< मथिः 13 >

1 अपरञ्च तस्मिन् दिने यीशुः सद्मनो गत्वा सरित्पते रोधसि समुपविवेश।
And on that day, having departed from the house, Jesus was sitting beside the sea.
2 तत्र तत्सन्निधौ बहुजनानां निवहोपस्थितेः स तरणिमारुह्य समुपाविशत्, तेन मानवा रोधसि स्थितवन्तः।
And many multitudes were gathered to him, so as for him (having entered in) to sit in the boat, and all the multitude had stood on the shore.
3 तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,
And he spoke many things to them in parables, saying, Behold, the man who sows went forth to sow.
4 तस्य वपनकाले कतिपयबीजेषु मार्गपार्श्वे पतितेषु विहगास्तानि भक्षितवन्तः।
And as he sowed, some fell by the wayside, and the birds came and devoured them.
5 अपरं कतिपयबीजेषु स्तोकमृद्युक्तपाषाणे पतितेषु मृदल्पत्वात् तत्क्षणात् तान्यङ्कुरितानि,
But others fell upon the rocky places, where they had not much soil, and straightaway they sprang up because they had no depth of soil.
6 किन्तु रवावुदिते दग्धानि तेषां मूलाप्रविष्टत्वात् शुष्कतां गतानि च।
But when the sun was risen, they were scorched, and because they had no root they withered.
7 अपरं कतिपयबीजेषु कण्टकानां मध्ये पतितेषु कण्टकान्येधित्वा तानि जग्रसुः।
And others fell in the thorns, and the thorns grew up and choked them.
8 अपरञ्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि फलानि फलितवन्ति।
But others fell upon the good ground, and yielded fruit, some a hundredfold, some sixty, some thirty.
9 श्रोतुं यस्य श्रुती आसाते स शृणुयात्।
He who has ears, let him hear.
10 अनन्तरं शिष्यैरागत्य सोऽपृच्छ्यत, भवता तेभ्यः कुतो दृष्टान्तकथा कथ्यते?
And the disciples having come, they said to him, Why do thou speak to them in parables?
11 ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
And having answered, he said to them, Because it has been given to you to know the mysteries of the kingdom of the heavens, but to those men it has not been given.
12 यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् किञ्चनास्ते, तदपि तस्माद् आदायिष्यते।
For whoever has, to him will be given, and he will have abundance, but whoever has not, even what he has will be taken away from him.
13 ते पश्यन्तोपि न पश्यन्ति, शृण्वन्तोपि न शृण्वन्ति, बुध्यमाना अपि न बुध्यन्ते च, तस्मात् तेभ्यो दृष्टान्तकथा कथ्यते।
Because of this I speak to them in parables, because seeing they see not, and hearing they hear not, nor do they understand.
14 यथा कर्णैः श्रोष्यथ यूयं वै किन्तु यूयं न भोत्स्यथ। नेत्रैर्द्रक्ष्यथ यूयञ्च परिज्ञातुं न शक्ष्यथ। ते मानुषा यथा नैव परिपश्यन्ति लोचनैः। कर्णै र्यथा न शृण्वन्ति न बुध्यन्ते च मानसैः। व्यावर्त्तितेषु चित्तेषु काले कुत्रापि तैर्जनैः। मत्तस्ते मनुजाः स्वस्था यथा नैव भवन्ति च। तथा तेषां मनुष्याणां क्रियन्ते स्थूलबुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः।
And in them is fulfilled the prophecy of Isaiah, which says, By hearing ye will hear, and will, no, not understand, and seeing ye will see, and will, no, not perceive.
15 यदेतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तानि तेषु तानि फलन्ति।
For this people's heart became fat, and their ears hear heavily, and their eyes are shut, lest they should see with their eyes, and hear with their ears, and understand with their heart, and should turn, and I will heal them.
