< lUkaH 11 >

1 anantaraM sa kasmiMzcit sthAnE prArthayata tatsamAptau satyAM tasyaikaH ziSyastaM jagAda hE prabhO yOhan yathA svaziSyAn prArthayitum upadiSTavAn tathA bhavAnapyasmAn upadizatu| 2 tasmAt sa kathayAmAsa, prArthanakAlE yUyam itthaM kathayadhvaM, hE asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svargE yathA tathA pRthivyAmapi tavEcchayA sarvvaM bhavatu| 3 pratyaham asmAkaM prayOjanIyaM bhOjyaM dEhi| 4 yathA vayaM sarvvAn aparAdhinaH kSamAmahE tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmanO rakSa| 5 pazcAt sOparamapi kathitavAn yadi yuSmAkaM kasyacid bandhustiSThati nizIthE ca tasya samIpaM sa gatvA vadati, 6 hE bandhO pathika EkO bandhu rmama nivEzanam AyAtaH kintu tasyAtithyaM karttuM mamAntikE kimapi nAsti, ataEva pUpatrayaM mahyam RNaM dEhi; 7 tadA sa yadi gRhamadhyAt prativadati mAM mA klizAna, idAnIM dvAraM ruddhaM zayanE mayA saha bAlakAzca tiSThanti tubhyaM dAtum utthAtuM na zaknOmi, 8 tarhi yuSmAnahaM vadAmi, sa yadi mitratayA tasmai kimapi dAtuM nOttiSThati tathApi vAraM vAraM prArthanAta utthApitaH san yasmin tasya prayOjanaM tadEva dAsyati| 9 ataH kAraNAt kathayAmi, yAcadhvaM tatO yuSmabhyaM dAsyatE, mRgayadhvaM tata uddEzaM prApsyatha, dvAram Ahata tatO yuSmabhyaM dvAraM mOkSyatE| 10 yO yAcatE sa prApnOti, yO mRgayatE sa EvOddEzaM prApnOti, yO dvAram Ahanti tadarthaM dvAraM mOcyatE| 11 putrENa pUpE yAcitE tasmai pASANaM dadAti vA matsyE yAcitE tasmai sarpaM dadAti 12 vA aNPE yAcitE tasmai vRzcikaM dadAti yuSmAkaM madhyE ka EtAdRzaH pitAstE? 13 tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati? 14 anantaraM yIzunA kasmAccid Ekasmin mUkabhUtE tyAjitE sati sa bhUtatyaktO mAnuSO vAkyaM vaktum ArEbhE; tatO lOkAH sakalA AzcaryyaM mEnirE| 15 kintu tESAM kEcidUcu rjanOyaM bAlasibUbA arthAd bhUtarAjEna bhUtAn tyAjayati| 16 taM parIkSituM kEcid AkAzIyam EkaM cihnaM darzayituM taM prArthayAnjcakrirE| 17 tadA sa tESAM manaHkalpanAM jnjAtvA kathayAmAsa, kasyacid rAjyasya lOkA yadi parasparaM virundhanti tarhi tad rAjyam nazyati; kEcid gRhasthA yadi parasparaM virundhanti tarhi tEpi nazyanti| 18 tathaiva zaitAnapi svalOkAn yadi viruNaddhi tadA tasya rAjyaM kathaM sthAsyati? bAlasibUbAhaM bhUtAn tyAjayAmi yUyamiti vadatha| 19 yadyahaM bAlasibUbA bhUtAn tyAjayAmi tarhi yuSmAkaM santAnAH kEna tyAjayanti? tasmAt taEva kathAyA EtasyA vicArayitArO bhaviSyanti| 20 kintu yadyaham Izvarasya parAkramENa bhUtAn tyAjayAmi tarhi yuSmAkaM nikaTam Izvarasya rAjyamavazyam upatiSThati| 21 balavAn pumAn susajjamAnO yatikAlaM nijATTAlikAM rakSati tatikAlaM tasya dravyaM nirupadravaM tiSThati| 22 kintu tasmAd adhikabalaH kazcidAgatya yadi taM jayati tarhi yESu zastrAstrESu tasya vizvAsa AsIt tAni sarvvANi hRtvA tasya dravyANi gRhlAti| 23 ataH kAraNAd yO mama sapakSO na sa vipakSaH, yO mayA saha na saMgRhlAti sa vikirati| 24 aparanjca amEdhyabhUtO mAnuSasyAntarnirgatya zuSkasthAnE bhrAntvA vizrAmaM mRgayatE kintu na prApya vadati mama yasmAd gRhAd AgatOhaM punastad gRhaM parAvRtya yAmi| 25 tatO gatvA tad gRhaM mArjitaM zObhitanjca dRSTvA 26 tatkSaNam apagatya svasmAdapi durmmatIn aparAn saptabhUtAn sahAnayati tE ca tadgRhaM pavizya nivasanti| tasmAt tasya manuSyasya prathamadazAtaH zESadazA duHkhatarA bhavati| 27 asyAH kathAyAH kathanakAlE janatAmadhyasthA kAcinnArI tamuccaiHsvaraM prOvAca, yA yOSit tvAM garbbhE'dhArayat stanyamapAyayacca saiva dhanyA| 28 kintu sOkathayat yE paramEzvarasya kathAM zrutvA tadanurUpam Acaranti taEva dhanyAH| 29 tataH paraM tasyAntikE bahulOkAnAM samAgamE jAtE sa