< lUkaH 2 >

1 aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa| 2 tadanusArENa kurINiyanAmani suriyAdEzasya zAsakE sati nAmalEkhanaM prArEbhE| 3 atO hEtO rnAma lEkhituM sarvvE janAH svIyaM svIyaM nagaraM jagmuH| 4 tadAnIM yUSaph nAma lEkhituM vAgdattayA svabhAryyayA garbbhavatyA mariyamA saha svayaM dAyUdaH sajAtivaMza iti kAraNAd gAlIlpradEzasya nAsaratnagarAd 5 yihUdApradEzasya baitlEhamAkhyaM dAyUdnagaraM jagAma| 6 anyacca tatra sthAnE tayOstiSThatOH satO rmariyamaH prasUtikAla upasthitE 7 sA taM prathamasutaM prAsOSTa kintu tasmin vAsagRhE sthAnAbhAvAd bAlakaM vastrENa vESTayitvA gOzAlAyAM sthApayAmAsa| 8 anantaraM yE kiyantO mESapAlakAH svamESavrajarakSAyai tatpradEzE sthitvA rajanyAM prAntarE prahariNaH karmma kurvvanti, 9 tESAM samIpaM paramEzvarasya dUta AgatyOpatasthau; tadA catuSpArzvE paramEzvarasya tEjasaH prakAzitatvAt tE'tizazagkirE| 10 tadA sa dUta uvAca mA bhaiSTa pazyatAdya dAyUdaH purE yuSmannimittaM trAtA prabhuH khrISTO'janiSTa, 11 sarvvESAM lOkAnAM mahAnandajanakam imaM maggalavRttAntaM yuSmAn jnjApayAmi| 12 yUyaM (tatsthAnaM gatvA) vastravESTitaM taM bAlakaM gOzAlAyAM zayanaM drakSyatha yuSmAn pratIdaM cihnaM bhaviSyati| 13 dUta imAM kathAM kathitavati tatrAkasmAt svargIyAH pRtanA Agatya kathAm imAM kathayitvEzvarasya guNAnanvavAdiSuH, yathA, 14 sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati|| 15 tataH paraM tESAM sannidhE rdUtagaNE svargaM gatE mESapAlakAH parasparam avEcan Agacchata prabhuH paramEzvarO yAM ghaTanAM jnjApitavAn tasyA yAtharyaM jnjAtuM vayamadhunA baitlEhampuraM yAmaH| 16 pazcAt tE tUrNaM vrajitvA mariyamaM yUSaphaM gOzAlAyAM zayanaM bAlakanjca dadRzuH| 17 itthaM dRSTvA bAlakasyArthE prOktAM sarvvakathAM tE prAcArayAnjcakruH| 18 tatO yE lOkA mESarakSakANAM vadanEbhyastAM vArttAM zuzruvustE mahAzcaryyaM mEnirE| 19 kintu mariyam EtatsarvvaghaTanAnAM tAtparyyaM vivicya manasi sthApayAmAsa| 20 tatpazcAd dUtavijnjaptAnurUpaM zrutvA dRSTvA ca mESapAlakA Izvarasya guNAnuvAdaM dhanyavAdanjca kurvvANAH parAvRtya yayuH| 21 atha bAlakasya tvakchEdanakAlE'STamadivasE samupasthitE tasya garbbhasthitEH purvvaM svargIyadUtO yathAjnjApayat tadanurUpaM tE tannAmadhEyaM yIzuriti cakrirE| 22 tataH paraM mUsAlikhitavyavasthAyA anusArENa mariyamaH zucitvakAla upasthitE, 23 "prathamajaH sarvvaH puruSasantAnaH paramEzvarE samarpyatAM," iti paramEzvarasya vyavasthayA 24 yIzuM paramEzvarE samarpayitum zAstrIyavidhyuktaM kapOtadvayaM pArAvatazAvakadvayaM vA baliM dAtuM tE taM gRhItvA yirUzAlamam AyayuH| 25 yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH| 26 aparaM prabhuNA paramEzvarENAbhiSiktE trAtari tvayA na dRSTE tvaM na mariSyasIti vAkyaM pavitrENa AtmanA tasma prAkathyata| 27 aparanjca yadA