< २ करिन्थिनः 12 >

1 आत्मश्लाघा ममानुपयुक्ता किन्त्वहं प्रभो र्दर्शनादेशानाम् आख्यानं कथयितुं प्रवर्त्ते।
(Really, to me boasting is not helpful.) For I will come to visions and revelations of the Lord.
2 इतश्चतुर्दशवत्सरेभ्यः पूर्व्वं मया परिचित एको जनस्तृतीयं स्वर्गमनीयत, स सशरीरेण निःशरीरेण वा तत् स्थानमनीयत तदहं न जानामि किन्त्वीश्वरो जानाति।
I know a man in Christ, fourteen years ago (whether in body, I know not, or whether outside the body, I know not, God knows) such a man was caught up as far as the third heaven.
3 स मानवः स्वर्गं नीतः सन् अकथ्यानि मर्त्त्यवागतीतानि च वाक्यानि श्रुतवान्।
And I know such a man (whether in body, or whether outside the body, I know not, God knows)
4 किन्तु तदानीं स सशरीरो निःशरीरो वासीत् तन्मया न ज्ञायते तद् ईश्वरेणैव ज्ञायते।
that he was caught up into the paradise, and heard inexpressible sayings that are not permitted for a man to utter.
5 तमध्यहं श्लाघिष्ये मामधि नान्येन केनचिद् विषयेण श्लाघिष्ये केवलं स्वदौर्ब्बल्येन श्लाघिष्ये।
For such a man I will boast, but for myself I will not boast, except in my weaknesses.
6 यद्यहम् आत्मश्लाघां कर्त्तुम् इच्छेयं तथापि निर्ब्बोध इव न भविष्यामि यतः सत्यमेव कथयिष्यामि, किन्तु लोका मां यादृशं पश्यन्ति मम वाक्यं श्रुत्वा वा यादृशं मां मन्यते तस्मात् श्रेष्ठं मां यन्न गणयन्ति तदर्थमहं ततो विरंस्यामि।
For if I should want to boast, I will not be foolish, for I will speak the truth. But I refrain lest any man should reckon to me above what he sees of me or hears anything from me.
7 अपरम् उत्कृष्टदर्शनप्राप्तितो यदहम् आत्माभिमानी न भवामि तदर्थं शरीरवेधकम् एकं शूलं मह्यम् अदायि तत् मदीयात्माभिमाननिवारणार्थं मम ताडयिता शयतानो दूतः।
And so that I might not be over exalted by the extraordinariness of the revelations, there was given to me a thorn in the flesh, an agent of Satan so that he would buffet me, so that I would not be over exalted.
8 मत्तस्तस्य प्रस्थानं याचितुमहं त्रिस्तमधि प्रभुमुद्दिश्य प्रार्थनां कृतवान्।
I besought the Lord thrice about this, that it might depart from me.
9 ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।
And he said to me, My grace is sufficient for thee, for my power is made fully perfect in weakness. More gladly therefore I will boast in my weaknesses, so that the power of the Christ may reside in me.
10 तस्मात् ख्रीष्टहेतो र्दौर्ब्बल्यनिन्दादरिद्रताविपक्षताकष्टादिषु सन्तुष्याम्यहं। यदाहं दुर्ब्बलोऽस्मि तदैव सबलो भवामि।
Therefore I am pleased in weaknesses, in injuries, in necessities, in persecutions, in restrictions, for the sake of Christ. For when I am weak, then I am strong.
11 एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।
I have become foolish, boasting. Ye compelled me, for I ought to have been commended by you. For I came short in nothing of those, superlative apostles, even though I am nothing.
12 सर्व्वथाद्भुतक्रियाशक्तिलक्षणैः प्रेरितस्य चिह्नानि युष्माकं मध्ये सधैर्य्यं मया प्रकाशितानि।
Indeed the signs of the apostle were performed among you in all perseverance, in signs and wonders and mighty works.
13 मम पालनार्थं यूयं मया भाराक्रान्ता नाभवतैतद् एकं न्यूनत्वं विनापराभ्यः समितिभ्यो युष्माकं किं न्यूनत्वं जातं? अनेन मम दोषं क्षमध्वं।
For what is there which ye were inferior to the other congregations? Except that I myself was not burdensome to you? Forgive me this wrong.
14 पश्यत तृतीयवारं युुष्मत्समीपं गन्तुमुद्यतोऽस्मि तत्राप्यहं युष्मान् भाराक्रान्तान् न करिष्यामि। युष्माकं सम्पत्तिमहं न मृगये किन्तु युष्मानेव, यतः पित्रोः कृते सन्तानानां धनसञ्चयोऽनुपयुक्तः किन्तु सन्तानानां कृते पित्रो र्धनसञ्चय उपयुक्तः।
Behold, a third time I fare readily to come to you, and I will not be burdensome to you, for I seek not the things of you, but you. For the children ought not lay up for the parents, but the parents for the children.
15 अपरञ्च युष्मासु बहु प्रीयमाणोऽप्यहं यदि युष्मत्तोऽल्पं प्रम लभे तथापि युष्माकं प्राणरक्षार्थं सानन्दं बहु व्ययं सर्व्वव्ययञ्च करिष्यामि।
And I most gladly will spend, and will be spent for your souls. Even though more earnestly loving you, the worse I am loved.
16 यूयं मया किञ्चिदपि न भाराक्रान्ता इति सत्यं, किन्त्वहं धूर्त्तः सन् छलेन युष्मान् वञ्चितवान् एतत् किं केनचिद् वक्तव्यं?
But let it be. I did not burden you. Nevertheless, being clever, I caught you with bait.
17 युष्मत्समीपं मया ये लोकाः प्रहितास्तेषामेकेन किं मम कोऽप्यर्थलाभो जातः?
Any man of whom I have sent to you, did I exploit you through him?
18 अहं तीतं विनीय तेन सार्द्धं भ्रातरमेकं प्रेषितवान् युष्मत्तस्तीतेन किम् अर्थो लब्धः? एकस्मिन् भाव एकस्य पदचिह्नेषु चावां किं न चरितवन्तौ?
I encouraged Titus, and I sent the brother with him. Did Titus exploit you in anything? Did we not walk in the same spirit, not in the same steps?
19 युष्माकं समीपे वयं पुन र्दोषक्षालनकथां कथयाम इति किं बुध्यध्वे? हे प्रियतमाः, युष्माकं निष्ठार्थं वयमीश्वरस्य समक्षं ख्रीष्टेन सर्व्वाण्येतानि कथयामः।
Again, do ye think that we are making defense to you? In the sight of God we speak in Christ. But all things, beloved, are for your edification.
20 अहं यदागमिष्यामि, तदा युष्मान् यादृशान् द्रष्टुं नेच्छामि तादृशान् द्रक्ष्यामि, यूयमपि मां यादृशं द्रष्टुं नेच्छथ तादृशं द्रक्ष्यथ, युष्मन्मध्ये विवाद ईर्ष्या क्रोधो विपक्षता परापवादः कर्णेजपनं दर्पः कलहश्चैते भविष्यन्ति;
For I fear lest somehow, having come, I may find you not such as I want, and I may be found by you such as ye do not want, lest somehow there be strifes, envyings, wraths, selfish ambitions, slanderings, whisperings, puffings up, turmoils,
21 तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।
lest having come again my God will make me low toward you, and I will bewail many of those who have sinned previously, and who did not repent from the trash and fornication and licentiousness that they committed.

< २ करिन्थिनः 12 >