+ मथिः 1 >

1 इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी।
Libro de la genealogía de Jesucristo, Hijo de David, hijo de Abraham:
2 इब्राहीमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च।
Abraham engendró a Isaac, Isaac engendró a Jacob, Jacob engendró a Judá y a sus hermanos,
3 तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽराम्।
Judá engendró de Tamar a Fares y a Zara, Fares engendró a Esrom, y Esrom engendró a Aram,
4 तस्य पुत्रो ऽम्मीनादब् तस्य पुत्रो नहशोन् तस्य पुत्रः सल्मोन्।
Aram engendró a Aminadab, Aminadab engendró a Naasón, Naasón engendró a Salmón,
5 तस्माद् राहबो गर्भे बोयम् जज्ञे, तस्माद् रूतो गर्भे ओबेद् जज्ञे, तस्य पुत्रो यिशयः।
Salmón engendró de Rahab a Booz, Booz engendró de Rut a Obed, Obed engendró a Isaí,
6 तस्य पुत्रो दायूद् राजः तस्माद् मृतोरियस्य जायायां सुलेमान् जज्ञे।
Isaí engendró al rey David, de la [que fue esposa] de Urías. David engendró a Salomón,
7 तस्य पुत्रो रिहबियाम्, तस्य पुत्रोऽबियः, तस्य पुत्र आसा: ।
Salomón engendró a Roboam, Roboam engendró a Abías, Abías engendró a Asa,
8 तस्य सुतो यिहोशाफट् तस्य सुतो यिहोराम तस्य सुत उषियः।
Asa engendró a Josafat, Josafat engendró a Joram, Joram engendró a Uzías,
9 तस्य सुतो योथम् तस्य सुत आहम् तस्य सुतो हिष्कियः।
Uzías engendró a Jotam, Jotam engendró a Acaz, Acaz engendró a Ezequías,
10 तस्य सुतो मिनशिः, तस्य सुत आमोन् तस्य सुतो योशियः।
Ezequías engendró a Manasés, Manasés engendró a Amón, Amón engendró a Josías,
11 बाबिल्नगरे प्रवसनात् पूर्व्वं स योशियो यिखनियं तस्य भ्रातृंश्च जनयामास।
y Josías engendró a Jeconías y a sus hermanos en el tiempo de la deportación babilónica.
12 ततो बाबिलि प्रवसनकाले यिखनियः शल्तीयेलं जनयामास, तस्य सुतः सिरुब्बाविल्।
Después de la deportación babilónica, Jeconías engendró a Salatiel, Salatiel engendró a Zorobabel,
13 तस्य सुतो ऽबोहुद् तस्य सुत इलीयाकीम् तस्य सुतोऽसोर्।
Zorobabel engendró a Abiud, Abiud engendró a Eliaquim, Eliaquim engendró a Azor,
14 असोरः सुतः सादोक् तस्य सुत आखीम् तस्य सुत इलीहूद्।
Azor engendró a Sadoc, Sadoc engendró a Aquim, Aquim engendró a Eliud,
15 तस्य सुत इलियासर् तस्य सुतो मत्तन्।
Eliud engendró a Eleazar, Eleazar engendró a Matán, Matán engendró a Jacob,
16 तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
y Jacob engendró a José, el esposo de María, de quién nació Jesús, el llamado Cristo.
17 इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति।
De manera que todas las generaciones desde Abraham hasta David son 14 generaciones. Desde David hasta la deportación babilónica, 14 generaciones, y desde la deportación babilónica hasta Cristo, 14 generaciones.
18 यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
Ahora bien, el nacimiento de Jesucristo fue así: Estaba su madre María comprometida con José, y antes de unirse fue hallada embarazada del Espíritu Santo.
19 तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।
José su esposo, quien era justo y no quería denunciarla, estuvo dispuesto a repudiarla en secreto.
20 स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
Al pensar él en esto, súbitamente un ángel del Señor se le apareció en un sueño y le dijo: José, hijo de David, no temas recibir a María tu esposa, porque lo engendrado en ella es del Espíritu Santo.
21 यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।
Dará a luz un Hijo, y lo llamarás Jesús, porque Él salvará a su pueblo de sus pecados.
22 इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।
Todo esto sucedió para que se cumpliera lo dicho por el Señor por medio del profeta, quien dijo:
23 इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्।
Ciertamente, la virgen quedará embarazada y dará a luz un Hijo, y lo llamarán Emanuel, que significa: Dios con nosotros.
24 अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निजां जायां जग्राह,
José se levantó del sueño, hizo como el ángel del Señor le mandó y recibió a su esposa,
25 किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे।
pero no cohabitó con ella hasta que dio a luz un Hijo, y lo llamó Jesús.

+ मथिः 1 >