< लूकः 21 >

1 अथ धनिलोका भाण्डागारे धनं निक्षिपन्ति स तदेव पश्यति,
And as he behelde, he sawe the rich men, which cast their giftes into the treasurie.
2 एतर्हि काचिद्दीना विधवा पणद्वयं निक्षिपति तद् ददर्श।
And he sawe also a certaine poore widowe which cast in thither two mites:
3 ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्,
And he sayd, Of a trueth I say vnto you, that this poore widowe hath cast in more then they all.
4 यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
For they all haue of their superfluitie cast into the offerings of God: but she of her penurie hath cast in all the liuing that she had.
5 अपरञ्च उत्तमप्रस्तरैरुत्सृष्टव्यैश्च मन्दिरं सुशोभतेतरां कैश्चिदित्युक्ते स प्रत्युवाच
Nowe as some spake of the Temple, how it was garnished with goodly stones, and with consecrate things, he sayd,
6 यूयं यदिदं निचयनं पश्यथ, अस्य पाषाणैकोप्यन्यपाषाणोपरि न स्थास्यति, सर्व्वे भूसाद्भविष्यन्ति कालोयमायाति।
Are these ye things that ye looke vpon? the dayes will come wherein a stone shall not be left vpon a stone, that shall not be throwen downe.
7 तदा ते पप्रच्छुः, हे गुरो घटनेदृशी कदा भविष्यति? घटनाया एतस्यसश्चिह्नं वा किं भविष्यति?
Then they asked him, saying, Master, but when shall these things be? and what signe shall there be when these things shall come to passe?
8 तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।
And he sayd, Take heede, that ye be not deceiued: for many will come in my Name, saying, I am Christ, and the time draweth neere: follow ye not them therefore.
9 युद्धस्योपप्लवस्य च वार्त्तां श्रुत्वा मा शङ्कध्वं, यतः प्रथमम् एता घटना अवश्यं भविष्यन्ति किन्तु नापाते युगान्तो भविष्यति।
And when ye heare of warres and seditions, be not afraid: for these things must first come, but the ende foloweth not by and by.
10 अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति,
Then said hee vnto them, Nation shall rise against nation, and kingdome against kingdome,
11 नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।
And great earthquakes shall be in diuers places, and hunger, and pestilence, and fearefull things, and great signes shall there be from heauen.
12 किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।
But before all these, they shall lay their hands on you, and persecute you, deliuering you vp to the assemblies, and into prisons, and bring you before Kings and rulers for my Names sake.
13 साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते।
And this shall turne to you, for a testimoniall.
14 तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत।
Lay it vp therefore in your heartes, that ye cast not before hand, what ye shall answere.
15 विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
For I will giue you a mouth and wisdome, where against all your aduersaries shall not be able to speake, nor resist.
16 किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति।
Yea, ye shalbe betrayed also of your parents, and of your brethren, and kinsmen, and friendes, and some of you shall they put to death.
17 मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।
And ye shall bee hated of all men for my Names sake.
18 किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति,
Yet there shall not one heare of your heads perish.
19 तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत।
By your patience possesse your soules.
20 अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ।
And when ye see Hierusalem besieged with souldiers, then vnderstand that the desolation thereof is neere.
21 तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु,
Then let them which are in Iudea, flee to the mountaines: and let them which are in the middes thereof, depart out: and let not them that are in the countrey, enter therein.
22 यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति।
For these be the dayes of vengeance, to fulfill all things that are written.
23 किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।
But woe be to them that be with childe, and to them that giue sucke in those dayes: for there shalbe great distresse in this land, and wrath ouer this people.
24 वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।
And they shall fall on the edge of the sword, and shalbe led captiue into all nations, and Hierusalem shalbe troden vnder foote of the Gentiles, vntill the time of the Gentiles be fulfilled.
25 सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।
Then there shalbe signes in the sunne, and in the moone, and in the starres, and vpon the earth trouble among the nations with perplexitie: the sea and the waters shall roare.
26 भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति।
And mens hearts shall faile them for feare, and for looking after those thinges which shall come on the worlde: for the powers of heauen shall be shaken.
27 तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।
And then shall they see the Sonne of man come in a cloude, with power and great glory.
28 किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।
And when these things beginne to come to passe, then looke vp, and lift vp your heades: for your redemption draweth neere.
29 ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां
And he spake to them a parable, Behold, the figge tree, and all trees,
30 नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ,
When they nowe shoote foorth, ye seeing them, knowe of your owne selues, that sommer is then neere.
31 तथा सर्व्वासामासां घटनानाम् आरम्भे दृष्टे सतीश्वरस्य राजत्वं निकटम् इत्यपि ज्ञास्यथ।
So likewise yee, when yee see these thinges come to passe, knowe ye that the kingdome of God is neere.
32 युष्मानहं यथार्थं वदामि, विद्यमानलोकानामेषां गमनात् पूर्व्वम् एतानि घटिष्यन्ते।
Verely I say vnto you, This age shall not passe, till all these things be done:
33 नभोभुवोर्लोपो भविष्यति मम वाक् तु कदापि लुप्ता न भविष्यति।
Heauen and earth shall passe away, but my wordes shall not passe away.
34 अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
Take heede to your selues, lest at any time your hearts be oppressed with surfeting and drunkennesse, and cares of this life, and least that day come on you at vnwares.
35 पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति।
For as a snare shall it come on all them that dwell on the face of the whole earth.
36 यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।
Watche therefore, and pray continually, that ye may be counted worthy to escape all these thinges that shall come to passe, and that ye may stand before the Sonne of man.
37 अपरञ्च स दिवा मन्दिर उपदिश्य राचइ जैतुनाद्रिं गत्वातिष्ठत्।
Nowe in the day time hee taught in the Temple, and at night hee went out, and abode in the mount that is called the mount of Oliues.
38 ततः प्रत्यूषे लाकास्तत्कथां श्रोतुं मन्दिरे तदन्तिकम् आगच्छन्।
And all the people came in the morning to him, to heare him in the Temple.

< लूकः 21 >