< 1 karinthinaH 15 >

1 he bhrAtaraH, yaH susaMvAdo mayA yuSmatsamIpe nivedito yUyaJca yaM gRhItavanta Azritavantazca taM puna ryuSmAn vijJApayAmi|
Bet es jums daru zināmu, brāļi, to evaņģēliju, ko jums esmu pasludinājis, ko jūs arī esat pieņēmuši, kurā jūs arī stāvat,
2 yuSmAkaM vizvAso yadi vitatho na bhavet tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuSmAkaM tena susaMvAdena paritrANaM jAyate|
Caur ko jūs arī mūžīgi dzīvosiet, ja to paturat tādā prātā, kādā es jums to esmu pasludinājis; - ja tikai neesat velti ticējuši.
3 yato'haM yad yat jJApitastadanusArAt yuSmAsu mukhyAM yAM zikSAM samArpayaM seyaM, zAstrAnusArAt khrISTo'smAkaM pApamocanArthaM prANAn tyaktavAn,
Jo mācīdams visu papriekš esmu devis, ko es arī esmu dabūjis, ka Kristus par mūsu grēkiem ir nomiris pēc tiem rakstiem,
4 zmazAne sthApitazca tRtIyadine zAstrAnusArAt punarutthApitaH|
Un ka Tas ir aprakts, un ka Tas trešā dienā uzmodināts pēc tiem rakstiem,
5 sa cAgre kaiphai tataH paraM dvAdazaziSyebhyo darzanaM dattavAn|
Un ka Tas ir redzēts no Kefasa, pēc no tiem divpadsmit.
6 tataH paraM paJcazatAdhikasaMkhyakebhyo bhrAtRbhyo yugapad darzanaM dattavAn teSAM kecit mahAnidrAM gatA bahutarAzcAdyApi varttante|
Un pēc Tas ir redzēts no vairāk nekā piecsimt brāļiem vienā reizē, no kuriem vēl daudz dzīvi un citi arī aizmiguši.
7 tadanantaraM yAkUbAya tatpazcAt sarvvebhyaH preritebhyo darzanaM dattavAn|
Pēc Tas ir redzēts no Jēkaba, pēc no visiem apustuļiem.
8 sarvvazeSe'kAlajAtatulyo yo'haM, so'hamapi tasya darzanaM prAptavAn|
Pēc visiem šiem Tas arī redzēts no manis, kā no kāda nelaikā dzimuša bērna.
9 Izvarasya samitiM prati daurAtmyAcaraNAd ahaM preritanAma dharttum ayogyastasmAt preritAnAM madhye kSudratamazcAsmi|
Jo es esmu tas vismazākais no tiem apustuļiem un neesmu cienīgs, ka mani sauc par apustuli, tāpēc ka es Dieva draudzi esmu vajājis.
10 yAdRzo'smi tAdRza IzvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niSphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNezvarasyAnugraheNaiva|
Bet no Dieva žēlastības esmu, kas es esmu, un Viņa žēlastība pie manis nav bijusi veltīga, bet es esmu vairāk strādājis nekā tie visi, tomēr ne es, bet Dieva žēlastība, kas ir ar mani.
11 ataeva mayA bhavet tai rvA bhavet asmAbhistAdRzI vArttA ghoSyate saiva ca yuSmAbhi rvizvAsena gRhItA|
Tad nu lai būtu vai es, vai viņi, tā mēs sludinājam, un tā jūs esat ticējuši.
12 mRtyudazAtaH khrISTa utthApita iti vArttA yadi tamadhi ghoSyate tarhi mRtalokAnAm utthiti rnAstIti vAg yuSmAkaM madhye kaizcit kutaH kathyate?
Ja nu Kristus top sludināts, ka Tas no miroņiem ir uzmodināts, kā tad citi jūsu starpā saka, ka miroņu augšāmcelšanās neesot?
13 mRtAnAm utthiti ryadi na bhavet tarhi khrISTo'pi notthApitaH
Bet ja miroņu augšāmcelšanās nav, tad arī Kristus nav augšāmcēlies.
14 khrISTazca yadyanutthApitaH syAt tarhyasmAkaM ghoSaNaM vitathaM yuSmAkaM vizvAso'pi vitathaH|
Un ja Kristus nav augšāmcēlies, tad mūsu sludināšana ir veltīga, un jūsu ticība arīdzan veltīga;
15 vayaJcezvarasya mRSAsAkSiNo bhavAmaH, yataH khrISTa stenotthApitaH iti sAkSyam asmAbhirIzvaramadhi dattaM kintu mRtAnAmutthiti ryadi na bhavet tarhi sa tena notthApitaH|
Un mēs arī topam atrasti nepatiesīgi Dieva liecinieki; jo mēs esam liecinājuši pret Dievu, ka Viņš Kristu ir uzmodinājis, ko Viņš nav uzmodinājis, ja miroņi netop uzmodināti.
