< लूकः 3 >

1 अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्
Now in the fifteenth year of the reign of Tiberius Caesar, Pontius Pilate being governor of Judea, and Herod being tetrarch of Galilee, and his brother Philip being tetrarch of the region belonging to Ituraea, and of the region of Trachonitis, and Lysanias being tetrarch of Abilene,
2 हानन् कियफाश्चेमौ प्रधानयाजाकावास्तां तदानीं सिखरियस्य पुत्राय योहने मध्येप्रान्तरम् ईश्वरस्य वाक्ये प्रकाशिते सति
in the high priesthood of Annas and Caiaphas, the word of God came to be in John the son of Zacharias in the wilderness.
3 स यर्द्दन उभयतटप्रदेशान् समेत्य पापमोचनार्थं मनःपरावर्त्तनस्य चिह्नरूपं यन्मज्जनं तदीयाः कथाः सर्व्वत्र प्रचारयितुमारेभे।
And he came into all the region around the Jordan, preaching an immersion of repentance for remission of sins,
4 यिशयियभविष्यद्वक्तृग्रन्थे यादृशी लिपिरास्ते यथा, परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।
as it is written in the book of the words of Isaiah the prophet, which says, The voice of a man crying out in the wilderness: Prepare ye the way of the Lord. Make his paths straight.
5 कारिष्यन्ते समुच्छ्रायाः सकला निम्नभूमयः। कारिष्यन्ते नताः सर्व्वे पर्व्वताश्चोपपर्व्वताः। कारिष्यन्ते च या वक्रास्ताः सर्व्वाः सरला भुवः। कारिष्यन्ते समानास्ता या उच्चनीचभूमयः।
Every valley will be filled, and every mountain and hill will be brought low. And the crooked things will be into straight and the rough into smooth ways.
6 ईश्वरेण कृतं त्राणं द्रक्ष्यन्ति सर्व्वमानवाः। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
And all flesh will see the salvation of God.
7 ये ये लोका मज्जनार्थं बहिराययुस्तान् सोवदत् रे रे सर्पवंशा आगामिनः कोपात् पलायितुं युष्मान् कश्चेतयामास?
He said therefore to the multitudes who went out to be immersed by him, Ye offspring of vipers, who showed you to flee from the coming wrath?
8 तस्माद् इब्राहीम् अस्माकं पिता कथामीदृशीं मनोभि र्न कथयित्वा यूयं मनःपरिवर्त्तनयोग्यं फलं फलत; युष्मानहं यथार्थं वदामि पाषाणेभ्य एतेभ्य ईश्वर इब्राहीमः सन्तानोत्पादने समर्थः।
Bring forth therefore fruits worthy of repentance, and do not begin to say within yourselves, We have a father, Abraham. For I say to you, that God is able from these stones to raise up children to Abraham.
9 अपरञ्च तरुमूलेऽधुनापि परशुः संलग्नोस्ति यस्तरुरुत्तमं फलं न फलति स छिद्यतेऽग्नौ निक्षिप्यते च।
And even now the axe is laid at the root of the trees. Every tree therefore not making good fruit is cut down, and cast into fire.
10 तदानीं लोकास्तं पप्रच्छुस्तर्हि किं कर्त्तव्यमस्माभिः?
And the crowds questioned him, saying, What then shall we do?
11 ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।
And having answered, he says to them, He who has two coats, let him share with him not having, and he who has food, let him do likewise.
12 ततः परं करसञ्चायिनो मज्जनार्थम् आगत्य पप्रच्छुः हे गुरो किं कर्त्तव्यमस्माभिः?
And tax collectors also came to be immersed, and they said to him, Teacher, what should we do?
13 ततः सोकथयत् निरूपितादधिकं न गृह्लित।
And he said to them, Collect not one thing more than from what has been appointed for you.
14 अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।
And men who were soldiers also questioned him, saying, And we, what should we do? And he said to them, Do violence to no man, nor accuse falsely, and be content with your wages.
15 अपरञ्च लोका अपेक्षया स्थित्वा सर्व्वेपीति मनोभि र्वितर्कयाञ्चक्रुः, योहनयम् अभिषिक्तस्त्राता न वेति?
And as the people were expectant, and all pondering in their hearts about John, if perhaps he was the Christ,
16 तदा योहन् सर्व्वान् व्याजहार, जलेऽहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।
John responded, saying to them all, I indeed immerse you in water, but a man mightier than I comes, of whom I am not worthy to unloose the strap of his shoes. He will immerse you in the Holy Spirit and fire,
17 अपरञ्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति।
whose winnowing fork is in his hand, and he will thoroughly cleanse his threshing floor, and will gather the wheat into his storehouse, but the chaff he will burn with unquenchable fire.
18 योहन् उपदेशेनेत्थं नानाकथा लोकानां समक्षं प्रचारयामास।
Indeed therefore, also exhorting the people with many other things, he preached the good news.
19 अपरञ्च हेरोद् राजा फिलिप्नाम्नः सहोदरस्य भार्य्यां हेरोदियामधि तथान्यानि यानि यानि कुकर्म्माणि कृतवान् तदधि च
But Herod the tetrarch, being reproved by him about Herodias his brother's wife, and about all of which evil things Herod had done,
20 योहना तिरस्कृतो भूत्वा कारागारे तस्य बन्धनाद् अपरमपि कुकर्म्म चकार।
also added this to them all, he even locked up John in prison.
