< लूकः 22 >

1 अपरञ्च किण्वशून्यपूपोत्सवस्य काल उपस्थिते
Now the feast of unleavened bread was coming near, which is called Passover.
2 प्रधानयाजका अध्यायकाश्च यथा तं हन्तुं शक्नुवन्ति तथोपायाम् अचेष्टन्त किन्तु लोकेभ्यो बिभ्युः।
And the chief priests and the scholars sought how they might kill him, for they feared the people.
3 एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूढिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात्
And Satan entered into Judas who was called Iscariot, being of the number of the twelve.
4 स गत्वा यथा यीशुं तेषां करेषु समर्पयितुं शक्नोति तथा मन्त्रणां प्रधानयाजकैः सेनापतिभिश्च सह चकार।
And having departed, he conversed with the chief priests and captains, how he might betray him to them.
5 तेन ते तुष्टास्तस्मै मुद्रां दातुं पणं चक्रुः।
And they were glad, and agreed together to give him silver.
6 ततः सोङ्गीकृत्य यथा लोकानामगोचरे तं परकरेषु समर्पयितुं शक्नोति तथावकाशं चेष्टितुमारेभे।
And he consented and sought opportunity to betray him to them apart from the multitude.
7 अथ किण्वशून्यपूपोत्मवदिने, अर्थात् यस्मिन् दिने निस्तारोत्सवस्य मेषो हन्तव्यस्तस्मिन् दिने
And the day of unleavened bread came during which it was necessary to kill the Passover.
8 यीशुः पितरं योहनञ्चाहूय जगाद, युवां गत्वास्माकं भोजनार्थं निस्तारोत्सवस्य द्रव्याण्यासादयतं।
And he sent Peter and John, saying, After departing, prepare the Passover for us, that we may eat.
9 तदा तौ पप्रच्छतुः कुचासादयावो भवतः केच्छा?
And they said to him, Where do thou want that we should prepare?
10 तदा सोवादीत्, नगरे प्रविष्टे कश्चिज्जलकुम्भमादाय युवां साक्षात् करिष्यति स यन्निवेशनं प्रविशति युवामपि तन्निवेशनं तत्पश्चादित्वा निवेशनपतिम् इति वाक्यं वदतं,
And he said to them, Behold, having entered into the city, a man will meet you carrying a pitcher of water. Follow him into the house where he enters.
11 यत्राहं निस्तारोत्सवस्य भोज्यं शिष्यैः सार्द्धं भोक्तुं शक्नोमि सातिथिशालाा कुत्र? कथामिमां प्रभुस्त्वां पृच्छति।
And ye shall say to the house-ruler, The teacher says to thee, Where is the guest room where I may eat the Passover with my disciples?
12 ततः स जनो द्वितीयप्रकोष्ठीयम् एकं शस्तं कोष्ठं दर्शयिष्यति तत्र भोज्यमासादयतं।
And he will show you a large upper room furnished. Prepare there.
13 ततस्तौ गत्वा तद्वाक्यानुसारेण सर्व्वं दृष्द्वा तत्र निस्तारोत्सवीयं भोज्यमासादयामासतुः।
And having gone, they found just as he said to them, and they prepared the Passover.
14 अथ काल उपस्थिते यीशु र्द्वादशभिः प्रेरितैः सह भोक्तुमुपविश्य कथितवान्
And when the hour came, he sat down, and the twelve apostles with him.
15 मम दुःखभोगात् पूर्व्वं युभाभिः सह निस्तारोत्सवस्यैतस्य भोज्यं भोक्तुं मयातिवाञ्छा कृता।
And he said to them, With desire I have desired to eat this Passover with you before my suffering.
16 युष्मान् वदामि, यावत्कालम् ईश्वरराज्ये भोजनं न करिष्ये तावत्कालम् इदं न भोक्ष्ये।
For I say to you, that I will eat of it no more, no, not till when it is fulfilled in the kingdom of God.
17 तदा स पानपात्रमादाय ईश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो दत्वावदत्, इदं गृह्लीत यूयं विभज्य पिवत।
And having taken a cup, having expressed thanks, he said, Take this, and divide it among yourselves.
18 युष्मान् वदामि यावत्कालम् ईश्वरराजत्वस्य संस्थापनं न भवति तावद् द्राक्षाफलरसं न पास्यामि।
For I say to you, that I will, no, not drink from the fruit of the grapevine till when the kingdom of God comes.
19 ततः पूपं गृहीत्वा ईश्वरगुणान् कीर्त्तयित्वा भङ्क्ता तेभ्यो दत्वावदत्, युष्मदर्थं समर्पितं यन्मम वपुस्तदिदं, एतत् कर्म्म मम स्मरणार्थं कुरुध्वं।
And after taking bread, having expressed thanks, he broke in pieces, and gave to them, saying, This is my body that is given for you. Do ye this in my memory.