16 yato mRtAnAmutthiti ryati na bhavet tarhi khrISTo'pyutthApitatvaM na gataH|
Jo ja miroņi netop uzmodināti, tad arī Kristus nav uzmodināts.
17 khrISTasya yadyanutthApitaH syAt tarhi yuSmAkaM vizvAso vitathaH, yUyam adyApi svapApeSu magnAstiSThatha|
Un ja Kristus nav uzmodināts, tad jūsu ticība ir veltīga; tad jūs vēl esat iekš saviem grēkiem;
18 aparaM khrISTAzritA ye mAnavA mahAnidrAM gatAste'pi nAzaM gatAH|
Tad arīdzan tie ir pazuduši, kas iekš Kristus aizmiguši.
19 khrISTo yadi kevalamihaloke 'smAkaM pratyAzAbhUmiH syAt tarhi sarvvamartyebhyo vayameva durbhAgyAH|
Ja vien šinī dzīvībā cerējam uz Kristu, tad esam jo nožēlojami pār visiem cilvēkiem.
20 idAnIM khrISTo mRtyudazAta utthApito mahAnidrAgatAnAM madhye prathamaphalasvarUpo jAtazca|
Bet nu Kristus ir uzmodināts no miroņiem, Viņš tas pirmais ir tapis no tiem, kas ir aizmiguši.
21 yato yadvat mAnuSadvArA mRtyuH prAdurbhUtastadvat mAnuSadvArA mRtAnAM punarutthitirapi pradurbhUtA|
Jo kad caur vienu cilvēku nāve, tad arī caur vienu cilvēku miroņu augšāmcelšanās.
22 AdamA yathA sarvve maraNAdhInA jAtAstathA khrISTena sarvve jIvayiSyante|
Jo tā kā iekš Ādama visi mirst, tāpat arī iekš Kristus visi taps dzīvi darīti.
23 kintvekaikena janena nije nije paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpena khrISTena, dvitIyatastasyAgamanasamaye khrISTasya lokaiH|
Bet ikviens savā kārtā: tas pirmais ir Kristus, pēc tie, kas Kristum pieder pie Viņa atnākšanas.
24 tataH param anto bhaviSyati tadAnIM sa sarvvaM zAsanam adhipatitvaM parAkramaJca luptvA svapitarIzvare rAjatvaM samarpayiSyati|
Pēc tam tas gals, kad Viņš nodos to valstību Dievam Tam Tēvam, kad Viņš iznīcinās visu valdību un visu varu un spēku.
25 yataH khrISTasya ripavaH sarvve yAvat tena svapAdayoradho na nipAtayiSyante tAvat tenaiva rAjatvaM karttavyaM|
Jo Viņam pienākas valdīt, tiekams Viņš visus ienaidniekus būs licis Sev apakš kājām.
26 tena vijetavyo yaH zeSaripuH sa mRtyureva|
Tas pēdīgais ienaidnieks, kas taps izdeldēts, ir nāve.
27 likhitamAste sarvvANi tasya pAdayo rvazIkRtAni| kintu sarvvANyeva tasya vazIkRtAnItyukte sati sarvvANi yena tasya vazIkRtAni sa svayaM tasya vazIbhUto na jAta iti vyaktaM|
Jo Tas Viņam visu ir licis apakš kājām, tomēr kad saka, ka viss Viņam padots, tad protams, ka bez Tā, kas Viņam visu padevis.
28 sarvveSu tasya vazIbhUteSu sarvvANi yena putrasya vazIkRtAni svayaM putro'pi tasya vazIbhUto bhaviSyati tata IzvaraH sarvveSu sarvva eva bhaviSyati|
Bet kad Viņam viss būs padots, tad arī pats Tas Dēls taps padots Tam, kas Viņam visu ir padevis, lai Dievs ir viss iekš visiem.
29 aparaM paretalokAnAM vinimayena ye majjyante taiH kiM lapsyate? yeSAM paretalokAnAm utthitiH kenApi prakAreNa na bhaviSyati teSAM vinimayena kuto majjanamapi tairaGgIkriyate?
Jo ko tie darīs, kas par miroņiem top kristīti, ja miroņi nemaz netop uzmodināti? Kādēļ tad tie par miroņiem top kristīti?
