< prakAzitaM 21 >

1 anantaraM navInam AkAzamaNPalaM navInA pRthivI ca mayA dRSTE yataH prathamam AkAzamaNPalaM prathamA pRthivI ca lOpaM gatE samudrO 'pi tataH paraM na vidyatE| 2 aparaM svargAd avarOhantI pavitrA nagarI, arthatO navInA yirUzAlamapurI mayA dRSTA, sA varAya vibhUSitA kanyEva susajjitAsIt| 3 anantaraM svargAd ESa mahAravO mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati tE ca tasya prajA bhaviSyanti, Izvarazca svayaM tESAm IzvarO bhUtvA taiH sArddhaM sthAsyati| 4 tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini| 5 aparaM siMhAsanOpaviSTO janO'vadat pazyAhaM sarvvANi nUtanIkarOmi| punaravadat likha yata imAni vAkyAni satyAni vizvAsyAni ca santi| 6 pana rmAm avadat samAptaM, ahaM kaH kSazca, aham Adirantazca yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya tOyaM vinAmUlyaM dAsyAmi| 7 yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarO bhaviSyAmi sa ca mama putrO bhaviSyati| 8 kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH| (Limnē Pyr g3041 g4442) 9 anantaraM zESasaptadaNPaiH paripUrNAH sapta kaMsA yESAM saptadUtAnAM karESvAsan tESAmEka Agatya mAM sambhASyAvadat, AgacchAhaM tAM kanyAm arthatO mESazAvakasya bhAvibhAryyAM tvAM darzayAmi| 10 tataH sa AtmAviSTaM mAm atyuccaM mahAparvvatamEMka nItvEzvarasya sannidhitaH svargAd avarOhantIM yirUzAlamAkhyAM pavitrAM nagarIM darzitavAn| 11 sA IzvarIyapratApaviziSTA tasyAstEjO mahArgharatnavad arthataH sUryyakAntamaNitEjastulyaM| 12 tasyAH prAcIraM bRhad uccanjca tatra dvAdaza gOpurANi santi tadgOpurOpari dvAdaza svargadUtA vidyantE tatra ca dvAdaza nAmAnyarthata isrAyElIyAnAM dvAdazavaMzAnAM nAmAni likhitAni| 13 pUrvvadizi trINi gOpurANi uttaradizi trINi gOpurANi dakSiNadiSi trINi gOpurANi pazcImadizi ca trINi gOpurANi santi| 14 nagaryyAH prAcIrasya dvAdaza mUlAni santi tatra mESAzAvAkasya dvAdazaprEritAnAM dvAdaza nAmAni likhitAni| 15 anaraM nagaryyAstadIyagOpurANAM tatprAcIrasya ca mApanArthaM mayA sambhASamANasya dUtasya karE svarNamaya EkaH parimANadaNPa AsIt| 16 nagaryyA AkRtizcaturasrA tasyA dairghyaprasthE samE| tataH paraM sa tEga parimANadaNPEna tAM nagarIM parimitavAn tasyAH parimANaM dvAdazasahasranalvAH| tasyA dairghyaM prastham uccatvanjca samAnAni| 17 aparaM sa tasyAH prAcIraM parimitavAn tasya mAnavAsyArthatO dUtasya parimANAnusAratastat catuzcatvAriMzadadhikAzatahastaparimitaM | 18 tasya prAcIrasya nirmmitiH sUryyakAntamaNibhi rnagarI ca nirmmalakAcatulyEna zuddhasuvarNEna nirmmitA| 19 nagaryyAH prAcIrasya mUlAni ca sarvvavidhamahArghamaNibhi rbhUSitAni| tESAM prathamaM bhittimUlaM sUryyakAntasya, dvitIyaM nIlasya, tRtIyaM tAmramaNEH, caturthaM marakatasya, 20 panjcamaM vaidUryyasya, SaSThaM zONaratnasya, saptamaM candrakAntasya, aSTamaM gOmEdasya, navamaM padmarAgasya, dazamaM lazUnIyasya, EkAdazaM SErOjasya, dvAdazaM marTISmaNEzcAsti| 21 dvAdazagOpurANi dvAdazamuktAbhi rnirmmitAni, EkaikaM gOpuram EkaikayA muktayA kRtaM nagaryyA mahAmArgazcAcchakAcavat nirmmalasuvarNEna nirmmitaM| 22 tasyA antara Ekamapi mandiraM mayA na dRSTaM sataH sarvvazaktimAn prabhuH paramEzvarO mESazAvakazca svayaM tasya mandiraM| 23 tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti| 24 paritrANaprAptalOkanivahAzca tasyA AlOkE gamanAgamanE kurvvanti pRthivyA rAjAnazca svakIyaM pratApaM gauravanjca tanmadhyam Anayanti| 25 tasyA dvArANi divA kadApi na rOtsyantE nizApi tatra na bhaviSyati| 26 sarvvajAtInAM gauravapratApau tanmadhyam AnESyEtE| 27 parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravEkSyati mESazAvakasya jIvanapustakE yESAM nAmAni likhitAni kEvalaM ta Eva pravEkSyanti|

< prakAzitaM 21 >