< lUkaH 21 >

1 atha dhanilOkA bhANPAgArE dhanaM nikSipanti sa tadEva pazyati,
Pogledavši pak gore vidje bogate gdje meæu priloge svoje u haznu Božiju;
2 Etarhi kAciddInA vidhavA paNadvayaM nikSipati tad dadarza|
A vidje i jednu siromašnu udovicu koja metaše ondje dvije lepte;
3 tatO yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridrEyaM vidhavA sarvvEbhyOdhikaM nyakSEpsIt,
I reèe: zaista vam kažem: ova siromašna udovica metnu više od sviju:
4 yatOnyE svaprAjyadhanEbhya IzvarAya kinjcit nyakSEpsuH, kintu daridrEyaM vidhavA dinayApanArthaM svasya yat kinjcit sthitaM tat sarvvaM nyakSEpsIt|
Jer svi ovi metnuše u prilog Bogu od suviška svojega, a ona od sirotinje svoje metnu svu hranu svoju što imaše.
5 aparanjca uttamaprastarairutsRSTavyaizca mandiraM suzObhatEtarAM kaizcidityuktE sa pratyuvAca
I kad neki govorahu za crkvu da je ukrašena lijepijem kamenjem i zakladima, reèe:
6 yUyaM yadidaM nicayanaM pazyatha, asya pASANaikOpyanyapASANOpari na sthAsyati, sarvvE bhUsAdbhaviSyanti kAlOyamAyAti|
Doæi æe dani u koje od svega što vidite neæe ostati ni kamen na kamenu koji se neæe razmetnuti.
7 tadA tE papracchuH, hE gurO ghaTanEdRzI kadA bhaviSyati? ghaTanAyA EtasyasazcihnaM vA kiM bhaviSyati?
Zapitaše ga pak govoreæi: uèitelju! a kad æe to biti? i kakav je znak kad æe se to dogoditi?
8 tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|
A on reèe: èuvajte se da vas ne prevare, jer æe mnogi doæi na ime moje govoreæi: ja sam, i vrijeme se približi. Ne idite dakle za njima.
9 yuddhasyOpaplavasya ca vArttAM zrutvA mA zagkadhvaM, yataH prathamam EtA ghaTanA avazyaM bhaviSyanti kintu nApAtE yugAntO bhaviSyati|
A kad èujete ratove i bune, ne plašite se; jer to sve treba najprije da bude; ali još nije tada pošljedak.
10 aparanjca kathayAmAsa, tadA dEzasya vipakSatvEna dEzO rAjyasya vipakSatvEna rAjyam utthAsyati,
Tada im reèe: ustaæe narod na narod i carstvo na carstvo;
11 nAnAsthAnESu mahAbhUkampO durbhikSaM mArI ca bhaviSyanti, tathA vyOmamaNPalasya bhayagkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyantE|
I zemlja æe se tresti vrlo po svijetu, i biæe gladi i pomori i strahote i veliki znaci biæe na nebu.
12 kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|
A prije svega ovoga metnuæe na vas ruke svoje i goniæe vas i predavati u zbornice i u tamnice; vodiæe vas pred careve i kraljeve imena mojega radi.
13 sAkSyArtham EtAni yuSmAn prati ghaTiSyantE|
A to æe vam se dogoditi za svjedoèanstvo.
14 tadA kimuttaraM vaktavyam Etat na cintayiSyAma iti manaHsu nizcitanuta|
Metnite dakle u srca svoja, da se prije ne pripravljate kako æete odgovarati:
15 vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|
Jer æu vam ja dati usta i premudrost kojoj se neæe moæi protiviti ni odgovoriti svi vaši protivnici.
16 kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|
A predavaæe vas i roditelji i braæa i roðaci i prijatelji; i pobiæe neke od vas.
17 mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhvE|
I svi æe omrznuti na vas imena mojega radi.
18 kintu yuSmAkaM ziraHkEzaikOpi na vinaMkSyati,
I dlaka s glave vaše neæe poginuti.
19 tasmAdEva dhairyyamavalambya svasvaprANAn rakSata|
Trpljenjem svojijem spasavajte duše svoje.
