< lUkaH 21 >

1 atha dhanilOkA bhANPAgArE dhanaM nikSipanti sa tadEva pazyati,
耶穌抬頭觀看,見財主把捐項投在庫裏,
2 Etarhi kAciddInA vidhavA paNadvayaM nikSipati tad dadarza|
又見一個窮寡婦投了兩個小錢,
3 tatO yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridrEyaM vidhavA sarvvEbhyOdhikaM nyakSEpsIt,
就說:「我實在告訴你們,這窮寡婦所投的比眾人還多;
4 yatOnyE svaprAjyadhanEbhya IzvarAya kinjcit nyakSEpsuH, kintu daridrEyaM vidhavA dinayApanArthaM svasya yat kinjcit sthitaM tat sarvvaM nyakSEpsIt|
因為眾人都是自己有餘,拿出來投在捐項裏,但這寡婦是自己不足,把她一切養生的都投上了。」
5 aparanjca uttamaprastarairutsRSTavyaizca mandiraM suzObhatEtarAM kaizcidityuktE sa pratyuvAca
有人談論聖殿是用美石和供物妝飾的;
6 yUyaM yadidaM nicayanaM pazyatha, asya pASANaikOpyanyapASANOpari na sthAsyati, sarvvE bhUsAdbhaviSyanti kAlOyamAyAti|
耶穌就說:「論到你們所看見的這一切,將來日子到了,在這裏沒有一塊石頭留在石頭上,不被拆毀了。」
7 tadA tE papracchuH, hE gurO ghaTanEdRzI kadA bhaviSyati? ghaTanAyA EtasyasazcihnaM vA kiM bhaviSyati?
他們問他說:「夫子!甚麼時候有這事呢?這事將到的時候有甚麼預兆呢?」
8 tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|
耶穌說:「你們要謹慎,不要受迷惑;因為將來有好些人冒我的名來,說:『我是基督』,又說:『時候近了』,你們不要跟從他們!
9 yuddhasyOpaplavasya ca vArttAM zrutvA mA zagkadhvaM, yataH prathamam EtA ghaTanA avazyaM bhaviSyanti kintu nApAtE yugAntO bhaviSyati|
你們聽見打仗和擾亂的事,不要驚惶;因為這些事必須先有,只是末期不能立時就到。」
10 aparanjca kathayAmAsa, tadA dEzasya vipakSatvEna dEzO rAjyasya vipakSatvEna rAjyam utthAsyati,
當時,耶穌對他們說:「民要攻打民,國要攻打國;
11 nAnAsthAnESu mahAbhUkampO durbhikSaM mArI ca bhaviSyanti, tathA vyOmamaNPalasya bhayagkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyantE|
地要大大震動,多處必有饑荒、瘟疫,又有可怕的異象和大神蹟從天上顯現。
12 kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|
但這一切的事以先,人要下手拿住你們,逼迫你們,把你們交給會堂,並且收在監裏,又為我的名拉你們到君王諸侯面前。
13 sAkSyArtham EtAni yuSmAn prati ghaTiSyantE|
但這些事終必為你們的見證。
14 tadA kimuttaraM vaktavyam Etat na cintayiSyAma iti manaHsu nizcitanuta|
所以,你們當立定心意,不要預先思想怎樣分訴;
15 vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|
因為我必賜你們口才、智慧,是你們一切敵人所敵不住、駁不倒的。
16 kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|
連你們的父母、弟兄、親族、朋友也要把你們交官;你們也有被他們害死的。
17 mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhvE|
你們要為我的名被眾人恨惡,
18 kintu yuSmAkaM ziraHkEzaikOpi na vinaMkSyati,
然而,你們連一根頭髮也必不損壞。
19 tasmAdEva dhairyyamavalambya svasvaprANAn rakSata|
你們常存忍耐,就必保全靈魂。」
20 aparanjca yirUzAlampuraM sainyavESTitaM vilOkya tasyOcchinnatAyAH samayaH samIpa ityavagamiSyatha|
「你們看見耶路撒冷被兵圍困,就可知道它成荒場的日子近了。
21 tadA yihUdAdEzasthA lOkAH parvvataM palAyantAM, yE ca nagarE tiSThanti tE dEzAntaraM palAyantA, yE ca grAmE tiSThanti tE nagaraM na pravizantu,
那時,在猶太的應當逃到山上;在城裏的應當出來;在鄉下的不要進城;
22 yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|
因為這是報應的日子,使經上所寫的都得應驗。
23 kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata EtAllOkAn prati kOpO dEzE ca viSamadurgati rghaTiSyatE|
當那些日子,懷孕的和奶孩子的有禍了!因為將有大災難降在這地方,也有震怒臨到這百姓。
24 vastutastu tE khaggadhAraparivvaggaM lapsyantE baddhAH santaH sarvvadEzESu nAyiSyantE ca kinjcAnyadEzIyAnAM samayOpasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyatE|
他們要倒在刀下,又被擄到各國去。耶路撒冷要被外邦人踐踏,直到外邦人的日期滿了。」
25 sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|
「日、月、星辰要顯出異兆,地上的邦國也有困苦;因海中波浪的響聲,就慌慌不定。
26 bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yatO vyOmamaNPalE tEjasvinO dOlAyamAnA bhaviSyanti|
天勢都要震動,人想起那將要臨到世界的事,就都嚇得魂不附體。
27 tadA parAkramENA mahAtEjasA ca mEghArUPhaM manuSyaputram AyAntaM drakSyanti|
那時,他們要看見人子有能力,有大榮耀駕雲降臨。
28 kintvEtAsAM ghaTanAnAmArambhE sati yUyaM mastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaM muktEH kAlaH savidhO bhaviSyati|
一有這些事,你們就當挺身昂首,因為你們得贖的日子近了。」
29 tatastEnaitadRSTAntakathA kathitA, pazyata uPumbarAdivRkSANAM
耶穌又設比喻對他們說:「你們看無花果樹和各樣的樹;它發芽的時候,你們一看見,自然曉得夏天近了。
30 navInapatrANi jAtAnIti dRSTvA nidAvakAla upasthita iti yathA yUyaM jnjAtuM zaknutha,
31 tathA sarvvAsAmAsAM ghaTanAnAm ArambhE dRSTE satIzvarasya rAjatvaM nikaTam ityapi jnjAsyatha|
這樣,你們看見這些事漸漸地成就,也該曉得上帝的國近了。
32 yuSmAnahaM yathArthaM vadAmi, vidyamAnalOkAnAmESAM gamanAt pUrvvam EtAni ghaTiSyantE|
我實在告訴你們,這世代還沒有過去,這些事都要成就。
33 nabhObhuvOrlOpO bhaviSyati mama vAk tu kadApi luptA na bhaviSyati|
天地要廢去,我的話卻不能廢去。」
34 ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|
「你們要謹慎,恐怕因貪食、醉酒,並今生的思慮累住你們的心,那日子就如同網羅忽然臨到你們;
35 pRthivIsthasarvvalOkAn prati taddinam unmAtha iva upasthAsyati|
因為那日子要這樣臨到全地上一切居住的人。
36 yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|
你們要時時警醒,常常祈求,使你們能逃避這一切要來的事,得以站立在人子面前。」
37 aparanjca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat|
耶穌每日在殿裏教訓人,每夜出城在一座山,名叫橄欖山住宿。
38 tataH pratyUSE lAkAstatkathAM zrOtuM mandirE tadantikam Agacchan|
眾百姓清早上聖殿,到耶穌那裏,要聽他講道。

< lUkaH 21 >