20 अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।
Likewise also the cup after dining, saying, This cup is the new covenant in my blood being shed for you.
21 पश्यत यो मां परकरेषु समर्पयिष्यति स मया सह भोजनासन उपविशति।
Nevertheless behold, the hand of the man who betrays me is with me on the table.
22 यथा निरूपितमास्ते तदनुसारेणा मनुष्यपुुत्रस्य गति र्भविष्यति किन्तु यस्तं परकरेषु समर्पयिष्यति तस्य सन्तापो भविष्यति।
And the Son of man indeed goes according to that which has been determined, nevertheless woe to that man through whom he is betrayed!
23 तदा तेषां को जन एतत् कर्म्म करिष्यति तत् ते परस्परं प्रष्टुमारेभिरे।
And they began to question among themselves who then of them would be going do this thing.
24 अपरं तेषां को जनः श्रेष्ठत्वेन गणयिष्यते, अत्रार्थे तेषां विवादोभवत्।
And also a dispute develop among them, which of them is considered to be greater.
25 अस्मात् कारणात् सोवदत्, अन्यदेशीयानां राजानः प्रजानामुपरि प्रभुत्वं कुर्व्वन्ति दारुणशासनं कृत्वापि ते भूपतित्वेन विख्याता भवन्ति च।
And he said to them, The kings of the Gentiles have dominion over them, and those who exercise authority over them are called Benefactors.
26 किन्तु युष्माकं तथा न भविष्यति, यो युष्माकं श्रेष्ठो भविष्यति स कनिष्ठवद् भवतु, यश्च मुख्यो भविष्यति स सेवकवद्भवतु।
But ye are not this way. Rather, the greater among you, shall become as the newer, and he who leads, as he who serves.
27 भोजनोपविष्टपरिचारकयोः कः श्रेष्ठः? यो भोजनायोपविशति स किं श्रेष्ठो न भवति? किन्तु युष्माकं मध्येऽहं परिचारकइवास्मि।
For who ranks higher, he who sits dining, or he who serves? Is it not he who sits dining? But I am in the midst of you as he who serves.
28 अपरञ्च युयं मम परीक्षाकाले प्रथममारभ्य मया सह स्थिता
But ye are those who have continued with me in my trials.
29 एतत्कारणात् पित्रा यथा मदर्थं राज्यमेकं निरूपितं तथाहमपि युष्मदर्थं राज्यं निरूपयामि।
And I appoint to you, just as my Father appointed to me a kingdom,
30 तस्मान् मम राज्ये भोजनासने च भोजनपाने करिष्यध्वे सिंहासनेषूपविश्य चेस्रायेलीयानां द्वादशवंशानां विचारं करिष्यध्वे।
that ye may eat and drink at my table in my kingdom, and sit on thrones judging the twelve tribes of Israel.
31 अपरं प्रभुरुवाच, हे शिमोन् पश्य तितउना धान्यानीव युष्मान् शैतान् चालयितुम् ऐच्छत्,
And the Lord said, Simon, Simon, behold, Satan demanded to have you to sift you as wheat,
32 किन्तु तव विश्वासस्य लोपो यथा न भवति एतत् त्वदर्थं प्रार्थितं मया, त्वन्मनसि परिवर्त्तिते च भ्रातृणां मनांसि स्थिरीकुरु।
but I prayed for thee, so that thy faith may not fail. And thou, when thou have returned, strengthen thy brothers.
33 तदा सोवदत्, हे प्रभोहं त्वया सार्द्धं कारां मृतिञ्च यातुं मज्जितोस्मि।
And he said to him, Lord, I am ready to go with thee both to prison and to death.
34 ततः स उवाच, हे पितर त्वां वदामि, अद्य कुक्कुटरवात् पूर्व्वं त्वं मत्परिचयं वारत्रयम् अपह्वोष्यसे।
And he said, I say to thee, Peter, a cock will, no, not sound today, before thou will thrice deny that thou know me.
35 अपरं स पप्रच्छ, यदा मुद्रासम्पुटं खाद्यपात्रं पादुकाञ्च विना युष्मान् प्राहिणवं तदा युष्माकं कस्यापि न्यूनतासीत्? ते प्रोचुः कस्यापि न।
And he said to them, When I sent you without bag and pouch and shoes, did ye lack anything? And they said, Nothing.
36 तदा सोवदत् किन्त्विदानीं मुद्रासम्पुटं खाद्यपात्रं वा यस्यास्ति तेन तद्ग्रहीतव्यं, यस्य च कृपाणोे नास्ति तेन स्ववस्त्रं विक्रीय स क्रेतव्यः।
Then he said to them, But now, he who has a bag, let him take it, and likewise a pouch. And he who has no sword, let him sell his cloak and buy.
