< mathiH 17 >

1 anantaraM SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yOhananjca gRhlan uccAdrE rviviktasthAnam Agatya tESAM samakSaM rUpamanyat dadhAra| 2 tEna tadAsyaM tEjasvi, tadAbharaNam AlOkavat pANParamabhavat| 3 anyacca tEna sAkaM saMlapantau mUsA Eliyazca tEbhyO darzanaM dadatuH| 4 tadAnIM pitarO yIzuM jagAda, hE prabhO sthitiratrAsmAkaM zubhA, yadi bhavatAnumanyatE, tarhi bhavadarthamEkaM mUsArthamEkam EliyArthanjcaikam iti trINi dUSyANi nirmmama| 5 EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata| 6 kintu vAcamEtAM zRNvantaEva ziSyA mRzaM zagkamAnA nyubjA nyapatan| 7 tadA yIzurAgatya tESAM gAtrANi spRzan uvAca, uttiSThata, mA bhaiSTa| 8 tadAnIM nEtrANyunmIlya yIzuM vinA kamapi na dadRzuH| 9 tataH param adrEravarOhaNakAlE yIzustAn ityAdidEza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyatE, tAvat yuSmAbhirEtaddarzanaM kasmaicidapi na kathayitavyaM| 10 tadA ziSyAstaM papracchuH, prathamam Eliya AyAsyatIti kuta upAdhyAyairucyatE? 11 tatO yIzuH pratyavAdIt, EliyaH prAgEtya sarvvANi sAdhayiSyatIti satyaM, 12 kintvahaM yuSmAn vacmi, Eliya Etya gataH, tE tamaparicitya tasmin yathEcchaM vyavajahuH; manujasutEnApi tESAmantikE tAdRg duHkhaM bhOktavyaM| 13 tadAnIM sa majjayitAraM yOhanamadhi kathAmEtAM vyAhRtavAn, itthaM tacchiSyA bubudhirE| 14 pazcAt tESu jananivahasyAntikamAgatESu kazcit manujastadantikamEtya jAnUnI pAtayitvA kathitavAn, 15 hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati| 16 tasmAd bhavataH ziSyANAM samIpE tamAnayaM kintu tE taM svAsthaM karttuM na zaktAH| 17 tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata| 18 pazcAd yIzunA tarjataEva sa bhUtastaM vihAya gatavAn, taddaNPaEva sa bAlakO nirAmayO'bhUt| 19 tataH ziSyA guptaM yIzumupAgatya babhASirE, kutO vayaM taM bhUtaM tyAjayituM na zaktAH? 20 yIzunA tE prOktAH, yuSmAkamapratyayAt; 21 yuSmAnahaM tathyaM vacmi yadi yuSmAkaM sarSapaikamAtrOpi vizvAsO jAyatE, tarhi yuSmAbhirasmin zailE tvamitaH sthAnAt tat sthAnaM yAhIti brUtE sa tadaiva caliSyati, yuSmAkaM kimapyasAdhyanjca karmma na sthAsyAti| kintu prArthanOpavAsau vinaitAdRzO bhUtO na tyAjyEta| 22 aparaM tESAM gAlIlpradEzE bhramaNakAlE yIzunA tE gaditAH, manujasutO janAnAM karESu samarpayiSyatE tai rhaniSyatE ca, 23 kintu tRtIyE'hina ma utthApiSyatE, tEna tE bhRzaM duHkhitA babhUvaH| 24 tadanantaraM tESu kapharnAhUmnagaramAgatESu karasaMgrAhiNaH pitarAntikamAgatya papracchuH, yuSmAkaM guruH kiM mandirArthaM karaM na dadAti? tataH pitaraH kathitavAn dadAti| 25 tatastasmin gRhamadhyamAgatE tasya kathAkathanAt pUrvvamEva yIzuruvAca, hE zimOn, mEdinyA rAjAnaH svasvApatyEbhyaH kiM vidEzibhyaH kEbhyaH karaM gRhlanti? atra tvaM kiM budhyasE? tataH pitara uktavAn, vidEzibhyaH| 26 tadA yIzuruktavAn, tarhi santAnA muktAH santi| 27 tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|

< mathiH 17 >