< रोमिणः 3 >

1 अपरञ्च यिहूदिनः किं श्रेष्ठत्वं? तथा त्वक्छेदस्य वा किं फलं?
What then is the advantage of the Jew? Or what is the benefit of circumcision?
2 सर्व्वथा बहूनि फलानि सन्ति, विशेषत ईश्वरस्य शास्त्रं तेभ्योऽदीयत।
Much every way. First, because they were indeed entrusted with the oracles of God.
3 कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते?
For what if some did not believe? Will their unbelief make the assurance of God ineffective?
4 केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।
May it not happen! But let it come to pass God is true, but every man a liar, as it is written, That thou may ever be justified in thy words, and may prevail when thou are criticized.
5 अस्माकम् अन्यायेन यदीश्वरस्य न्यायः प्रकाशते तर्हि किं वदिष्यामः? अहं मानुषाणां कथामिव कथां कथयामि, ईश्वरः समुचितं दण्डं दत्त्वा किम् अन्यायी भविष्यति?
But if our unrighteousness commends the righteousness of God, what will we say? Is God unrighteous inflicting wrath? (I speak according to a man.)
6 इत्थं न भवतु, तथा सतीश्वरः कथं जगतो विचारयिता भविष्यति?
May it not happen! Otherwise how will God judge the world?
7 मम मिथ्यावाक्यवदनाद् यदीश्वरस्य सत्यत्वेन तस्य महिमा वर्द्धते तर्हि कस्मादहं विचारेऽपराधित्वेन गण्यो भवामि?
For if by my lie, the truth of God abounded to his glory, why am I also still judged as sinful,
8 मङ्गलार्थं पापमपि करणीयमिति वाक्यं त्वया कुतो नोच्यते? किन्तु यैरुच्यते ते नितान्तं दण्डस्य पात्राणि भवन्ति; तथापि तद्वाक्यम् अस्माभिरप्युच्यत इत्यस्माकं ग्लानिं कुर्व्वन्तः कियन्तो लोका वदन्ति।
and not (as we are slandered, and as some affirm us to say) that we may do evil so that good things may come (whose condemnation is just)?
9 अन्यलोकेभ्यो वयं किं श्रेष्ठाः? कदाचन नहि यतो यिहूदिनो ऽन्यदेशिनश्च सर्व्वएव पापस्यायत्ता इत्यस्य प्रमाणं वयं पूर्व्वम् अददाम।
What then? Are we better? Not at all. For we already charged both Jews and Greeks to all be under sin,
10 लिपि र्यथास्ते, नैकोपि धार्म्मिको जनः।
as it is written, There is no righteous man, not even one.
11 तथा ज्ञानीश्वरज्ञानी मानवः कोपि नास्ति हि।
There is no man who understands. There is no man who seeks God.
12 विमार्गगामिनः सर्व्वे सर्व्वे दुष्कर्म्मकारिणः। एको जनोपि नो तेषां साधुकर्म्म करोति च।
All turned away. Together they became useless. There is not a man who does goodness; there is not as much as one.
13 तथा तेषान्तु वै कण्ठा अनावृतश्मशानवत्। स्तुतिवादं प्रकुर्व्वन्ति जिह्वाभिस्ते तु केवलं। तेषामोष्ठस्य निम्ने तु विषं तिष्ठति सर्प्पवत्।
Their throat is an open grave. With their tongues they deceive. The poison of asps is under their lips,
14 मुखं तेषां हि शापेन कपटेन च पूर्य्यते।
whose mouth is full of cursing and bitterness.
15 रक्तपाताय तेषां तु पदानि क्षिप्रगानि च।
Their feet are swift to shed blood.
16 पथि तेषां मनुष्याणां नाशः क्लेशश्च केवलः।
Destruction and misery are in their ways,
17 ते जना नहि जानन्ति पन्थानं सुखदायिनं।
and the way of peace they have not known.
18 परमेशाद् भयं यत्तत् तच्चक्षुषोरगोचरं।
There is no fear of God before their eyes.
19 व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।
Now we know that as many things as the law says, it says to those in the law, so that every mouth may be stopped, and all the world may become accountable to God.
20 अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।
Because from works of law no flesh will be made right before him, for through law is knowledge of sin.
21 किन्तु व्यवस्थायाः पृथग् ईश्वरेण देयं यत् पुण्यं तद् व्यवस्थाया भविष्यद्वादिगणस्य च वचनैः प्रमाणीकृतं सद् इदानीं प्रकाशते।
But now a righteousness of God has been manifested independent of law, being witnessed by the law and the prophets.
22 यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।
And the righteousness of God through faith in Jesus Christ is for all and upon all those who believe, for there is no distinction.
23 तेषां कोपि प्रभेदो नास्ति, यतः सर्व्वएव पापिन ईश्वरीयतेजोहीनाश्च जाताः।
For all have sinned and come short of the glory of God,
24 त ईश्वरस्यानुग्रहाद् मूल्यं विना ख्रीष्टकृतेन परित्राणेन सपुण्यीकृता भवन्ति।
being made righteous freely by his grace, through the redemption in Christ Jesus,
25 यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,
whom God set forth an expiatory sacrifice through faith in his blood, for proof of his justice, because of the passing over of the sins that have formerly occurred
26 वर्त्तमानकालीयमपि स्वयाथार्थ्यं तेन प्रकाश्यते, अपरं यीशौ विश्वासिनं सपुण्यीकुर्व्वन्नपि स याथार्थिकस्तिष्ठति।
(in the forbearance of God), for proof of his justice at the present time, for him to be righteous, and who makes the man from Jesus' faith righteous.
27 तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।
Where then is the boasting? It is excluded. By what law, of works? No, but by a law of faith.
28 अतएव व्यवस्थानुरूपाः क्रिया विना केवलेन विश्वासेन मानवः सपुण्यीकृतो भवितुं शक्नोतीत्यस्य राद्धान्तं दर्शयामः।
We therefore consider a man to be made righteous by faith independent of works of law.
29 स किं केवलयिहूदिनाम् ईश्वरो भवति? भिन्नदेशिनाम् ईश्वरो न भवति? भिन्नदेशिनामपि भवति;
Or is God of Jews only and not also of Gentiles? Yes, of Gentiles also,
30 यस्माद् एक ईश्वरो विश्वासात् त्वक्छेदिनो विश्वासेनात्वक्छेदिनश्च सपुण्यीकरिष्यति।
since God is one, who will make the man of circumcision righteous from faith, and the man of uncircumcision through faith.
31 तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।
Do we then make law void through faith? May it not happen! Instead, we establish law.

< रोमिणः 3 >