< lUkaH 1 >

1 prathamatO yE sAkSiNO vAkyapracArakAzcAsan tE'smAkaM madhyE yadyat sapramANaM vAkyamarpayanti sma
پْرَتھَمَتو یے ساکْشِنو واکْیَپْرَچارَکاشْچاسَنْ تےسْماکَں مَدھْیے یَدْیَتْ سَپْرَمانَں واکْیَمَرْپَیَنْتِ سْمَ
2 tadanusAratO'nyEpi bahavastadvRttAntaM racayituM pravRttAH|
تَدَنُسارَتونْییپِ بَہَوَسْتَدْورِتّانْتَں رَچَیِتُں پْرَورِتّاح۔
3 ataEva hE mahAmahimathiyaphil tvaM yA yAH kathA azikSyathAstAsAM dRPhapramANAni yathA prApnOSi
اَتَایوَ ہے مَہامَہِمَتھِیَپھِلْ تْوَں یا یاح کَتھا اَشِکْشْیَتھاسْتاساں درِڈھَپْرَمانانِ یَتھا پْراپْنوشِ
4 tadarthaM prathamamArabhya tAni sarvvANi jnjAtvAhamapi anukramAt sarvvavRttAntAn tubhyaM lEkhituM matimakArSam|
تَدَرْتھَں پْرَتھَمَمارَبھْیَ تانِ سَرْوّانِ جْناتْواہَمَپِ اَنُکْرَماتْ سَرْوَّورِتّانْتانْ تُبھْیَں لیکھِتُں مَتِمَکارْشَمْ۔
5 yihUdAdEzIyahErOdnAmakE rAjatvaM kurvvati abIyayAjakasya paryyAyAdhikArI sikhariyanAmaka EkO yAjakO hArONavaMzOdbhavA ilIzEvAkhyA
یِہُودادیشِییَہیرودْنامَکے راجَتْوَں کُرْوَّتِ اَبِییَیاجَکَسْیَ پَرْیّایادھِکارِی سِکھَرِیَنامَکَ ایکو یاجَکو ہارونَوَںشودْبھَوا اِلِیشیواکھْیا
6 tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|
تَسْیَ جایا دْواوِمَو نِرْدوشَو پْرَبھوح سَرْوّاجْنا وْیَوَسْتھاشْچَ سَںمَنْیَ اِیشْوَرَدرِشْٹَو دھارْمِّکاواسْتامْ۔
7 tayOH santAna EkOpi nAsIt, yata ilIzEvA bandhyA tau dvAvEva vRddhAvabhavatAm|
تَیوح سَنْتانَ ایکوپِ ناسِیتْ، یَتَ اِلِیشیوا بَنْدھْیا تَو دْواویوَ ورِدّھاوَبھَوَتامْ۔
8 yadA svaparyyAnukramENa sikhariya IzvAsya samakSaM yAjakIyaM karmma karOti
یَدا سْوَپَرْیّانُکْرَمینَ سِکھَرِیَ اِیشْواسْیَ سَمَکْشَں یاجَکِییَں کَرْمَّ کَروتِ
9 tadA yajnjasya dinaparipAyyA paramEzvarasya mandirE pravEzakAlE dhUpajvAlanaM karmma tasya karaNIyamAsIt|
تَدا یَجْنَسْیَ دِنَپَرِپایّا پَرَمیشْوَرَسْیَ مَنْدِرے پْرَویشَکالے دھُوپَجْوالَنَں کَرْمَّ تَسْیَ کَرَنِییَماسِیتْ۔
10 taddhUpajvAlanakAlE lOkanivahE prArthanAM kartuM bahistiSThati
تَدّھُوپَجْوالَنَکالے لوکَنِوَہے پْرارْتھَناں کَرْتُں بَہِسْتِشْٹھَتِ
11 sati sikhariyO yasyAM vEdyAM dhUpaM jvAlayati taddakSiNapArzvE paramEzvarasya dUta Eka upasthitO darzanaM dadau|