16 किन्तु युष्माकं नयनानि धन्यानि, यस्मात् तानि वीक्षन्ते; धन्याश्च युष्माकं शब्दग्रहाः, यस्मात् तैराकर्ण्यते।
But blessed are your eyes, because they see, and your ears, because they hear.
17 मया यूयं तथ्यं वचामि युष्माभि र्यद्यद् वीक्ष्यते, तद् बहवो भविष्यद्वादिनो धार्म्मिकाश्च मानवा दिदृक्षन्तोपि द्रष्टुं नालभन्त, पुनश्च यूयं यद्यत् शृणुथ, तत् ते शुश्रूषमाणा अपि श्रोतुं नालभन्त।
For truly I say to you, that many prophets and righteous men longed to see the things that ye see, and did not see them, and to hear the things that ye hear, and did not hear them.
18 कृषीवलीयदृष्टान्तस्यार्थं शृणुत।
Hear ye then the parable of the man who sows.
19 मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।
Of every man who hears the word of the kingdom, and does not understand it, evil comes, and snatches away what was sown in his heart. This is that which was sown by the wayside.
20 अपरं पाषाणस्थले बीजान्युप्तानि तस्यार्थ एषः; कश्चित् कथां श्रुत्वैव हर्षचित्तेन गृह्लाति,
And that which was sown upon the rocky places, this is he who hears the word, and straightaway receiving it with joy,
21 किन्तु तस्य मनसि मूलाप्रविष्टत्वात् स किञ्चित्कालमात्रं स्थिरस्तिष्ठति; पश्चात तत्कथाकारणात् कोपि क्लेस्ताडना वा चेत् जायते, तर्हि स तत्क्षणाद् विघ्नमेति।
yet he has no root in himself, instead it is temporary. And when tribulation or persecution develops because of the word, straightaway he is caused to stumble.
22 अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति। (aiōn g165)
And that which was sown in the thorns, this is he who hears the word, and the care of this age, and the deceitfulness of wealth, choke the word, and he becomes unfruitful. (aiōn g165)
23 अपरम् उर्व्वरायां बीजान्युप्तानि तदर्थ एषः; ये तां कथां श्रुत्वा वुध्यन्ते, ते फलिताः सन्तः केचित् शतगुणानि केचित षष्टिगुणानि केचिच्च त्रिंशद्गुणानि फलानि जनयन्ति।
But that which was sown upon the good ground, this is he who hears the word, and understands it, who indeed bears fruit, and is productive, some a hundredfold, some sixty, some thirty.
24 अनन्तरं सोपरामेकां दृष्टान्तकथामुपस्थाप्य तेभ्यः कथयामास; स्वर्गीयराज्यं तादृशेन केनचिद् गृहस्थेनोपमीयते, येन स्वीयक्षेत्रे प्रशस्तबीजान्यौप्यन्त।
He set forth another parable to them, saying, The kingdom of the heavens is compared to a man sowing good seed in his field.
25 किन्तु क्षणदायां सकललोकेषु सुप्तेषु तस्य रिपुरागत्य तेषां गोधूमबीजानां मध्ये वन्ययवमबीजान्युप्त्वा वव्राज।
But while the men slept, his enemy came and sowed tares in the midst of the wheat, and went away.
26 ततो यदा बीजेभ्योऽङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्।
And when the blade sprouted and produced fruit, then the tares also appeared.
27 ततो गृहस्थस्य दासेया आगम्य तस्मै कथयाञ्चक्रुः, हे महेच्छ, भवता किं क्षेत्रे भद्रबीजानि नौप्यन्त? तथात्वे वन्ययवसानि कृत आयन्?
But the bondmen of the house-ruler having come, they said to him, Sir, did thou not sow good seed in thy field? From where then does it have tares?
28 तदानीं तेन ते प्रतिगदिताः, केनचित् रिपुणा कर्म्मदमकारि। दासेयाः कथयामासुः, वयं गत्वा तान्युत्पाय्य क्षिपामो भवतः कीदृशीच्छा जायते?