yIzOH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA 28 zimiyOn Atmana AkarSaNEna mandiramAgatya taM krOPE nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA, 29 hE prabhO tava dAsOyaM nijavAkyAnusArataH| idAnIntu sakalyANO bhavatA saMvisRjyatAm| 30 yataH sakaladEzasya dIptayE dIptirUpakaM| 31 isrAyElIyalOkasya mahAgauravarUpakaM| 32 yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE|| 33 tadAnIM tEnOktA EtAH sakalAH kathAH zrutvA tasya mAtA yUSaph ca vismayaM mEnAtE| 34 tataH paraM zimiyOn tEbhya AziSaM dattvA tanmAtaraM mariyamam uvAca, pazya isrAyElO vaMzamadhyE bahUnAM pAtanAyOtthApanAya ca tathA virOdhapAtraM bhavituM, bahUnAM guptamanOgatAnAM prakaTIkaraNAya bAlakOyaM niyuktOsti| 35 tasmAt tavApi prANAH zUlEna vyatsyantE| 36 aparanjca AzErasya vaMzIyaphinUyElO duhitA hannAkhyA atijaratI bhaviSyadvAdinyEkA yA vivAhAt paraM sapta vatsarAn patyA saha nyavasat tatO vidhavA bhUtvA caturazItivarSavayaHparyyanataM 37 mandirE sthitvA prArthanOpavAsairdivAnizam Izvaram asEvata sApi strI tasmin samayE mandiramAgatya 38 paramEzvarasya dhanyavAdaM cakAra, yirUzAlampuravAsinO yAvantO lOkA muktimapEkSya sthitAstAn yIzOrvRttAntaM jnjApayAmAsa| 39 itthaM paramEzvarasya vyavasthAnusArENa sarvvESu karmmasu kRtESu tau punazca gAlIlO nAsaratnAmakaM nijanagaraM pratasthAtE| 40 tatpazcAd bAlakaH zarIrENa vRddhimEtya jnjAnEna paripUrNa AtmanA zaktimAMzca bhavitumArEbhE tathA tasmin IzvarAnugrahO babhUva| 41 tasya pitA mAtA ca prativarSaM nistArOtsavasamayE yirUzAlamam agacchatAm| 42 aparanjca yIzau dvAdazavarSavayaskE sati tau parvvasamayasya rItyanusArENa yirUzAlamaM gatvA 43 pArvvaNaM sampAdya punarapi vyAghuyya yAtaH kintu yIzurbAlakO yirUzAlami tiSThati| yUSaph tanmAtA ca tad aviditvA 44 sa saggibhiH saha vidyata Etacca budvvA dinaikagamyamArgaM jagmatuH| kintu zESE jnjAtibandhUnAM samIpE mRgayitvA taduddEzamaprApya 45 tau punarapi yirUzAlamam parAvRtyAgatya taM mRgayAnjcakratuH| 46 atha dinatrayAt paraM paNPitAnAM madhyE tESAM kathAH zRNvan tattvaM pRcchaMzca mandirE samupaviSTaH sa tAbhyAM dRSTaH| 47 tadA tasya buddhyA pratyuttaraizca sarvvE zrOtArO vismayamApadyantE| 48 tAdRzaM dRSTvA tasya janakO jananI ca camaccakratuH kinjca tasya mAtA tamavadat, hE putra, kathamAvAM pratItthaM samAcarastvam? pazya tava pitAhanjca zOkAkulau santau tvAmanvicchAvaH sma| 49 tataH sOvadat kutO mAm anvaicchataM? piturgRhE mayA sthAtavyam Etat kiM yuvAbhyAM na jnjAyatE? 50 kintu tau tasyaitadvAkyasya tAtparyyaM bOddhuM nAzaknutAM| 51 tataH paraM sa tAbhyAM saha nAsarataM gatvA tayOrvazIbhUtastasthau kintu sarvvA EtAH kathAstasya mAtA manasi sthApayAmAsa| 52 atha yIzO rbuddhiH zarIranjca tathA tasmin Izvarasya mAnavAnAnjcAnugrahO varddhitum ArEbhE|

< lUkaH 2 >