοκιμάζων.
9 yūyañcāsmatprabho ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvena yūyaṁ yad dhanino bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkṛte nirdhano'bhavat|
Γινώσκετε γὰρ τὴν χάριν τοῦ Κυρίου ἡμῶν Ἰησοῦ Χριστοῦ, ὅτι δι᾿ ὑμᾶς ἐπτώχευσε, πλούσιος ὤν, ἵνα ὑμεῖς τῇ ἐκείνου πτωχείᾳ πλουτήσητε.
10 etasmin ahaṁ yuṣmān svavicāraṁ jñāpayāmi| gataṁ saṁvatsaram ārabhya yūyaṁ kevalaṁ karmma karttaṁ tannahi kintvicchukatāṁ prakāśayitumapyupākrābhyadhvaṁ tato heto ryuṣmatkṛte mama mantraṇā bhadrā|
Καὶ γνώμην ἐν τούτῳ δίδωμι· τοῦτο γὰρ ὑμῖν συμφέρει, οἵτινες οὐ μόνον τὸ ποιῆσαι ἀλλὰ καὶ τὸ θέλειν προενήρξασθε ἀπὸ πέρυσι.
11 ato 'dhunā tatkarmmasādhanaṁ yuṣmābhiḥ kriyatāṁ tena yadvad icchukatāyām utsāhastadvad ekaikasya sampadanusāreṇa karmmasādhanam api janiṣyate|
Νυνὶ δὲ καὶ τὸ ποιῆσαι ἐπιτελέσατε, ὅπως, καθάπερ ἡ προθυμία τοῦ θέλειν, οὕτω καὶ τὸ ἐπιτελέσαι ἐκ τοῦ ἔχειν.
12 yasmin icchukatā vidyate tena yanna dhāryyate tasmāt so'nugṛhyata iti nahi kintu yad dhāryyate tasmādeva|
Εἰ γὰρ ἡ προθυμία πρόκειται, καθὸ ἐὰν ἔχῃ τις, εὐπρόσδεκτος, οὐ καθὸ οὐκ ἔχει.
13 yata itareṣāṁ virāmeṇa yuṣmākañca kleśena bhavitavyaṁ tannahi kintu samatayaiva|
Οὐ γὰρ ἵνα ἄλλοις ἄνεσις, ὑμῖν δὲ θλίψις· ἀλλ᾿ ἐξ ἰσότητος, ἐν τῷ νῦν καιρῷ τὸ ὑμῶν περίσσευμα εἰς τὸ ἐκείνων ὑστέρημα,
14 varttamānasamaye yuṣmākaṁ dhanādhikyena teṣāṁ dhananyūnatā pūrayitavyā tasmāt teṣāmapyādhikyena yuṣmākaṁ nyūnatā pūrayiṣyate tena samatā janiṣyate|
ἵνα καὶ τὸ ἐκείνων περίσσευμα γένηται εἰς τὸ ὑμῶν ὑστέρημα· ὅπως γένηται ἰσότης,
15 tadeva śāstre'pi likhitam āste yathā, yenādhikaṁ saṁgṛhītaṁ tasyādhikaṁ nābhavat yena cālpaṁ saṁgṛhītaṁ tasyālpaṁ nābhavat|
καθὼς γέγραπται, Ὁ τὸ πολύ, οὐκ ἐπλεόνασε· καὶ ὁ τὸ ὀλίγον, οὐκ ἠλαττόνησε.
16 yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyogaṁ janitavān sa dhanyo bhavatu|
Χάρις δὲ τῷ Θεῷ τῷ διδόντι τὴν αὐτὴν σπουδὴν ὑπὲρ ὑμῶν ἐν τῇ καρδίᾳ Τίτου.
17 tīto'smākaṁ prārthanāṁ gṛhītavān kiñca svayam udyuktaḥ san svecchayā yuṣmatsamīpaṁ gatavān|
Ὅτι τὴν μὲν παράκλησιν ἐδέξατο, σπουδαιότερος δὲ ὑπάρχων, αὐθαίρετος ἐξῆλθε πρὸς ὑμᾶς.
18 tena saha yo'para eko bhrātāsmābhiḥ preṣitaḥ susaṁvādāt tasya sukhyātyā sarvvāḥ samitayo vyāptāḥ|
Συνεπέμψαμεν δὲ μετ᾿ αὐτοῦ τὸν ἀδελφόν, οὗ ὁ ἔπαινος ἐν τῷ εὐαγγελίῳ διὰ πασῶν τῶν ἐκκλησιῶν·
19 prabho rgauravāya yuṣmākam icchukatāyai ca sa samitibhiretasyai dānasevāyai asmākaṁ saṅgitve nyayojyata|
οὐ μόνον δέ, ἀλλὰ καὶ χειροτονηθεὶς ὑπὸ τῶν ἐκκλησιῶν συνέκδημος ἡμῶν σὺν τῇ χάριτι ταύτῃ τῇ διακονουμένῃ ὑφ᾿ ἡμῶν πρὸς τὴν αὐτοῦ τοῦ Κυρίου δόξαν καὶ προθυμίαν ὑμῶν·
20 yato yā mahopāyanasevāsmābhi rvidhīyate tāmadhi vayaṁ yat kenāpi na nindyāmahe tadarthaṁ yatāmahe|
στελλόμενοι τοῦτο, μή τις ἡμᾶς μωμήσηται ἐν τῇ ἁδρότητι ταύτῃ τῇ διακονουμένῃ ὑφ᾿ ἡμῶν·
21 yataḥ kevalaṁ prabhoḥ sākṣāt tannahi kintu mānavānāmapi sākṣāt sadācāraṁ karttum ālocāmahe|
προνοούμενοι καλὰ οὐ μόνον ἐνώπιον Κυρίου ἀλλὰ καὶ ἐνώπιον ἀνθρώπων.
22 tābhyāṁ sahāpara eko yo bhrātāsmābhiḥ preṣitaḥ so'smābhi rbahuviṣayeṣu bahavārān parīkṣita udyogīva prakāśitaśca kintvadhunā yuṣmāsu dṛḍhaviśvāsāt tasyotsāho bahu vavṛdhe|
Συνεπέμψαμεν δὲ αὐτοῖς τὸν ἀδελφὸν ἡμῶν, ὃν ἐδοκιμάσαμεν ἐν πολλοῖς πολλάκις σπουδαῖον ὄντα, νυνὶ δὲ πολὺ σπουδαιότερον, πεποιθήσει πολλῇ τῇ εἰς ὑμᾶς.
23 yadi kaścit tītasya tattvaṁ jijñāsate tarhi sa mama sahabhāgī yuṣmanmadhye sahakārī ca, aparayo rbhrātrostattvaṁ vā yadi jijñāsate tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau ceti tena jñāyatāṁ|
Εἴτε ὑπὲρ Τίτου, κοινωνὸς ἐμὸς καὶ εἰς ὑμᾶς συνεργός· εἴτε ἀδελφοὶ ἡμῶν, ἀπόστολοι ἐκκλησιῶν, δόξα Χριστοῦ.
24 ato hetoḥ samitīnāṁ samakṣaṁ yuṣmatpremno'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ|
Τὴν οὖν ἔνδειξιν τῆς ἀγάπης ὑμῶν, καὶ ἡμῶν καυχήσεως ὑπὲρ ὑμῶν, εἰς αὐτοὺς ἐνδείξασθε καὶ εἰς πρόσωπον τῶν ἐκκλησιῶν.

< 2 karinthinaḥ 8 >