And he said to them, A hostile man did this. And the bondmen said to him, Do thou desire therefore, after going, we would gather them up?
29 तेनावादि, नहि, शङ्केऽहं वन्ययवसोत्पाटनकाले युष्माभिस्तैः साकं गोधूमा अप्युत्पाटिष्यन्ते।
But he said, No, lest while gathering up the tares, ye uproot the wheat together with them.
30 अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।
Allow both to grow together until the harvest. And at the time of the harvest I will say to the reapers, Gather up first the tares, and bind them in bundles in order to burn them, but gather the wheat into my barn.
31 अनन्तरं सोपरामेकां दृष्टान्तकथामुत्थाप्य तेभ्यः कथितवान् कश्चिन्मनुजः सर्षपबीजमेकं नीत्वा स्वक्षेत्र उवाप।
He set forth another parable to them, saying, The kingdom of the heavens is like a grain of mustard plant, which having taken, a man sowed in his field.
32 सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सदङ्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाखासु नभसः खगा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्।
Which indeed is smaller than all seeds, but when it is grown, it is greater than the plants, and becomes a tree, so as for the birds of the sky to come and lodge in the branches of it.
33 पुनरपि स उपमाकथामेकां तेभ्यः कथयाञ्चकार; काचन योषित् यत् किण्वमादाय द्रोणत्रयमितगोधूमचूर्णानां मध्ये सर्व्वेषां मिश्रीभवनपर्य्यन्तं समाच्छाद्य निधत्तवती, तत्किण्वमिव स्वर्गराज्यं।
He spoke another parable to them. The kingdom of the heavens is like leaven, which having taken, a woman hid in three measures of meal until it was all leavened.
34 इत्थं यीशु र्मनुजनिवहानां सन्निधावुपमाकथाभिरेतान्याख्यानानि कथितवान् उपमां विना तेभ्यः किमपि कथां नाकथयत्।
Jesus spoke all these things in parables to the multitudes, and he did not speak to them independent of a parable,
35 एतेन दृष्टान्तीयेन वाक्येन व्यादाय वदनं निजं। अहं प्रकाशयिष्यामि गुप्तवाक्यं पुराभवं। यदेतद्वचनं भविष्यद्वादिना प्रोक्तमासीत्, तत् सिद्धमभवत्।
so that what was spoken through the prophet might be fulfilled, which says, I will open my mouth in parables. I will utter things concealed from the foundation of the world.
36 सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।
Then having sent the multitudes away, Jesus came into the house. And his disciples came to him, saying, Explain to us the parable of the tares of the field.
37 ततः स प्रत्युवाच, येन भद्रबीजान्युप्यन्ते स मनुजपुत्रः,
And having answered, he said to them, He who sows the good seed is the Son of man,
38 क्षेत्रं जगत्, भद्रबीजानी राज्यस्य सन्तानाः,
and the field is the world, and the good seed, these are the sons of the kingdom, but the tares are the sons of evil.
39 वन्ययवसानि पापात्मनः सन्तानाः। येन रिपुणा तान्युप्तानि स शयतानः, कर्त्तनसमयश्च जगतः शेषः, कर्त्तकाः स्वर्गीयदूताः। (aiōn g165)
And the enemy who sowed them is the devil, and the harvest is the end of the age, and the reapers are agents. (aiōn g165)
40 यथा वन्ययवसानि संगृह्य दाह्यन्ते, तथा जगतः शेषे भविष्यति; (aiōn g165)
As therefore the tares are gathered up and burned in fire, so it will be at the end of this age. (aiōn g165)
41 अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य
The Son of man will send forth his agents, and they will gather out of his kingdom all the stumbling-blocks, and those doing lawlessness,
42 यत्र रोदनं दन्तघर्षणञ्च भवति, तत्राग्निकुण्डे निक्षेप्स्यन्ति।
and will cast them into the furnace of fire. There will be the weeping and the gnashing of teeth.