30 vayamapi kutaH pratidaNDaM prANabhItim aGgIkurmmahe?
Kādēļ arī mēs ikstundas esam briesmās?
31 asmatprabhunA yIzukhrISTena yuSmatto mama yA zlAghAste tasyAH zapathaM kRtvA kathayAmi dine dine'haM mRtyuM gacchAmi|
Es mirstu ikdienas, - tik tiešām, ka jūs, brāļi, esat mans gods iekš Kristus Jēzus, mūsu Kunga.
32 iphiSanagare vanyapazubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kRtaM tarhi tena mama ko lAbhaH? mRtAnAm utthiti ryadi na bhavet tarhi, kurmmo bhojanapAne'dya zvastu mRtyu rbhaviSyati|
Ja es pēc cilvēku prāta Efesū esmu kāvies ar zvēriem, kas man no tā atlec, ja miroņi netop uzmodināti? Ēdīsim un dzersim, jo rītu mēs mirsim.
33 ityanena dharmmAt mA bhraMzadhvaM| kusaMsargeNa lokAnAM sadAcAro vinazyati|
Nepieviļaties! Ļaunas sabiedrības samaitā labus tikumus.
34 yUyaM yathocitaM sacaitanyAstiSThata, pApaM mA kurudhvaM, yato yuSmAkaM madhya IzvarIyajJAnahInAH ke'pi vidyante yuSmAkaM trapAyai mayedaM gadyate|
Uzmostaties it no tiesas un negrēkojiet; jo citiem nav Dieva atzīšanas, to es saku jums par kaunu.
35 aparaM mRtalokAH katham utthAsyanti? kIdRzaM vA zarIraM labdhvA punareSyantIti vAkyaM kazcit prakSyati|
Bet ja kāds saka: kā tad miroņi top uzmodināti? Un kādā miesā tie nāk?
36 he ajJa tvayA yad bIjam upyate tad yadi na mriyeta tarhi na jIvayiSyate|
Tu nesapraša, ko tu sēji, tas nepaliek atkal dzīvs, ja tas nemirst.
37 yayA mUrttyA nirgantavyaM sA tvayA nopyate kintu zuSkaM bIjameva; tacca godhUmAdInAM kimapi bIjaM bhavituM zaknoti|
Un ko tu sēji, nav tā miesa, kas celsies, bet tikai grauds, vai nu kviešu, vai cits kāds.
38 IzvareNeva yathAbhilASaM tasmai mUrtti rdIyate, ekaikasmai bIjAya svA svA mUrttireva dIyate|
Bet Dievs tam dod tādu miesu, kādu Viņš grib, un ikkatrai sēklai savu īpašu miesu.
39 sarvvANi palalAni naikavidhAni santi, manuSyapazupakSimatsyAdInAM bhinnarUpANi palalAni santi|
Ne ikkatra miesa ir vienāda miesa; bet savāda ir cilvēku miesa un savāda lopu un savāda zivju un savāda putnu miesa.
40 aparaM svargIyA mUrttayaH pArthivA mUrttayazca vidyante kintu svargIyAnAm ekarUpaM tejaH pArthivAnAJca tadanyarUpaM tejo'sti|
Un ir gan debesu lietas un ir gan zemes lietas; bet savāda godība ir debesu lietām un savāda zemes lietām,
41 sUryyasya teja ekavidhaM candrasya tejastadanyavidhaM tArANAJca tejo'nyavidhaM, tArANAM madhye'pi tejasastAratamyaM vidyate|
Cits spožums ir saulei, un cits spožums mēnesim, un cits spožums zvaigznēm; jo viena zvaigzne ir spožāka pār otru.
42 tatra likhitamAste yathA, ‘AdipuruSa Adam jIvatprANI babhUva, ` kintvantima Adam (khrISTo) jIvanadAyaka AtmA babhUva|
Tāpat arī būs miroņu augšāmcelšanās. Sēts top iekš satrūdēšanas un top uzmodināts iekš nesatrūdēšanas;
43 yad upyate tat tucchaM yaccotthAsyati tad gauravAnvitaM; yad upyate tannirbbalaM yaccotthAsyati tat zaktiyuktaM|
Sēts top iekš negodības un top uzmodināts iekš godības; sēts top iekš vājības un top uzmodināts iekš spēka.
44 yat zarIram upyate tat prANAnAM sadma, yacca zarIram utthAsyati tad AtmanaH sadma| prANasadmasvarUpaM zarIraM vidyate, AtmasadmasvarUpamapi zarIraM vidyate|
Sēta top dabīga miesa, uzmodināta garīga miesa. Jo kā ir dabīga miesa, ir arī garīga miesa.
