< 1 करिन्थिनः 1 >

1 यावन्तः पवित्रा लोकाः स्वेषाम् अस्माकञ्च वसतिस्थानेष्वस्माकं प्रभो र्यीशोः ख्रीष्टस्य नाम्ना प्रार्थयन्ते तैः सहाहूतानां ख्रीष्टेन यीशुना पवित्रीकृतानां लोकानां य ईश्वरीयधर्म्मसमाजः करिन्थनगरे विद्यते
Paul by vocacion an Apostle of Iesus Christ thorow the will of God and brother Sostenes.
2 तं प्रतीश्वरस्येच्छयाहूतो यीशुख्रीष्टस्य प्रेरितः पौलः सोस्थिनिनामा भ्राता च पत्रं लिखति।
Vnto the congregacion of God which is at Corinthum. To them that are sanctified in Christ Iesu sainctes by callynge with all that call on the name of oure lorde Iesus Christ in every place both of theirs and of oures
3 अस्माकं पित्रेश्वरेण प्रभुना यीशुख्रीष्टेन च प्रसादः शान्तिश्च युष्मभ्यं दीयतां।
Grace be with you and peace fro God oure father and from the lorde Iesus Christ.
4 ईश्वरो यीशुख्रीष्टेन युष्मान् प्रति प्रसादं प्रकाशितवान्, तस्मादहं युष्मन्निमित्तं सर्व्वदा मदीयेश्वरं धन्यं वदामि।
I thanke my God all wayes on youre behalfe for ye grace of God which is geuen you by Iesus Christ
5 ख्रीष्टसम्बन्धीयं साक्ष्यं युष्माकं मध्ये येन प्रकारेण सप्रमाणम् अभवत्
that in all thinges ve are made riche by him in all lerninge and in all knowledge
6 तेन यूयं ख्रीष्टात् सर्व्वविधवक्तृताज्ञानादीनि सर्व्वधनानि लब्धवन्तः।
even as the testimony of Iesus Christ was confermed in you)
7 ततोऽस्मत्प्रभो र्यीशुख्रीष्टस्य पुनरागमनं प्रतीक्षमाणानां युष्माकं कस्यापि वरस्याभावो न भवति।
so that ye are behynde in no gyft and wayte for the apperynge of oure lorde Iesus Christ
8 अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।
which shall streght you vnto ye ende that ye maye be blamelesse in ye daye of oure lorde Iesus Christ.
9 य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।
ffor god is faythfull by whom ye are called vnto ye fellishyppe of his sonne Iesus Christe oure lorde
10 हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनयेऽहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नसङ्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु।
I beseche you brethre in ye name of oure lorde Iesus Christ that ye all speake one thynge and that there be no dissencion amoge you: but be ye knyt together in one mynde and in one meaynge.
11 हे मम भ्रातरो युष्मन्मध्ये विवादा जाता इति वार्त्तामहं क्लोय्याः परिजनै र्ज्ञापितः।
It is shewed vnto me (my brethren) of you by them that are of the housse of Cloe that ther is stryfe amonge you. And this is it that I meane:
12 ममाभिप्रेतमिदं युष्माकं कश्चित् कश्चिद् वदति पौलस्य शिष्योऽहम् आपल्लोः शिष्योऽहं कैफाः शिष्योऽहं ख्रीष्टस्य शिष्योऽहमिति च।
how that comelie amonge you one sayeth: I holde of Paul: another I holde of Apollo: ye thyrde I holde of Cephas: ye four ye I holde of Christ.
13 ख्रीष्टस्य किं विभेदः कृतः? पौलः किं युष्मत्कृते क्रुशे हतः? पौलस्य नाम्ना वा यूयं किं मज्जिताः?
Ys Christ devided? was Paul crucified for you? ether were ye baptised in ye name of Paul?
14 क्रिष्पगायौ विना युष्माकं मध्येऽन्यः कोऽपि मया न मज्जित इति हेतोरहम् ईश्वरं धन्यं वदामि।
I thanke God that I christened none of you but Crispus and Gayus
15 एतेन मम नाम्ना मानवा मया मज्जिता इति वक्तुं केनापि न शक्यते।
lest eny shulde saye that I had baptised in myne awne name.
16 अपरं स्तिफानस्य परिजना मया मज्जितास्तदन्यः कश्चिद् यन्मया मज्जितस्तदहं न वेद्मि।
I baptised also the housse of Stephana. Forthermore knowe I not whether I baptised eny man or no.
17 ख्रीष्टेनाहं मज्जनार्थं न प्रेरितः किन्तु सुसंवादस्य प्रचारार्थमेव; सोऽपि वाक्पटुतया मया न प्रचारितव्यः, यतस्तथा प्रचारिते ख्रीष्टस्य क्रुशे मृत्युः फलहीनो भविष्यति।
For Christ sent me not to baptyse but to preache ye gospell not with wysdome of wordes lest the crosse of Christ shuld have bene made of none effecte.