43 तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।
Then the righteous will shine forth as the sun in the kingdom of their Father. He who has ears to hear, let him hear.
44 अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।
Again the kingdom of the heavens is like a treasure hidden in the field, which a man having found, he hid. And from the joy of it, he goes and sells all, as many things as he has, and buys that field.
45 अन्यञ्च यो वणिक् उत्तमां मुक्तां गवेषयन्
Again, the kingdom of the heavens is like a man, a merchant, seeking fine pearls.
46 महार्घां मुक्तां विलोक्य निजसर्व्वस्वं विक्रीय तां क्रीणाति, स इव स्वर्गराज्यं।
Who, having found one very valuable pearl, after departing, sold all, as many things as he had, and bought it.
47 पुनश्च समुद्रो निक्षिप्तः सर्व्वप्रकारमीनसंग्राह्यानायइव स्वर्गराज्यं।
Again, the kingdom of the heavens is like a net that was cast into the sea, and gathered from every kind,
48 तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति;
which, when it was full, after dragging to the shore, having sat down, they gathered the good into vessels, but they cast out the useless.
49 तथैव जगतः शेषे भविष्यति, फलतः स्वर्गीयदूता आगत्य पुण्यवज्जनानां मध्यात् पापिनः पृथक् कृत्वा वह्निकुण्डे निक्षेप्स्यन्ति, (aiōn g165)
So it will be at the end of the age. The agents will come forth, and separate the bad from among the righteous, (aiōn g165)
50 तत्र रोदनं दन्तै र्दन्तघर्षणञ्च भविष्यतः।
and will cast them into the furnace of fire. There will be the weeping and the gnashing of teeth.
51 यीशुना ते पृष्टा युष्माभिः किमेतान्याख्यानान्यबुध्यन्त? तदा ते प्रत्यवदन्, सत्यं प्रभो।
Jesus says to them, Have ye understood all these things? They say to him, Yes, Lord.
52 तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।
And he said to them, Because of this every scholar who has been instructed in the kingdom of the heavens is like a man, a house-ruler, who brings forth out of his treasure things new and old.
53 अनन्तरं यीशुरेताः सर्व्वा दृष्टान्तकथाः समाप्य तस्मात् स्थानात् प्रतस्थे। अपरं स्वदेशमागत्य जनान् भजनभवन उपदिष्टवान्;
And it came to pass, when Jesus finished these parables, he departed from there.
54 ते विस्मयं गत्वा कथितवन्त एतस्यैतादृशं ज्ञानम् आश्चर्य्यं कर्म्म च कस्माद् अजायत?
And having come into his fatherland he taught them in their synagogue, so as for them to be astonished, and say, From where is this wisdom and powers in this man?
55 किमयं सूत्रधारस्य पुत्रो नहि? एतस्य मातु र्नाम च किं मरियम् नहि? याकुब्-यूषफ्-शिमोन्-यिहूदाश्च किमेतस्य भ्रातरो नहि?
Is not this the carpenter's son? Is not his mother called Mary, and his brothers, James and Joses and Simon and Judas?
56 एतस्य भगिन्यश्च किमस्माकं मध्ये न सन्ति? तर्हि कस्मादयमेतानि लब्धवान्? इत्थं स तेषां विघ्नरूपो बभूव;
And his sisters, are they not all near us? From where then are all these things in this man?
57 ततो यीशुना निगदितं स्वदेशीयजनानां मध्यं विना भविष्यद्वादी कुत्राप्यन्यत्र नासम्मान्यो भवती।
And they were offended by him. But Jesus said to them, A prophet is not without honor, except in his fatherland, and in his house.
58 तेषामविश्वासहेतोः स तत्र स्थाने बह्वाश्चर्य्यकर्म्माणि न कृतवान्।
And he did not many mighty works there because of their unbelief.

< मथिः 13 >