45 tatra likhitamAste yathA, AdipuruSa Adam jIvatprANI babhUva, kintvantima Adam (khrISTo) jIvanadAyaka AtmA babhUva|
Tāpat arīdzan ir rakstīts: tas pirmais cilvēks, Ādams, ir palicis par dzīvu dvēseli, tas pēdīgais Ādams par garu, kas dzīvu dara.
46 Atmasadma na prathamaM kintu prANasadmaiva tatpazcAd Atmasadma|
Bet tā garīgā miesa nav tā pirmā, bet tā dabīgā, pēc tam tā garīgā.
47 AdyaH puruSe mRda utpannatvAt mRNmayo dvitIyazca puruSaH svargAd AgataH prabhuH|
Tas pirmais cilvēks ir no zemes, no pīšļiem, tas otrais cilvēks ir Tas Kungs no debesīm.
48 mRNmayo yAdRza AsIt mRNmayAH sarvve tAdRzA bhavanti svargIyazca yAdRzo'sti svargIyAH sarvve tAdRzA bhavanti|
Kāds tas, kas no pīšļiem, tādi pat arīdzan tie no pīšļiem, un kāds Tas debešķīgais, tādi pat arī tie debešķīgie.
49 mRNmayasya rUpaM yadvad asmAbhi rdhAritaM tadvat svargIyasya rUpamapi dhArayiSyate|
Un tā kā esam nesuši tā ģīmi, kas no pīšļiem, tā arī nesīsim Tā ģīmi, kas no debesīm.
50 he bhrAtaraH, yuSmAn prati vyAharAmi, Izvarasya rAjye raktamAMsayoradhikAro bhavituM na zaknoti, akSayatve ca kSayasyAdhikAro na bhaviSyati|
Bet to es saku, brāļi, ka miesa un asinis Dieva valstību nevar iemantot, nedz iznīcība iemantos neiznīcību.
51 pazyatAhaM yuSmabhyaM nigUDhAM kathAM nivedayAmi|
Redzi, es jums saku noslēpumu: mēs gan visi neaizmigsim, bet visi tapsim pārvērsti,
52 sarvvairasmAbhi rmahAnidrA na gamiSyate kintvantimadine tUryyAM vAditAyAm ekasmin vipale nimiSaikamadhye sarvvai rUpAntaraM gamiSyate, yatastUrI vAdiSyate, mRtalokAzcAkSayIbhUtA utthAsyanti vayaJca rUpAntaraM gamiSyAmaH|
It piepeši, acumirklī, pie pēdīgās bazūnes skaņas. Jo tā bazūne skanēs un miroņi taps uzmodināti nesatrūdami un mēs tapsim pārvērsti.
53 yataH kSayaNIyenaitena zarIreNAkSayatvaM parihitavyaM, maraNAdhInenaitena dehena cAmaratvaM parihitavyaM|
Jo šim, kas ir satrūdams, būs apvilkt nesatrūdēšanu, un šim mirstamam būs apvilkt nemirstību.
54 etasmin kSayaNIye zarIre 'kSayatvaM gate, etasman maraNAdhIne dehe cAmaratvaM gate zAstre likhitaM vacanamidaM setsyati, yathA, jayena grasyate mRtyuH|
Un kad tas, kas iznīcīgs, apvilks neiznīcību, un tas, kas mirstams, apvilks nemirstību, tad tas vārds notiks, kas ir rakstīts: nāve ir aprīta uzvarēšanā!
55 mRtyo te kaNTakaM kutra paraloka jayaH kka te|| (Hadēs g86)
Nāve, kur ir tavs dzelonis? Elle, kur ir tava uzvarēšana? (Hadēs g86)
56 mRtyoH kaNTakaM pApameva pApasya ca balaM vyavasthA|
Bet nāves dzelonis ir grēks, un grēka spēks ir bauslība.
57 Izvarazca dhanyo bhavatu yataH so'smAkaM prabhunA yIzukhrISTenAsmAn jayayuktAn vidhApayati|
Bet pateicība Dievam, kas mums to uzvarēšanu devis caur mūsu Kungu Jēzu Kristu.
58 ato he mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhoH sevAyAM yuSmAkaM parizramo niSphalo na bhaviSyatIti jJAtvA prabhoH kAryye sadA tatparA bhavata|
Tad nu, mani mīļie brāļi, esiet pastāvīgi, nešaubīgi, pilnīgi iekš Tā Kunga darba vienmēr, zinādami, ka jūsu darbs nav veltīgs iekš Tā Kunga.

< 1 karinthinaH 15 >