سَتِ سِکھَرِیو یَسْیاں ویدْیاں دھُوپَں جْوالَیَتِ تَدَّکْشِنَپارْشْوے پَرَمیشْوَرَسْیَ دُوتَ ایکَ اُپَسْتھِتو دَرْشَنَں دَدَو۔
12 taM dRSTvA sikhariya udvivijE zazagkE ca|
تَں درِشْٹْوا سِکھَرِیَ اُدْوِوِجے شَشَنْکے چَ۔
13 tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOhan iti kariSyasi|
تَدا سَ دُوتَسْتَں بَبھاشے ہے سِکھَرِیَ ما بھَیسْتَوَ پْرارْتھَنا گْراہْیا جاتا تَوَ بھارْیّا اِلِیشیوا پُتْرَں پْرَسوشْیَتے تَسْیَ نامَ یوہَنْ اِتِ کَرِشْیَسِ۔
14 kinjca tvaM sAnandaH saharSazca bhaviSyasi tasya janmani bahava AnandiSyanti ca|
کِنْچَ تْوَں سانَنْدَح سَہَرْشَشْچَ بھَوِشْیَسِ تَسْیَ جَنْمَنِ بَہَوَ آنَنْدِشْیَنْتِ چَ۔
15 yatO hEtOH sa paramEzvarasya gOcarE mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitrENAtmanA paripUrNaH
یَتو ہیتوح سَ پَرَمیشْوَرَسْیَ گوچَرے مَہانْ بھَوِشْیَتِ تَتھا دْراکْشارَسَں سُراں وا کِمَپِ نَ پاسْیَتِ، اَپَرَں جَنْمارَبھْیَ پَوِتْریناتْمَنا پَرِپُورْنَح
16 san isrAyElvaMzIyAn anEkAn prabhOH paramEzvarasya mArgamAnESyati|
سَنْ اِسْراییلْوَںشِییانْ اَنیکانْ پْرَبھوح پَرَمیشْوَرَسْیَ مارْگَمانیشْیَتِ۔
17 santAnAn prati pitRNAM manAMsi dharmmajnjAnaM pratyanAjnjAgrAhiNazca parAvarttayituM, prabhOH paramEzvarasya sEvArtham EkAM sajjitajAtiM vidhAtunjca sa EliyarUpAtmazaktiprAptastasyAgrE gamiSyati|
سَنْتانانْ پْرَتِ پِترِناں مَناںسِ دھَرْمَّجْنانَں پْرَتْیَناجْناگْراہِنَشْچَ پَراوَرْتَّیِتُں، پْرَبھوح پَرَمیشْوَرَسْیَ سیوارْتھَمْ ایکاں سَجِّتَجاتِں وِدھاتُنْچَ سَ ایلِیَرُوپاتْمَشَکْتِپْراپْتَسْتَسْیاگْرے گَمِشْیَتِ۔
18 tadA sikhariyO dUtamavAdIt kathamEtad vEtsyAmi? yatOhaM vRddhO mama bhAryyA ca vRddhA|
تَدا سِکھَرِیو دُوتَمَوادِیتْ کَتھَمیتَدْ ویتْسْیامِ؟ یَتوہَں ورِدّھو مَمَ بھارْیّا چَ ورِدّھا۔
19 tatO dUtaH pratyuvAca pazyEzvarasya sAkSAdvarttI jibrAyElnAmA dUtOhaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtunjca prESitaH|
تَتو دُوتَح پْرَتْیُواچَ پَشْییشْوَرَسْیَ ساکْشادْوَرْتِّی جِبْراییلْناما دُوتوہَں تْوَیا سَہَ کَتھاں گَدِتُں تُبھْیَمِماں شُبھَوارْتّاں داتُنْچَ پْریشِتَح۔
20 kintu madIyaM vAkyaM kAlE phaliSyati tat tvayA na pratItam ataH kAraNAd yAvadEva tAni na sEtsyanti tAvat tvaM vaktuMmazaktO mUkO bhava|