21 इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।
Now it came to pass, during the immersion of all the people, Jesus also having been immersed and praying, for the heaven to be opened,
22 तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।
and the Holy Spirit to descend in a bodily form as a dove upon him, and a voice to occur out of heaven, saying, Thou are my beloved Son. In thee I am well pleased.
23 तदानीं यीशुः प्रायेण त्रिंशद्वर्षवयस्क आसीत्। लौकिकज्ञाने तु स यूषफः पुत्रः,
And Jesus himself was beginning to be about thirty years old, being the son (as was supposed) of Joseph, the son of Heli,
24 यूषफ् एलेः पुत्रः, एलिर्मत्ततः पुत्रः, मत्तत् लेवेः पुत्रः, लेवि र्मल्केः पुत्रः, मल्किर्यान्नस्य पुत्रः; यान्नो यूषफः पुत्रः।
the son of Matthat, the son of Levi, the son of Melchi, the son of Janna, the son of Joseph,
25 यूषफ् मत्तथियस्य पुत्रः, मत्तथिय आमोसः पुत्रः, आमोस् नहूमः पुत्रः, नहूम् इष्लेः पुत्रः इष्लिर्नगेः पुत्रः।
the son of Mattathias, the son of Amos, the son of Nahum, the son of Esli, the son of Naggai,
26 नगिर्माटः पुत्रः, माट् मत्तथियस्य पुत्रः, मत्तथियः शिमियेः पुत्रः, शिमियिर्यूषफः पुत्रः, यूषफ् यिहूदाः पुत्रः।
the son of Maath, the son of Mattathias, the son of Semein, the son of Joseph, the son of Joda,
27 यिहूदा योहानाः पुत्रः, योहाना रीषाः पुत्रः, रीषाः सिरुब्बाबिलः पुत्रः, सिरुब्बाबिल् शल्तीयेलः पुत्रः, शल्तीयेल् नेरेः पुत्रः।
the son of Joannan, the son of Rhesa, the son of Zerubbabel, the son of Shealtiel, the son of Neri,
28 नेरिर्मल्केः पुत्रः, मल्किः अद्यः पुत्रः, अद्दी कोषमः पुत्रः, कोषम् इल्मोददः पुत्रः, इल्मोदद् एरः पुत्रः।
the son of Melchi, the son of Addi, the son of Cosam, the son of Elmadam, the son of Er,
29 एर् योशेः पुत्रः, योशिः इलीयेषरः पुत्रः, इलीयेषर् योरीमः पुत्रः, योरीम् मत्ततः पुत्रः, मत्तत लेवेः पुत्रः।
the son of Jose, the son of Eliezer, the son of Jorim, the son of Matthat, the son of Levi,
30 लेविः शिमियोनः पुत्रः, शिमियोन् यिहूदाः पुत्रः, यिहूदा यूषुफः पुत्रः, यूषुफ् योननः पुत्रः, यानन् इलीयाकीमः पुत्रः।
the son of Simeon, the son of Judah, the son of Joseph, the son of Jonam, the son of Eliakim,
31 इलियाकीम्ः मिलेयाः पुत्रः, मिलेया मैननः पुत्रः, मैनन् मत्तत्तस्य पुत्रः, मत्तत्तो नाथनः पुत्रः, नाथन् दायूदः पुत्रः।
the son of Melea, the son of Menna, the son of Mattatha, the son of Nathan, the son of David,
32 दायूद् यिशयः पुत्रः, यिशय ओबेदः पुत्र, ओबेद् बोयसः पुत्रः, बोयस् सल्मोनः पुत्रः, सल्मोन् नहशोनः पुत्रः।
the son of Jesse, the son of Obed, the son of Boaz, the son of Salmon, the son of Nahshon,
33 नहशोन् अम्मीनादबः पुत्रः, अम्मीनादब् अरामः पुत्रः, अराम् हिष्रोणः पुत्रः, हिष्रोण् पेरसः पुत्रः, पेरस् यिहूदाः पुत्रः।
the son of Amminadab, the son of Ram, the son of Hezron, the son of Perez, the son of Judah,
34 यिहूदा याकूबः पुत्रः, याकूब् इस्हाकः पुत्रः, इस्हाक् इब्राहीमः पुत्रः, इब्राहीम् तेरहः पुत्रः, तेरह् नाहोरः पुत्रः।
the son of Jacob, the son of Isaac, the son of Abraham, the son of Terah, the son of Nahor,
35 नाहोर् सिरुगः पुत्रः, सिरुग् रिय्वः पुत्रः, रियूः पेलगः पुत्रः, पेलग् एवरः पुत्रः, एवर् शेलहः पुत्रः।
the son of Serug, the son of Reu, the son of Peleg, the son of Heber, the son of Shelah
36 शेलह् कैननः पुत्रः, कैनन् अर्फक्षदः पुत्रः, अर्फक्षद् शामः पुत्रः, शाम् नोहः पुत्रः, नोहो लेमकः पुत्रः।
the son of Cainan, the son of Arphaxad, the son of Shem, the son of Noah, the son of Lamech,
37 लेमक् मिथूशेलहः पुत्रः, मिथूशेलह् हनोकः पुत्रः, हनोक् येरदः पुत्रः, येरद् महललेलः पुत्रः, महललेल् कैननः पुत्रः।
the son of Methuselah, the son of Enoch, the son of Jared, the son of Mahalaleel, the son of Cainan,
38 कैनन् इनोशः पुत्रः, इनोश् शेतः पुत्रः, शेत् आदमः पुत्र, आदम् ईश्वरस्य पुत्रः।
the son of Enos, the son of Seth, the son of Adam, the son of God.

< लूकः 3 >