20 aparanjca yirUzAlampuraM sainyavESTitaM vilOkya tasyOcchinnatAyAH samayaH samIpa ityavagamiSyatha|
A kad vidite da Jerusalim opkoli vojska onda znajte da se približilo vrijeme da opusti.
21 tadA yihUdAdEzasthA lOkAH parvvataM palAyantAM, yE ca nagarE tiSThanti tE dEzAntaraM palAyantA, yE ca grAmE tiSThanti tE nagaraM na pravizantu,
Tada koji budu u Judeji neka bježe u gore, i koji budu u gradu neka izlaze napolje; i koji su napolju neka ne ulaze u njega:
22 yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|
Jer su ovo dani osvete, da se izvrši sve što je napisano.
23 kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata EtAllOkAn prati kOpO dEzE ca viSamadurgati rghaTiSyatE|
Ali teško trudnima i dojilicama u te dane! Jer æe biti velika nevolja na zemlji, i gnjev na ovom narodu.
24 vastutastu tE khaggadhAraparivvaggaM lapsyantE baddhAH santaH sarvvadEzESu nAyiSyantE ca kinjcAnyadEzIyAnAM samayOpasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyatE|
I pašæe od oštrica maèa, i odvešæe se u ropstvo po svijem narodima; i Jerusalim æe gaziti neznabošci dok se ne izvrše vremena neznabožaca.
25 sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|
I biæe znaci u suncu i u mjesecu i u zvijezdama; i ljudima na zemlji tuga od smetnje i od huke morske i valova.
26 bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yatO vyOmamaNPalE tEjasvinO dOlAyamAnA bhaviSyanti|
Ljudi æe umirati od straha i od èekanja onoga što ide na zemlju; jer æe se i sile nebeske pokrenuti.
27 tadA parAkramENA mahAtEjasA ca mEghArUPhaM manuSyaputram AyAntaM drakSyanti|
I tada æe ugledati sina èovjeèijega gdje ide na oblacima sa silom i slavom velikom.
28 kintvEtAsAM ghaTanAnAmArambhE sati yUyaM mastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaM muktEH kAlaH savidhO bhaviSyati|
A kad se poène ovo zbivati, gledajte i podignite glave svoje; jer se približuje izbavljenje vaše.
29 tatastEnaitadRSTAntakathA kathitA, pazyata uPumbarAdivRkSANAM
I kaza im prièu: gledajte na smokvu i na sva drveta;
30 navInapatrANi jAtAnIti dRSTvA nidAvakAla upasthita iti yathA yUyaM jnjAtuM zaknutha,
Kad vidite da veæ potjeraju, sami znate da je blizu ljeto.
31 tathA sarvvAsAmAsAM ghaTanAnAm ArambhE dRSTE satIzvarasya rAjatvaM nikaTam ityapi jnjAsyatha|
Tako i vi kad vidite ovo da se zbiva, znajte da je blizu carstvo Božije.
32 yuSmAnahaM yathArthaM vadAmi, vidyamAnalOkAnAmESAM gamanAt pUrvvam EtAni ghaTiSyantE|
Zaista vam kažem da ovaj naraštaj neæe proæi dok se ovo sve ne zbude.
33 nabhObhuvOrlOpO bhaviSyati mama vAk tu kadApi luptA na bhaviSyati|
Nebo i zemlja proæi æe, a rijeèi moje neæe proæi.
34 ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|
Ali se èuvajte da kako vaša srca ne otežaju žderanjem i pijanstvom i brigama ovoga svijeta, i da vam ovaj dan ne doðe iznenada.
35 pRthivIsthasarvvalOkAn prati taddinam unmAtha iva upasthAsyati|
Jer æe doæi kao zamka na sve koji žive po svoj zemlji.
36 yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|
Stražite dakle jednako i molite se Bogu da biste se udostojili uteæi od svega ovoga što æe se zbiti, i stati pred sinom èovjeèijim.
37 aparanjca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat|
I danju uèaše u crkvi, a noæu izlažaše i noæivaše na gori koja se zove Maslinska.
38 tataH pratyUSE lAkAstatkathAM zrOtuM mandirE tadantikam Agacchan|
I sav narod dolažaše izjutra k njemu u crkvu da ga slušaju.

< lUkaH 21 >