37 यतो युष्मानहं वदामि, अपराधिजनैः सार्द्धं गणितः स भविष्यति। इदं यच्छास्त्रीयं वचनं लिखितमस्ति तन्मयि फलिष्यति यतो मम सम्बन्धीयं सर्व्वं सेत्स्यति।
For I say to you, that this that is written is still necessary to be completed in me, And he was counted with lawless men, for these things about me also have fulfillment.
38 तदा ते प्रोचुः प्रभो पश्य इमौ कृपाणौ। ततः सोवदद् एतौ यथेष्टौ।
And they said, Lord, behold, here are two swords. And he said to them, It is enough.
39 अथ स तस्माद्वहि र्गत्वा स्वाचारानुसारेण जैतुननामाद्रिं जगाम शिष्याश्च तत्पश्चाद् ययुः।
And having come out, he proceeded according to his habit to the mount of Olives, and his disciples also followed him.
40 तत्रोपस्थाय स तानुवाच, यथा परीक्षायां न पतथ तदर्थं प्रार्थयध्वं।
And when he came at the place, he said to them, Pray ye not to enter into temptation.
41 पश्चात् स तस्माद् एकशरक्षेपाद् बहि र्गत्वा जानुनी पातयित्वा एतत् प्रार्थयाञ्चक्रे,
And he was withdrawn from them about a stone's throw. And he knelt down and prayed,
42 हे पित र्यदि भवान् सम्मन्यते तर्हि कंसमेनं ममान्तिकाद् दूरय किन्तु मदिच्छानुरूपं न त्वदिच्छानुरूपं भवतु।
saying, Father, if thou want, remove this cup from me. Nevertheless not my will, but thine be done.
43 तदा तस्मै शक्तिं दातुं स्वर्गीयदूतो दर्शनं ददौ।
And an agent from heaven appeared to him, strengthening him.
44 पश्चात् सोत्यन्तं यातनया व्याकुलो भूत्वा पुनर्दृढं प्रार्थयाञ्चक्रे, तस्माद् बृहच्छोणितबिन्दव इव तस्य स्वेदबिन्दवः पृथिव्यां पतितुमारेभिरे।
And having become in agony he prayed more intensely, and his sweat became like drops of blood falling down to the ground.
45 अथ प्रार्थनात उत्थाय शिष्याणां समीपमेत्य तान् मनोदुःखिनो निद्रितान् दृष्ट्वावदत्
And after rising up from his prayer, having come to the disciples, he found them sleeping from sorrow.
46 कुतो निद्राथ? परीक्षायाम् अपतनार्थं प्रर्थयध्वं।
And said to them, Why sleep ye? Having risen, pray that ye may not enter into temptation.
47 एतत्कथायाः कथनकाले द्वादशशिष्याणां मध्ये गणितो यिहूदानामा जनतासहितस्तेषाम् अग्रे चलित्वा यीशोश्चुम्बनार्थं तदन्तिकम् आययौ।
While he yet spoke, behold, a multitude, and the man called Judas, one of the twelve, went before them. And he came near to Jesus to kiss him.
48 तदा यीशुरुवाच, हे यिहूदा किं चुम्बनेन मनुष्यपुत्रं परकरेषु समर्पयसि?
But Jesus said to him, Judas, thou betray the Son of man with a kiss?
49 तदा यद्यद् घटिष्यते तदनुमाय सङ्गिभिरुक्तं, हे प्रभो वयं कि खङ्गेन घातयिष्यामः?
And when those who were around him saw what would be, they said, Lord, shall we strike with the sword?
50 तत एकः करवालेनाहत्य प्रधानयाजकस्य दासस्य दक्षिणं कर्णं चिच्छेद।
And a certain one of them struck the bondman of the high priest, and cut off his right ear.
51 अधूना निवर्त्तस्व इत्युक्त्वा यीशुस्तस्य श्रुतिं स्पृष्ट्वा स्वस्यं चकार।
But having answered, Jesus said, Allow ye as far as this. And having touched his ear, he healed him.
52 पश्चाद् यीशुः समीपस्थान् प्रधानयाजकान् मन्दिरस्य सेनापतीन् प्राचीनांश्च जगाद, यूयं कृपाणान् यष्टींश्च गृहीत्वा मां किं चोरं धर्त्तुमायाताः?
And Jesus said to the chief priests, and captains of the temple, and elders, who came to him, Have ye come out, as against a robber, with swords and clubs?
53 यदाहं युष्माभिः सह प्रतिदिनं मन्दिरेऽतिष्ठं तदा मां धर्त्तं न प्रवृत्ताः, किन्त्विदानीं युष्माकं समयोन्धकारस्य चाधिपत्यमस्ति।
When I was with you daily in the temple, ye did not stretch forth hands against me. But this is your hour, and the power of darkness.
