< रोमिणः 12 >

1 हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
to plead/comfort therefore/then you brother through/because of the/this/who compassion the/this/who God to stand by the/this/who body you sacrifice to live holy well-pleasing the/this/who God the/this/who spiritual ministry you
2 अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते। (aiōn g165)
and not (to conform to *NK+o) the/this/who an age: age this/he/she/it but (to transform *NK+o) the/this/who renewal the/this/who mind (you *k) toward the/this/who to test you which? the/this/who will/desire the/this/who God the/this/who good and well-pleasing and perfect (aiōn g165)
3 कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।
to say for through/because of the/this/who grace the/this/who to give me all the/this/who to be in/on/among you not be haughty from/with/beside which be necessary to reason but to reason toward the/this/who be of sound mind each as/when the/this/who God to divide measure faith
4 यतो यद्वदस्माकम् एकस्मिन् शरीरे बहून्यङ्गानि सन्ति किन्तु सर्व्वेषामङ्गानां कार्य्यं समानं नहि;
just as for in/on/among one body much member to have/be the/this/who then member all no the/this/who it/s/he to have/be action
5 तद्वदस्माकं बहुत्वेऽपि सर्व्वे वयं ख्रीष्टे एकशरीराः परस्परम् अङ्गप्रत्यङ्गत्वेन भवामः।
thus(-ly) the/this/who much one body to be in/on/among Christ (the/this/who *N+kO) then according to one one another member
6 अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु;
to have/be then gift according to the/this/who grace the/this/who to give me different whether prophecy according to the/this/who proportion the/this/who faith
7 यद्वा यदि कश्चित् सेवनकारी भवति तर्हि स तत्सेवनं करोतु; अथवा यदि कश्चिद् अध्यापयिता भवति तर्हि सोऽध्यापयतु;
whether service in/on/among the/this/who service whether the/this/who to teach in/on/among the/this/who teaching
8 तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
whether the/this/who to plead/comfort in/on/among the/this/who encouragement the/this/who to share in/on/among openness the/this/who to set before in/on/among diligence the/this/who to have mercy in/on/among cheerfulness
9 अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।
the/this/who love genuine to abhor the/this/who evil/bad to join the/this/who good
10 अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।
the/this/who brotherly love toward one another affectionate the/this/who honor one another to prefer
11 तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।
the/this/who diligence not lazy the/this/who spirit/breath: spirit be fervent the/this/who (lord: God *NK+O) be a slave
12 अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।
the/this/who hope to rejoice the/this/who pressure to remain/endure the/this/who prayer to continue in/with
13 पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।
the/this/who need the/this/who holy: saint to participate the/this/who hospitality to pursue
14 ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।
to praise/bless the/this/who to pursue you to praise/bless and not to curse
15 ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित।
to rejoice with/after to rejoice (and *k) to weep with/after to weep
16 अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं।
the/this/who it/s/he toward one another to reason not the/this/who high to reason but the/this/who lowly to lead away with not to be thoughtful from/with/beside themself
17 परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।
nothing evil/harm: evil for evil/harm: evil to pay to care for good before all a human
18 यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।
if able the/this/who out from you with/after all a human be at peace
19 हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।
not themself to avenge beloved but to give place the/this/who wrath to write for I/we vengeance I/we to repay to say lord: God
20 इतिकारणाद् रिपु र्यदि क्षुधार्त्तस्ते तर्हि तं त्वं प्रभोजय। तथा यदि तृषार्त्तः स्यात् तर्हि तं परिपायय। तेन त्वं मस्तके तस्य ज्वलदग्निं निधास्यसि।
(but *N+KO) if to hunger the/this/who enemy you to feed/dole out it/s/he if to thirst to water it/s/he this/he/she/it for to do/make: do charcoal fire to pile up upon/to/against the/this/who head it/s/he
21 कुक्रियया पराजिता न सन्त उत्तमक्रियया कुक्रियां पराजयत।
not to conquer by/under: by the/this/who evil/harm: evil but to conquer in/on/among the/this/who good the/this/who evil/harm: evil

< रोमिणः 12 >