< 1 karinthinaḥ 14 >

1 yūyaṁ premācaraṇe prayatadhvam ātmikān dāyānapi viśeṣata īśvarīyādeśakathanasāmarthyaṁ prāptuṁ ceṣṭadhvaṁ|
Labour after charity, and be desirous of spiritual gifts: but especially that ye may prophesy.
2 yo janaḥ parabhāṣāṁ bhāṣate sa mānuṣān na sambhāṣate kintvīśvarameva yataḥ kenāpi kimapi na budhyate sa cātmanā nigūḍhavākyāni kathayati;
For he, that speaketh in an unknown tongue, speaketh not to men, but to God: for no one understandeth, though in spirit he speaketh mysteries.
3 kintu yo jana īśvarīyādeśaṁ kathayati sa pareṣāṁ niṣṭhāyai hitopadeśāya sāntvanāyai ca bhāṣate|
But he, that prophesieth, speaketh edification, and exhortation, and comfort to men.
4 parabhāṣāvādyātmana eva niṣṭhāṁ janayati kintvīśvarīyādeśavādī samite rniṣṭhāṁ janayati|
He, that speaketh in an unknown tongue, edifieth himself: but he, that prophesieth, edifieth the church.
5 yuṣmākaṁ sarvveṣāṁ parabhāṣābhāṣaṇam icchāmyahaṁ kintvīśvarīyādeśakathanam adhikamapīcchāmi| yataḥ samite rniṣṭhāyai yena svavākyānām artho na kriyate tasmāt parabhāṣāvādita īśvarīyādeśavādī śreyān|
I could wish that ye all spake with tongues, but rather that ye prophesied: for greater is he that prophesieth than he that speaketh with tongues, except he interpret, that the church may receive edification.
6 he bhrātaraḥ, idānīṁ mayā yadi yuṣmatsamīpaṁ gamyate tarhīśvarīyadarśanasya jñānasya veśvarīyādeśasya vā śikṣāyā vā vākyāni na bhāṣitvā parabhāṣāṁ bhāṣamāṇena mayā yūyaṁ kimupakāriṣyadhve?
Now, my brethren, if I come to you speaking with many tongues, what shall I profit you, unless I speak intelligibly to you of revelation, or knowledge, or prophecy, or doctrine?
7 aparaṁ vaṁśīvallakyādiṣu niṣprāṇiṣu vādyayantreṣu vāditeṣu yadi kkaṇā na viśiṣyante tarhi kiṁ vādyaṁ kiṁ vā gānaṁ bhavati tat kena boddhuṁ śakyate?
As inanimate things which give a found, whether pipe or harp, unless they give a distinction in the sounds, how shall what is piped or harped be understood?
8 aparaṁ raṇatūryyā nisvaṇo yadyavyakto bhavet tarhi yuddhāya kaḥ sajjiṣyate?
For if the trumpet give an uncertain sound, who will prepare himself for the battle?
9 tadvat jihvābhi ryadi sugamyā vāk yuṣmābhi rna gadyeta tarhi yad gadyate tat kena bhotsyate? vastuto yūyaṁ digālāpina iva bhaviṣyatha|
So also unless ye utter by the tongue intelligible words, how shall what is spoken be understood? for thus ye will be only talking to the wind.
10 jagati katiprakārā uktayo vidyante? tāsāmekāpi nirarthikā nahi;
There are, it may be, as many kinds of voices in the world as people, and none of them insignificant.
11 kintūkterartho yadi mayā na budhyate tarhyahaṁ vaktrā mleccha iva maṁsye vaktāpi mayā mleccha iva maṁsyate|
But if I know not the force of the words, I shall be to him that speaketh a barbarian, and he that speaketh will be a barbarian to me.
12 tasmād ātmikadāyalipsavo yūyaṁ samite rniṣṭhārthaṁ prāptabahuvarā bhavituṁ yatadhvaṁ,
So ye also, since ye are so desirous of spiritual gifts, seek to abound in them to the edification of the church.