18 यतो हेतो र्ये विनश्यन्ति ते तां क्रुशस्य वार्त्तां प्रलापमिव मन्यन्ते किञ्च परित्राणं लभमानेष्वस्मासु सा ईश्वरीयशक्तिस्वरूपा।
For ye preachinge of the crosse is to them yt perisshe folishnes: but vnto vs which are saved it is ye power of God.
19 तस्मादित्थं लिखितमास्ते, ज्ञानवतान्तु यत् ज्ञानं तन्मया नाशयिष्यते। विलोपयिष्यते तद्वद् बुद्धि र्बद्धिमतां मया॥
For it is written: I will destroye the wysdome of the wyse and will cast awaye the vnderstondinge of the prudet.
20 ज्ञानी कुत्र? शास्त्री वा कुत्र? इहलोकस्य विचारतत्परो वा कुत्र? इहलोकस्य ज्ञानं किमीश्वरेण मोहीकृतं nahi? (aiōn g165)
Where is the wyse? Where is the scrybe? Where is the searcher of this worlde? Hath not God made the wysdome of this worlde folisshnes? (aiōn g165)
21 ईश्वरस्य ज्ञानाद् इहलोकस्य मानवाः स्वज्ञानेनेश्वरस्य तत्त्वबोधं न प्राप्तवन्तस्तस्माद् ईश्वरः प्रचाररूपिणा प्रलापेन विश्वासिनः परित्रातुं रोचितवान्।
For when the worlde thorow wysdome knew not God in ye wysdome of God: it pleased God thorow folisshnes of preachinge to save them yt beleve.
22 यिहूदीयलोका लक्षणानि दिदृक्षन्ति भिन्नदेशीयलोकास्तु विद्यां मृगयन्ते,
For ye Iewes requyre a signe and the Grekes seke after wysdome.
23 वयञ्च क्रुशे हतं ख्रीष्टं प्रचारयामः। तस्य प्रचारो यिहूदीयै र्विघ्न इव भिन्नदेशीयैश्च प्रलाप इव मन्यते,
But we preache Christ crucified vnto the Iewes an occasion of fallinge and vnto the Grekes folisshnes:
24 किन्तु यिहूदीयानां भिन्नदेशीयानाञ्च मध्ये ये आहूतास्तेषु स ख्रीष्ट ईश्वरीयशक्तिरिवेश्वरीयज्ञानमिव च प्रकाशते।
but vnto the which are called both of Iewes and Grekes we preache Christ ye power of God and the wysdome of God.
25 यत ईश्वरे यः प्रलाप आरोप्यते स मानवातिरिक्तं ज्ञानमेव यच्च दौर्ब्बल्यम् ईश्वर आरोप्यते तत् मानवातिरिक्तं बलमेव।
For the folishnes of God is wyser then me: and the weakenes of God is stronger then men.
26 हे भ्रातरः, आहूतयुष्मद्गणो यष्माभिरालोक्यतां तन्मध्ये सांसारिकज्ञानेन ज्ञानवन्तः पराक्रमिणो वा कुलीना वा बहवो न विद्यन्ते।
Brethren loke on youre callinge how that not many wyse men after the flesshe not many myghty not many of hye degre are called:
27 यत ईश्वरो ज्ञानवतस्त्रपयितुं मूर्खलोकान् रोचितवान् बलानि च त्रपयितुम् ईश्वरो दुर्ब्बलान् रोचितवान्।
but God hath chosen the folysshe thinges of the worlde to confounde the wyse. And God hath chosyn the weake thinges of the worlde to confounde thinges which are mighty.
28 तथा वर्त्तमानलोकान् संस्थितिभ्रष्टान् कर्त्तुम् ईश्वरो जगतोऽपकृष्टान् हेयान् अवर्त्तमानांश्चाभिरोचितवान्।
And vile thinges of the worlde and thinges which are despysed hath God chosen yee and thinges of no reputacion for to brynge to nought thinges of reputacion
29 तत ईश्वरस्य साक्षात् केनाप्यात्मश्लाघा न कर्त्तव्या।
that no flesshe shulde reioyce in his presence.
30 यूयञ्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं ज्ञानं पुण्यं पवित्रत्वं मुक्तिश्च जाता।
And vnto him partayne ye in Christ Iesu which of God is made vnto vs wysdome and also rightewesnes and saunctifyinge and redempcion.
31 अतएव यद्वद् लिखितमास्ते तद्वत्, यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि।
That accordinge as it is written: he which reioyseth shulde reioyce in the Lorde.

< 1 करिन्थिनः 1 >