54 अथ ते तं धृत्वा महायाजकस्य निवेशनं निन्युः। ततः पितरो दूरे दूरे पश्चादित्वा
And having seized him, they led him, and brought him into the high priest's house. But Peter followed from afar.
55 बृहत्कोष्ठस्य मध्ये यत्राग्निं ज्वालयित्वा लोकाः समेत्योपविष्टास्तत्र तैः सार्द्धम् उपविवेश।
And having kindled a fire in the midst of the court, and having sat down together, Peter sat in the midst of them.
56 अथ वह्निसन्निधौ समुपवेशकाले काचिद्दासी मनो निविश्य तं निरीक्ष्यावदत् पुमानयं तस्य सङ्गेऽस्थात्।
But a certain servant girl having seen him sitting near the light, and having looked intently upon him, she said, This man was also with him.
57 किन्तु स तद् अपह्नुत्यावादीत् हे नारि तमहं न परिचिनोमि।
But he denied him, saying, Woman, I do not know him.
58 क्षणान्तरेऽन्यजनस्तं दृष्ट्वाब्रवीत् त्वमपि तेषां निकरस्यैकजनोसि। पितरः प्रत्युवाच हे नर नाहमस्मि।
And after a little while, another man having see him, said, Thou also are from them. And Peter said, Man, I am not.
59 ततः सार्द्धदण्डद्वयात् परं पुनरन्यो जनो निश्चित्य बभाषे, एष तस्य सङ्गीति सत्यं यतोयं गालीलीयो लोकः।
And about one hour having passed, some other man insisted, saying, In truth this man was also with him, for he is also a Galilean.
60 तदा पितर उवाच हे नर त्वं यद् वदमि तदहं बोद्धुं न शक्नोमि, इति वाक्ये कथितमात्रे कुक्कुटो रुराव।
And Peter said, Man, I do not know what thou are saying. And immediately, while he still spoke, a cock sounded.
61 तदा प्रभुणा व्याधुट्य पितरे निरीक्षिते कृकवाकुरवात् पूर्व्वं मां त्रिरपह्नोष्यसे इति पूर्व्वोक्तं तस्य वाक्यं पितरः स्मृत्वा
And having turned, the Lord looked on Peter. And Peter remembered the word of the Lord, how he said to him, Before a cock sounds thou will deny me thrice.
62 बहिर्गत्वा महाखेदेन चक्रन्द।
And having gone outside, Peter wept bitterly.
63 तदा यै र्यीशुर्धृतस्ते तमुपहस्य प्रहर्त्तुमारेभिरे।
And the men who held Jesus mocked him, while striking him.
64 वस्त्रेण तस्य दृशौ बद्ध्वा कपोले चपेटाघातं कृत्वा पप्रच्छुः, कस्ते कपोले चपेटाघातं कृतवान? गणयित्वा तद् वद।
And having covered him, they struck his face, and demanded him, saying, Prophesy! Who is he who struck thee?
65 तदन्यत् तद्विरुद्धं बहुनिन्दावाक्यं वक्तुमारेभिरे।
And they spoke many other things against him, railing against him.
66 अथ प्रभाते सति लोकप्राञ्चः प्रधानयाजका अध्यापकाश्च सभां कृत्वा मध्येसभं यीशुमानीय पप्रच्छुः, त्वम् अभिषिकतोसि न वास्मान् वद।
And when it became day, the eldership of the people, the chief priests, and the scholars, came together, and led him into their council, saying,
67 स प्रत्युवाच, मया तस्मिन्नुक्तेऽपि यूयं न विश्वसिष्यथ।
If thou are the Christ, tell us. And he said to them, If I tell you, ye will not believe,
68 कस्मिंश्चिद्वाक्ये युष्मान् पृष्टेऽपि मां न तदुत्तरं वक्ष्यथ न मां त्यक्ष्यथ च।
and if I also ask, ye will, no, not answer nor release.
69 किन्त्वितः परं मनुजसुतः सर्व्वशक्तिमत ईश्वरस्य दक्षिणे पार्श्वे समुपवेक्ष्यति।
From henceforth the Son of man will be sitting at the right hand of the power of God.
70 ततस्ते पप्रच्छुः, र्तिह त्वमीश्वरस्य पुत्रः? स कथयामास, यूयं यथार्थं वदथ स एवाहं।
And they all said, Therefore thou are the Son of God? And he said to them, Ye say that I am.
71 तदा ते सर्व्वे कथयामासुः, र्तिह साक्ष्येऽन्सस्मिन् अस्माकं किं प्रयोजनं? अस्य स्वमुखादेव साक्ष्यं प्राप्तम्।
And they said, What further need have we of testimony? For we have heard from his mouth.

< लूकः 22 >