13 ataeva parabhāṣāvādī yad arthakaro'pi bhavet tat prārthayatāṁ|
Wherefore let him, that speaketh in an unknown tongue, pray that he may interpret.
14 yadyahaṁ parabhāṣayā prarthanāṁ kuryyāṁ tarhi madīya ātmā prārthayate, kintu mama buddhi rniṣphalā tiṣṭhati|
For if I pray in an unknown tongue, my spirit indeed prayeth, but my meaning is fruitless.
15 ityanena kiṁ karaṇīyaṁ? aham ātmanā prārthayiṣye buddhyāpi prārthayiṣye; aparaṁ ātmanā gāsyāmi buddhyāpi gāsyāmi|
What is then to be done? I will pray with the Spirit, but I will pray to be understood: I will sing with the spirit, but I will sing to be understood.
16 tvaṁ yadātmanā dhanyavādaṁ karoṣi tadā yad vadasi tad yadi śiṣyenevopasthitena janena na buddhyate tarhi tava dhanyavādasyānte tathāstviti tena vaktaṁ kathaṁ śakyate?
For if thou bless in the spirit, how shall the unlearned say Amen to thy thanksgiving, when he knoweth not what thou sayst?
17 tvaṁ samyag īśvaraṁ dhanyaṁ vadasīti satyaṁ tathāpi tatra parasya niṣṭhā na bhavati|
thou indeed givest thanks well, but the other is not edified.
18 yuṣmākaṁ sarvvebhyo'haṁ parabhāṣābhāṣaṇe samartho'smīti kāraṇād īśvaraṁ dhanyaṁ vadāmi;
I thank God, I speak with tongues more than you all.
19 tathāpi samitau paropadeśārthaṁ mayā kathitāni pañca vākyāni varaṁ na ca lakṣaṁ parabhāṣīyāni vākyāni|
But in a public assembly I had rather speak five words to be understood, that I may instruct others also, than ten thousand words in an unknown tongue.
20 he bhrātaraḥ, yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|
My brethren, be not children in sense: but in malice be infants, and in your judgements shew yourselves to be men.
21 śāstra idaṁ likhitamāste, yathā, ityavocat pareśo'ham ābhāṣiṣya imān janān| bhāṣābhiḥ parakīyābhi rvaktraiśca paradeśibhiḥ| tathā mayā kṛte'pīme na grahīṣyanti madvacaḥ||
It is written in the law, "By men of another language, and by other lips, will I speak to this people, and even so they will not listen to me, saith the Lord."
22 ataeva tat parabhāṣābhāṣaṇaṁ aviścāsinaḥ prati cihnarūpaṁ bhavati na ca viśvāsinaḥ prati; kintvīśvarīyādeśakathanaṁ nāviśvāsinaḥ prati tad viśvāsinaḥ pratyeva|
So that tongues are for a sign, not to believers but to unbelievers: but prophecy not to unbelievers but to those that believe.
23 samitibhukteṣu sarvveṣu ekasmin sthāne militvā parabhāṣāṁ bhāṣamāṇeṣu yadi jñānākāṅkṣiṇo'viśvāsino vā tatrāgaccheyustarhi yuṣmān unmattān kiṁ na vadiṣyanti?
If then the whole church be come together and all speak in unknown tongues, and there come in illiterate persons, or infidels, will they not say that ye are mad?
24 kintu sarvveṣvīśvarīyādeśaṁ prakāśayatsu yadyaviśvāsī jñānākāṅkṣī vā kaścit tatrāgacchati tarhi sarvvaireva tasya pāpajñānaṁ parīkṣā ca jāyate,
But if all prophesy, and there come in an unbeliever, or one unlearned, he is convinced by all, he is judged by all.
25 tatastasyāntaḥkaraṇasya guptakalpanāsu vyaktībhūtāsu so'dhomukhaḥ patan īśvaramārādhya yuṣmanmadhya īśvaro vidyate iti satyaṁ kathāmetāṁ kathayiṣyati|
And thus the secrets of his heart are made manifest; so that falling down upon his face he will worship God, declaring that God is indeed among you.
