< मथिः 18 >

1 तदानीं शिष्या यीशोः समीपमागत्य पृष्टवन्तः स्वर्गराज्ये कः श्रेष्ठः?
At that hour the disciples came to Jesus, and said: Who then is greatest in the kingdom of heaven?
2 ततो यीशुः क्षुद्रमेकं बालकं स्वसमीपमानीय तेषां मध्ये निधाय जगाद,
And Jesus called a little child to him, and placed him in the midst of them,
3 युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।
and said: Verily I say to you, Unless you turn and become as little children, you can not enter the kingdom of heaven.
4 यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।
Whoever, therefore, humbles himself as this little child, is greatest in the kingdom of heaven.
5 यः कश्चिद् एतादृशं क्षुद्रबालकमेकं मम नाम्नि गृह्लाति, स मामेव गृह्लाति।
And whoever receives one such little child on my account, receives me;
6 किन्तु यो जनो मयि कृतविश्वासानामेतेषां क्षुद्रप्राणिनाम् एकस्यापि विध्निं जनयति, कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं श्रेयः।
but whoever ensnares one of these little ones that believe in me, it were better for him that a millstone were hung about his neck, and that he were drowned in the depth of the sea.
7 विघ्नात् जगतः सन्तापो भविष्यति, विघ्नोऽवश्यं जनयिष्यते, किन्तु येन मनुजेन विघ्नो जनिष्यते तस्यैव सन्तापो भविष्यति।
Alas for the world because of snares! for it is necessary that snares come: but alas for that man by whom the snare comes!
8 तस्मात् तव करश्चरणो वा यदि त्वां बाधते, तर्हि तं छित्त्वा निक्षिप, द्विकरस्य द्विपदस्य वा तवानप्तवह्नौ निक्षेपात्, खञ्जस्य वा छिन्नहस्तस्य तव जीवने प्रवेशो वरं। (aiōnios g166)
If, then, your hand or your foot ensnares you, cut it off, and throw it from you. It is better for you to enter into life lame or maimed, than, having two hands or two feet, to be thrown into the eternal fire. (aiōnios g166)
9 अपरं तव नेत्रं यदि त्वां बाधते, तर्हि तदप्युत्पाव्य निक्षिप, द्विनेत्रस्य नरकाग्नौ निक्षेपात् काणस्य तव जीवने प्रवेशो वरं। (Geenna g1067)
And if your eye ensnares you, pull it out, and throw it from you. It is better to enter into life with one eye, than, having two eyes, to be thrown into hell-fire. (Geenna g1067)
10 तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,
Take heed that you despise not one of these little ones: for I say to you, That their angels in heaven do always behold the face of my Father who is in heaven.
11 यतो युष्मानहं तथ्यं ब्रवीमि, स्वर्गे तेषां दूता मम स्वर्गस्थस्य पितुरास्यं नित्यं पश्यन्ति। एवं ये ये हारितास्तान् रक्षितुं मनुजपुत्र आगच्छत्।
For the Son of man has come to save that which is lost.
12 यूयमत्र किं विविंग्घ्वे? कस्यचिद् यदि शतं मेषाः सन्ति, तेषामेको हार्य्यते च, तर्हि स एकोनशतं मेषान् विहाय पर्व्वतं गत्वा तं हारितमेकं किं न मृगयते?
What think you? If a man have a hundred sheep, and one of them go astray, does he not leave the ninety-nine, and go into the mountains, and seek for that which has gone astray?
13 यदि च कदाचित् तन्मेषोद्देशं लमते, तर्हि युष्मानहं सत्यं कथयामि, सोऽविपथगामिभ्य एकोनशतमेषेभ्योपि तदेकहेतोरधिकम् आह्लादते।
And if it so be that he find it, verily I say to you, he rejoices over it more than over the ninety-nine that did not go astray.
14 तद्वद् एतेषां क्षुद्रप्राएनाम् एकोपि नश्यतीति युष्माकं स्वर्गस्थपितु र्नाभिमतम्।
Even so, it is not the will of your Father who is in heaven, that one of these little ones should be lost.
15 यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्,
And if your brother sin against you, go and tell him of his fault between you and him alone; if he hear you, you have gained your brother.
16 किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि।
But if he will not hear you, take with you one or two more, that, by the mouth of two or three witnesses, every word may be established.
