< 1 pitaraḥ 4 >

1 asmākaṁ vinimayena khrīṣṭaḥ śarīrasambandhe daṇḍaṁ bhuktavān ato hetoḥ śarīrasambandhe yo daṇḍaṁ bhuktavān sa pāpāt mukta
Χριστοῦ οὖν παθόντος ὑπὲρ ἡμῶν σαρκί, καὶ ὑμεῖς τὴν αὐτὴν ἔννοιαν ὁπλίσασθε· ὅτι ὁ παθὼν ἐν σαρκί, πέπαυται ἁμαρτίας·
2 itibhāvena yūyamapi susajjībhūya dehavāsasyāvaśiṣṭaṁ samayaṁ punarmānavānām icchāsādhanārthaṁ nahi kintvīśvarasyecchāsādhanārthaṁ yāpayata|
εἰς τὸ μηκέτι ἀνθρώπων ἐπιθυμίαις, ἀλλὰ θελήματι Θεοῦ τὸν ἐπίλοιπον ἐν σαρκὶ βιῶσαι χρόνον.
3 āyuṣo yaḥ samayo vyatītastasmin yuṣmābhi ryad devapūjakānām icchāsādhanaṁ kāmakutsitābhilāṣamadyapānaraṅgarasamattatāghṛṇārhadevapūjācaraṇañcākāri tena bāhulyaṁ|
Ἀρκετὸς γὰρ ἡμῖν ὁ παρεληλυθὼς χρόνος τοῦ βίου τὸ θέλημα τῶν ἐθνῶν κατεργάσασθαι, πεπορευμένους ἐν ἀσελγείαις, ἐπιθυμίαις, οἰνοφλυγίαις, κώμοις, πότοις, καὶ ἀθεμίτοις εἰδωλολατρείαις·
4 yūyaṁ taiḥ saha tasmin sarvvanāśapaṅke majjituṁ na dhāvatha, ityanenāścaryyaṁ vijñāya te yuṣmān nindanti|
ἐν ᾧ ξενίζονται, μὴ συντρεχόντων ὑμῶν εἰς τὴν αὐτὴν τῆς ἀσωτίας ἀνάχυσιν, βλασφημοῦντες·
5 kintu yo jīvatāṁ mṛtānāñca vicāraṁ karttum udyato'sti tasmai tairuttaraṁ dāyiṣyate|
οἳ ἀποδώσουσι λόγον τῷ ἑτοίμως ἔχοντι κρῖναι ζῶντας καὶ νεκρούς.
6 yato heto rye mṛtāsteṣāṁ yat mānavoddeśyaḥ śārīrikavicāraḥ kintvīśvaroddeśyam ātmikajīvanaṁ bhavat tadarthaṁ teṣāmapi sannidhau susamācāraḥ prakāśito'bhavat|
Εἰς τοῦτο γὰρ καὶ νεκροῖς εὐηγγελίσθη, ἵνα κριθῶσι μὲν κατὰ ἀνθρώπους σαρκί, ζῶσι δὲ κατὰ Θεὸν πνεύματι.
7 sarvveṣām antimakāla upasthitastasmād yūyaṁ subuddhayaḥ prārthanārthaṁ jāgrataśca bhavata|
Πάντων δὲ τὸ τέλος ἤγγικε· σωφρονήσατε οὖν καὶ νήψατε εἰς τὰς προσευχάς·
8 viśeṣataḥ parasparaṁ gāḍhaṁ prema kuruta, yataḥ, pāpānāmapi bāhulyaṁ premnaivācchādayiṣyate|
πρὸ πάντων δὲ τὴν εἰς ἑαυτοὺς ἀγάπην ἐκτενῆ ἔχοντες, ὅτι ἡ ἀγάπη καλύψει πλῆθος ἁμαρτιῶν·
9 kātaroktiṁ vinā parasparam ātithyaṁ kṛruta|
φιλόξενοι εἰς ἀλλήλους ἄνευ γογγυσμῶν·
10 yena yo varo labdhastenaiva sa param upakarotṛ, itthaṁ yūyam īśvarasya bahuvidhaprasādasyottamā bhāṇḍāgārādhipā bhavata|
ἕκαστος καθὼς ἔλαβε χάρισμα, εἰς ἑαυτοὺς αὐτὸ διακονοῦντες, ὡς καλοὶ οἰκονόμοι ποικίλης χάριτος Θεοῦ·
