< कलसिनः 1 >

1 ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तीमथियो भ्राता च कलसीनगरस्थान् पवित्रान् विश्वस्तान् ख्रीष्टाश्रितभ्रातृन् प्रति पत्रं लिखतः।
Paul, an apostle of Jesus Christ through the will of God, and Timothy the brother,
2 अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति प्रसादं शान्तिञ्च क्रियास्तां।
to the holy and faithful brothers in Christ at Colossae: Grace to you and peace from God our Father and the Lord Jesus Christ.
3 ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा
We give thanks to the God and Father of our Lord Jesus Christ, always praying about you,
4 वयं सदा युष्मदर्थं प्रार्थनां कुर्व्वन्तः स्वर्गे निहिताया युष्माकं भाविसम्पदः कारणात् स्वकीयप्रभो र्यीशुख्रीष्टस्य तातम् ईश्वरं धन्यं वदामः।
having heard of your faith in Christ Jesus, and the love toward all the sanctified,
5 यूयं तस्या भाविसम्पदो वार्त्तां यया सुसंवादरूपिण्या सत्यवाण्या ज्ञापिताः
because of the hope being reserved for you in the heavens, which ye heard before in the word of the truth of the good news
6 सा यद्वत् कृस्नं जगद् अभिगच्छति तद्वद् युष्मान् अप्यभ्यगमत्, यूयञ्च यद् दिनम् आरभ्येश्वरस्यानुग्रहस्य वार्त्तां श्रुत्वा सत्यरूपेण ज्ञातवन्तस्तदारभ्य युष्माकं मध्येऽपि फलति वर्द्धते च।
being present for you, just as also in all the world. And it is bearing fruit and increasing, just as also among you from the day that ye heard and recognized the grace of God in truth.
7 अस्माकं प्रियः सहदासो युष्माकं कृते च ख्रीष्टस्य विश्वस्तपरिचारको य इपफ्रास्तद् वाक्यं
Just as also ye learned from Epaphras our beloved fellow bondman, who is a faithful helper of the Christ for you,
8 युष्मान् आदिष्टवान् स एवास्मान् आत्मना जनितं युष्माकं प्रेम ज्ञापितवान्।
the man who also made clear to us your love in spirit.
9 वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज्ञानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,
Because of this we also, from the day that we heard, cease not praying for you and making request that ye may be filled with the knowledge of his will in all wisdom and spiritual understanding.
10 प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,
For you to walk worthily of the Lord for every desire to please, bearing fruit in every good work, and growing in the knowledge of God,
11 यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,
being strengthened in every ability, according to the dominion of his glory, for all perseverance and longsuffering with joy.
12 यश्च पिता तेजोवासिनां पवित्रलोकानाम् अधिकारस्यांशित्वायास्मान् योग्यान् कृतवान् तं यद् धन्यं वदेत वरम् एनं याचामहे।
Giving thanks to the Father who made us qualified for the share of the portion of the sanctified in light.
13 यतः सोऽस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्।
Who rescued us out of the power of darkness, and transferred us into the kingdom of the Son of his love,
14 तस्मात् पुत्राद् वयं परित्राणम् अर्थतः पापमोचनं प्राप्तवन्तः।
in whom we have redemption through his blood, the forgiveness of sins,
15 स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च।
who is an image of the invisible God, the firstborn of all creation.
16 यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।
Because in him all things were created, things in the heavens and things upon the earth, things visible and things invisible, whether thrones or lordships or principal offices or positions of authority, all things have been created through him, and for him.
17 स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।
And he is before all, and in him all things hold together.
18 स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।
And he is the head of the body, the church, who is the beginning, the firstborn from the dead, so that he might become preeminent in all things.
19 यत ईश्वरस्य कृत्स्नं पूर्णत्वं तमेवावासयितुं
Because in him it was considered good for all the fullness to dwell,
20 क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।
and through him to reconcile all things to himself, having made peace through the blood of his cross, through him whether things upon the earth or things in the heavens.
21 पूर्व्वं दूरस्था दुष्क्रियारतमनस्कत्वात् तस्य रिपवश्चास्त ये यूयं तान् युष्मान् अपि स इदानीं तस्य मांसलशरीरे मरणेन स्वेन सह सन्धापितवान्।
And you, being formerly alienated and hostile in mind, in works, in things evil. But now he has reconciled
22 यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।
in the body of his flesh through death, to present you holy and unblemished and unblameable before him.
23 किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।
If ye truly continue in the faith, founded, and steadfast, and not moved away from the hope of the good news that ye heard, which was proclaimed in all creation under heaven, of which I Paul became a helper.
24 तस्य सुसंवादस्यैकः परिचारको योऽहं पौलः सोऽहम् इदानीम् आनन्देन युष्मदर्थं दुःखानि सहे ख्रीष्टस्य क्लेशभोगस्य योंशोऽपूर्णस्तमेव तस्य तनोः समितेः कृते स्वशरीरे पूरयामि च।
I now rejoice in sufferings for you, and make complete in my flesh things lacking of the afflictions of the Christ for his body, which is the church.
25 यत ईश्वरस्य मन्त्रणया युष्मदर्थम् ईश्वरीयवाक्यस्य प्रचारस्य भारो मयि समपितस्तस्माद् अहं तस्याः समितेः परिचारकोऽभवं।
Of which I became a helper according to the administration of God, which was given to me for you to fulfill the word of God,
26 तत् निगूढं वाक्यं पूर्व्वयुगेषु पूर्व्वपुरुषेभ्यः प्रच्छन्नम् आसीत् किन्त्विदानीं तस्य पवित्रलोकानां सन्निधौ तेन प्राकाश्यत। (aiōn g165)
the mystery that was hidden from the ages and from the generations, but has now been made known to his sanctified. (aiōn g165)
27 यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।
To whom God wanted to make known what is the wealth of the glory of this mystery among the Gentiles, which is Christ in you, the hope of glory.
28 तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।
Whom we proclaim, admonishing every man and teaching every man in all wisdom, so that we may present every man perfect in Christ Jesus.
29 एतदर्थं तस्य या शक्तिः प्रबलरूपेण मम मध्ये प्रकाशते तयाहं यतमानः श्राभ्यामि।
For which also I labor, striving according to his working, which works in me with power.

< कलसिनः 1 >