17 तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज्ञापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते, तर्हि स तव समीपे देवपूजकैव चण्डालैव च भविष्यति।
But if he refuse to hear them, tell it to the church; and if he also refuse to hear the church, let him be to you as a heathen man and a publican.
18 अहं युष्मान् सत्यं वदामि, युष्माभिः पृथिव्यां यद् बध्यते तत् स्वर्गे भंत्स्यते; मेदिन्यां यत् भोच्यते, स्वर्गेऽपि तत् मोक्ष्यते।
Verily, I say to you, my disciples, Whatever you bind on earth, shall be bound in heaven; and whatever you loose on earth, shall be loosed in heaven.
19 पुनरहं युष्मान् वदामि, मेदिन्यां युष्माकं यदि द्वावेकवाक्यीभूय किञ्चित् प्रार्थयेते, तर्हि मम स्वर्गस्थपित्रा तत् तयोः कृते सम्पन्नं भविष्यति।
Again, I say to you, that if two of you agree on earth about any thing for which they will ask, it shall be done for them by my Father who is in heaven.
20 यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।
For where there are two or three that have come together for my sake, there I am in the midst of them.
21 तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये?
Then Peter came to him, and said: Lord, how often shall my brother sin against me, and I forgive him? Till seven times?
22 किं सप्तकृत्वः? यीशुस्तं जगाद, त्वां केवलं सप्तकृत्वो यावत् न वदामि, किन्तु सप्तत्या गुणितं सप्तकृत्वो यावत्।
Jesus said to him: I say to you, Not till seven times, but till seventy times seven.
23 अपरं निजदासैः सह जिगणयिषुः कश्चिद् राजेव स्वर्गराजयं।
For this reason, the kingdom of heaven is likened to a king that wished to settle accounts with his servants.
24 आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।
And when he began to make a settlement, there was brought to him one that owed him ten thou sand talents.
25 तस्य परिशोधनाय द्रव्याभावात् परिशोधनार्थं स तदीयभार्य्यापुत्रादिसर्व्वस्वञ्च विक्रीयतामिति तत्प्रभुरादिदेश।
But as he was not able to pay, his lord commanded him, and his wife, and children, and all that he had, to be sold, and payment to be made.
26 तेन स दासस्तस्य पादयोः पतन् प्रणम्य कथितवान्, हे प्रभो भवता घैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।
Therefore, the servant fell down and besought him, saying, Have patience with me, Lord, and I will pay you all.
27 तदानीं दासस्य प्रभुः सकरुणः सन् सकलर्णं क्षमित्वा तं तत्याज।
And the lord of that servant was moved with compassion, and let him go, and forgave him the debt.
28 किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।
But that servant went out, and found one of his fellow-servants, who owed him a hundred denarii; and he laid hold of him, and took him by the throat, saying: Pay me what you owe.
29 तदा तस्य सहदासस्तत्पादयोः पतित्वा विनीय बभाषे, त्वया धैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।
Then his fellow-servant fell down at his feet, and besought him, saying: Have patience with me, and I will pay you all.
30 तथापि स तत् नाङगीकृत्य यावत् सर्व्वमृणं न परिशोधितवान् तावत् तं कारायां स्थापयामास।
And he would not; but went and threw him into prison, till he should pay the debt.
31 तदा तस्य सहदासास्तस्यैतादृग् आचरणं विलोक्य प्रभोः समीपं गत्वा सर्व्वं वृत्तान्तं निवेदयामासुः।
When his fellow-servants saw what was done, they were very sad, and went and made known to their lord all that was done.
32 तदा तस्य प्रभुस्तमाहूय जगाद, रे दुष्ट दास, त्वया मत्सन्निधौ प्रार्थिते मया तव सर्व्वमृणं त्यक्तं;
Then his lord called him and said to him: Wicked servant! I forgave you all that debt, because you besought me.
33 यथा चाहं त्वयि करुणां कृतवान्, तथैव त्वत्सहदासे करुणाकरणं किं तव नोचितं?
Ought you not to have had mercy on your fellow-servant, even as I had mercy on you?
34 इति कथयित्वा तस्य प्रभुः क्रुद्ध्यन् निजप्राप्यं यावत् स न परिशोधितवान्, तावत् प्रहारकानां करेषु तं समर्पितवान्।
And his lord was angry, and delivered him to the jailers, till he should pay all that was due him.
35 यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।
So also will my heavenly Father do to you, if, from your hearts, you forgive not every one his brother’s offenses.

< मथिः 18 >