26 he bhrātaraḥ, sammilitānāṁ yuṣmākam ekena gītam anyenopadeśo'nyena parabhāṣānyena aiśvarikadarśanam anyenārthabodhakaṁ vākyaṁ labhyate kimetat? sarvvameva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|
What is then to be done, my brethren? when ye come together, if any of you hath a psalm, a doctrine, a tongue, a revelation, an interpretation, ---let all be done for edification.
27 yadi kaścid bhāṣāntaraṁ vivakṣati tarhyekasmin dine dvijanena trijanena vā parabhāṣā kathyatāṁ tadadhikairna kathyatāṁ tairapi paryyāyānusārāt kathyatāṁ, ekena ca tadartho bodhyatāṁ|
And if any one speak in an unknown tongue, let it be by two, or at most by three, and that by turns; and let one interpret.
28 kintvarthābhidhāyakaḥ ko'pi yadi na vidyate tarhi sa samitau vācaṁyamaḥ sthitveśvarāyātmane ca kathāṁ kathayatu|
But if there be no interpreter, let him be silent in the assembly; and let him speak to himself and to God.
29 aparaṁ dvau trayo veśvarīyādeśavaktāraḥ svaṁ svamādeśaṁ kathayantu tadanye ca taṁ vicārayantu|
And let but two or three of the prophets speak, and the others judge.
30 kintu tatrāpareṇa kenacit janeneśvarīyādeśe labdhe prathamena kathanāt nivarttitavyaṁ|
And if any thing be revealed to another sitting by, let the first have done speaking before the other begins.
31 sarvve yat śikṣāṁ sāntvanāñca labhante tadarthaṁ yūyaṁ sarvve paryyāyeṇeśvarīyādeśaṁ kathayituṁ śaknutha|
For ye may all prophesy one by one, that all may learn, and all may be comforted.
32 īśvarīyādeśavaktṛṇāṁ manāṁsi teṣām adhīnāni bhavanti|
And the spirits of the prophets are subject to the prophets:
33 yata īśvaraḥ kuśāsanajanako nahi suśāsanajanaka eveti pavitralokānāṁ sarvvasamitiṣu prakāśate|
for God is not the author of confusion, but of peace, as we see in all the assemblies of the saints.
34 aparañca yuṣmākaṁ vanitāḥ samitiṣu tūṣṇīmbhūtāstiṣṭhantu yataḥ śāstralikhitena vidhinā tāḥ kathāpracāraṇāt nivāritāstābhi rnighrābhi rbhavitavyaṁ|
Let your women be silent in your assemblies: for it is not permitted to them to speak, but they are to be in subjection, as the law saith.
35 atastā yadi kimapi jijñāsante tarhi geheṣu patīn pṛcchantu yataḥ samitimadhye yoṣitāṁ kathākathanaṁ nindanīyaṁ|
And if they would learn any thing, let them ask their own husbands at home; for it does not become women to speak in a public assembly.
36 aiśvaraṁ vacaḥ kiṁ yuṣmatto niragamata? kevalaṁ yuṣmān vā tat kim upāgataṁ?
Did the word of God come out first from you? or did it come to you only?
37 yaḥ kaścid ātmānam īśvarīyādeśavaktāram ātmanāviṣṭaṁ vā manyate sa yuṣmān prati mayā yad yat likhyate tatprabhunājñāpitam ītyurarī karotu|
If any one seem to be a prophet, or acted by the Spirit, let him acknowlege that what I write to you are the commandments of the Lord.
38 kintu yaḥ kaścit ajño bhavati so'jña eva tiṣṭhatu|
But if any will be ignorant, let him be ignorant.
39 ataeva he bhrātaraḥ, yūyam īśvarīyādeśakathanasāmarthyaṁ labdhuṁ yatadhvaṁ parabhāṣābhāṣaṇamapi yuṣmābhi rna nivāryyatāṁ|
Wherefore, my brethren, be most desirous to prophesy, and yet forbid not to speak with tongues:
40 sarvvakarmmāṇi ca vidhyanusārataḥ suparipāṭyā kriyantāṁ|
but let all things be done decently and in order.

< 1 karinthinaḥ 14 >