vaktumArEbhE, AdhunikA duSTalOkAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kinjciccihnaM tAn na darzayiSyatE| 30 yUnas tu yathA nInivIyalOkAnAM samIpE cihnarUpObhavat tathA vidyamAnalOkAnAm ESAM samIpE manuSyaputrOpi cihnarUpO bhaviSyati| 31 vicArasamayE idAnIntanalOkAnAM prAtikUlyEna dakSiNadEzIyA rAjnjI prOtthAya tAn dOSiNaH kariSyati, yataH sA rAjnjI sulEmAna upadEzakathAM zrOtuM pRthivyAH sImAta Agacchat kintu pazyata sulEmAnOpi gurutara EkO janO'smin sthAnE vidyatE| 32 aparanjca vicArasamayE nInivIyalOkA api varttamAnakAlikAnAM lOkAnAM vaiparItyEna prOtthAya tAn dOSiNaH kariSyanti, yatO hEtOstE yUnasO vAkyAt cittAni parivarttayAmAsuH kintu pazyata yUnasOtigurutara EkO janO'smin sthAnE vidyatE| 33 pradIpaM prajvAlya drONasyAdhaH kutrApi guptasthAnE vA kOpi na sthApayati kintu gRhapravEzibhyO dIptiM dAtaM dIpAdhArOparyyEva sthApayati| 34 dEhasya pradIpazcakSustasmAdEva cakSu ryadi prasannaM bhavati tarhi tava sarvvazarIraM dIptimad bhaviSyati kintu cakSu ryadi malImasaM tiSThati tarhi sarvvazarIraM sAndhakAraM sthAsyati| 35 asmAt kAraNAt tavAntaHsthaM jyOti ryathAndhakAramayaM na bhavati tadarthE sAvadhAnO bhava| 36 yataH zarIrasya kutrApyaMzE sAndhakArE na jAtE sarvvaM yadi dIptimat tiSThati tarhi tubhyaM dIptidAyiprOjjvalan pradIpa iva tava savarvazarIraM dIptimad bhaviSyati| 37 EtatkathAyAH kathanakAlE phiruzyEkO bhEjanAya taM nimantrayAmAsa, tataH sa gatvA bhOktum upavivEza| 38 kintu bhOjanAt pUrvvaM nAmAgkSIt Etad dRSTvA sa phiruzyAzcaryyaM mEnE| 39 tadA prabhustaM prOvAca yUyaM phirUzilOkAH pAnapAtrANAM bhOjanapAtrANAnjca bahiH pariSkurutha kintu yuSmAkamanta rdaurAtmyai rduSkriyAbhizca paripUrNaM tiSThati| 40 hE sarvvE nirbOdhA yO bahiH sasarja sa Eva kimanta rna sasarja? 41 tata Eva yuSmAbhirantaHkaraNaM (IzvarAya) nivEdyatAM tasmin kRtE yuSmAkaM sarvvANi zucitAM yAsyanti| 42 kintu hanta phirUzigaNA yUyaM nyAyam IzvarE prEma ca parityajya pOdinAyA arudAdInAM sarvvESAM zAkAnAnjca dazamAMzAn dattha kintu prathamaM pAlayitvA zESasyAlagghanaM yuSmAkam ucitamAsIt| 43 hA hA phirUzinO yUyaM bhajanagEhE prOccAsanE ApaNESu ca namaskArESu prIyadhvE| 44 vata kapaTinO'dhyApakAH phirUzinazca lOkAyat zmazAnam anupalabhya tadupari gacchanti yUyam tAdRgaprakAzitazmazAnavAd bhavatha| 45 tadAnIM vyavasthApakAnAm EkA yIzumavadat, hE upadEzaka vAkyEnEdRzEnAsmAsvapi dOSam ArOpayasi| 46 tataH sa uvAca, hA hA vyavasthApakA yUyam mAnuSANAm upari duHsahyAn bhArAn nyasyatha kintu svayam EkAggulyApi tAn bhArAn na spRzatha| 47 hanta yuSmAkaM pUrvvapuruSA yAn bhaviSyadvAdinO'vadhiSustESAM zmazAnAni yUyaM nirmmAtha| 48 tEnaiva yUyaM svapUrvvapuruSANAM karmmANi saMmanyadhvE tadEva sapramANaM kurutha ca, yatastE tAnavadhiSuH yUyaM tESAM zmazAnAni nirmmAtha| 49 ataEva Izvarasya zAstrE prOktamasti tESAmantikE bhaviSyadvAdinaH prEritAMzca prESayiSyAmi tatastE tESAM kAMzcana haniSyanti kAMzcana tAPazSyinti| 50 EtasmAt kAraNAt hAbilaH zONitapAtamArabhya mandirayajnjavEdyO rmadhyE hatasya sikhariyasya raktapAtaparyyantaM 51 jagataH sRSTimArabhya pRthivyAM bhaviSyadvAdinAM yatiraktapAtA jAtAstatInAm aparAdhadaNPA ESAM varttamAnalOkAnAM bhaviSyanti, yuSmAnahaM nizcitaM vadAmi sarvvE daNPA vaMzasyAsya bhaviSyanti| 52 hA hA vyavasthapakA yUyaM jnjAnasya kunjcikAM hRtvA svayaM na praviSTA yE pravESTunjca prayAsinastAnapi pravESTuM vAritavantaH| 53 itthaM kathAkathanAd adhyApakAH phirUzinazca satarkAH 54 santastamapavadituM tasya kathAyA dOSaM dharttamicchantO nAnAkhyAnakathanAya taM pravarttayituM kOpayitunjca prArEbhirE|

< lUkaH 11 >