11 yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena| (aiōn g165)
εἴ τις λαλεῖ, ὡς λόγια Θεοῦ· εἴ τις διακονεῖ, ὡς ἐξ ἰσχύος ἧς χορηγεῖ ὁ Θεός· ἵνα ἐν πᾶσι δοξάζηται ὁ Θεὸς διὰ Ἰησοῦ Χριστοῦ, ᾧ ἐστὶν ἡ δόξα καὶ τὸ κράτος εἰς τοὺς αἰῶνας τῶν αἰώνων. Ἀμήν. (aiōn g165)
12 he priyatamāḥ, yuṣmākaṁ parīkṣārthaṁ yastāpo yuṣmāsu varttate tam asambhavaghaṭitaṁ matvā nāścaryyaṁ jānīta,
Ἀγαπητοί, μὴ ξενίζεσθε τῇ ἐν ὑμῖν πυρώσει πρὸς πειρασμὸν ὑμῖν γινομένῃ, ὡς ξένου ὑμῖν συμβαίνοντος·
13 kintu khrīṣṭena kleśānāṁ sahabhāgitvād ānandata tena tasya pratāpaprakāśe'pyānanandena praphullā bhaviṣyatha|
ἀλλὰ καθὸ κοινωνεῖτε τοῖς τοῦ Χριστοῦ παθήμασι, χαίρετε, ἵνα καὶ ἐν τῇ ἀποκαλύψει τῆς δόξης αὐτοῦ χαρῆτε ἀγαλλιώμενοι.
14 yadi khrīṣṭasya nāmahetunā yuṣmākaṁ nindā bhavati tarhi yūyaṁ dhanyā yato gauravadāyaka īśvarasyātmā yuṣmāsvadhitiṣṭhati teṣāṁ madhye sa nindyate kintu yuṣmanmadhye praśaṁsyate|
Εἰ ὀνειδίζεσθε ἐν ὀνόματι Χριστοῦ, μακάριοι· ὅτι τὸ τῆς δόξης καὶ τὸ τοῦ Θεοῦ πνεῦμα ἐφ᾿ ὑμᾶς ἀναπαύεται· κατὰ μὲν αὐτοὺς βλασφημεῖται, κατὰ δὲ ὑμᾶς δοξάζεται.
15 kintu yuṣmākaṁ ko'pi hantā vā cairo vā duṣkarmmakṛd vā parādhikāracarccaka iva daṇḍaṁ na bhuṅktāṁ|
Μὴ γάρ τις ὑμῶν πασχέτω ὡς φονεύς, ἢ κλέπτης, ἢ κακοποιός, ἢ ὡς ἀλλοτριοεπίσκοπος·
16 yadi ca khrīṣṭīyāna iva daṇḍaṁ bhuṅkte tarhi sa na lajjamānastatkāraṇād īśvaraṁ praśaṁsatu|
εἰ δὲ ὡς Χριστιανός, μὴ αἰσχυνέσθω, δοξαζέτω δὲ τὸν Θεὸν ἐν τῷ μέρει τούτῳ.
17 yato vicārasyārambhasamaye īśvarasya mandire yujyate yadi cāsmatsvārabhate tarhīśvarīyasusaṁvādāgrāhiṇāṁ śeṣadaśā kā bhaviṣyati?
Ὅτι ὁ καιρὸς τοῦ ἄρξασθαι τὸ κρίμα ἀπὸ τοῦ οἴκου τοῦ Θεοῦ· εἰ δὲ πρῶτον ἀφ᾿ ἡμῶν, τί τὸ τέλος τῶν ἀπειθούντων τῷ τοῦ Θεοῦ εὐαγγελίῳ;
18 dhārmmikenāpi cet trāṇam atikṛcchreṇa gamyate| tarhyadhārmmikapāpibhyām āśrayaḥ kutra lapsyate|
Καὶ εἰ ὁ δίκαιος μόλις σώζεται, ὁ ἀσεβὴς καὶ ἁμαρτωλὸς ποῦ φανεῖται;
19 ata īśvarecchāto ye duḥkhaṁ bhuñjate te sadācāreṇa svātmāno viśvāsyasraṣṭurīśvasya karābhyāṁ nidadhatāṁ|
Ὥστε καὶ οἱ πάσχοντες κατὰ τὸ θέλημα τοῦ Θεοῦ, ὡς πιστῷ κτίστῃ παρατιθέσθωσαν τὰς ψυχὰς ἑαυτῶν ἐν ἀγαθοποιΐᾳ.

< 1 pitaraḥ 4 >