کِنْتُ مَدِییَں واکْیَں کالے پھَلِشْیَتِ تَتْ تْوَیا نَ پْرَتِیتَمْ اَتَح کارَنادْ یاوَدیوَ تانِ نَ سیتْسْیَنْتِ تاوَتْ تْوَں وَکْتُںمَشَکْتو مُوکو بھَوَ۔
21 tadAnIM yE yE lOkAH sikhariyamapaikSanta tE madhyEmandiraM tasya bahuvilambAd AzcaryyaM mEnirE|
تَدانِیں یے یے لوکاح سِکھَرِیَمَپَیکْشَنْتَ تے مَدھْییمَنْدِرَں تَسْیَ بَہُوِلَمْبادْ آشْچَرْیَّں مینِرے۔
22 sa bahirAgatO yadA kimapi vAkyaM vaktumazaktaH sagkEtaM kRtvA niHzabdastasyau tadA madhyEmandiraM kasyacid darzanaM tEna prAptam iti sarvvE bubudhirE|
سَ بَہِراگَتو یَدا کِمَپِ واکْیَں وَکْتُمَشَکْتَح سَنْکیتَں کرِتْوا نِحشَبْدَسْتَسْیَو تَدا مَدھْییمَنْدِرَں کَسْیَچِدْ دَرْشَنَں تینَ پْراپْتَمْ اِتِ سَرْوّے بُبُدھِرے۔
23 anantaraM tasya sEvanaparyyAyE sampUrNE sati sa nijagEhaM jagAma|
اَنَنْتَرَں تَسْیَ سیوَنَپَرْیّایے سَمْپُورْنے سَتِ سَ نِجَگیہَں جَگامَ۔
24 katipayadinESu gatESu tasya bhAryyA ilIzEvA garbbhavatI babhUva
کَتِپَیَدِنیشُ گَتیشُ تَسْیَ بھارْیّا اِلِیشیوا گَرْبّھَوَتِی بَبھُووَ
25 pazcAt sA panjcamAsAn saMgOpyAkathayat lOkAnAM samakSaM mamApamAnaM khaNPayituM paramEzvarO mayi dRSTiM pAtayitvA karmmEdRzaM kRtavAn|
پَشْچاتْ سا پَنْچَماسانْ سَںگوپْیاکَتھَیَتْ لوکاناں سَمَکْشَں مَماپَمانَں کھَنْڈَیِتُں پَرَمیشْوَرو مَیِ درِشْٹِں پاتَیِتْوا کَرْمّیدرِشَں کرِتَوانْ۔
26 aparanjca tasyA garbbhasya SaSThE mAsE jAtE gAlIlpradEzIyanAsaratpurE
اَپَرَنْچَ تَسْیا گَرْبّھَسْیَ شَشْٹھے ماسے جاتے گالِیلْپْرَدیشِییَناسَرَتْپُری
27 dAyUdO vaMzIyAya yUSaphnAmnE puruSAya yA mariyamnAmakumArI vAgdattAsIt tasyAH samIpaM jibrAyEl dUta IzvarENa prahitaH|
دایُودو وَںشِییایَ یُوشَپھْنامْنے پُرُشایَ یا مَرِیَمْنامَکُمارِی واگْدَتّاسِیتْ تَسْیاح سَمِیپَں جِبْراییلْ دُوتَ اِیشْوَرینَ پْرَہِتَح۔
28 sa gatvA jagAda hE IzvarAnugRhItakanyE tava zubhaM bhUyAt prabhuH paramEzvarastava sahAyOsti nArINAM madhyE tvamEva dhanyA|
سَ گَتْوا جَگادَ ہے اِیشْوَرانُگرِہِیتَکَنْیے تَوَ شُبھَں بھُویاتْ پْرَبھُح پَرَمیشْوَرَسْتَوَ سَہایوسْتِ نارِیناں مَدھْیے تْوَمیوَ دھَنْیا۔
29 tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|
تَدانِیں سا تَں درِشْٹْوا تَسْیَ واکْیَتَ اُدْوِجْیَ کِیدرِشَں بھاشَنَمِدَمْ اِتِ مَنَسا چِنْتَیاماسَ۔
30 tatO dUtO'vadat hE mariyam bhayaM mAkArSIH, tvayi paramEzvarasyAnugrahOsti|
تَتو دُوتووَدَتْ ہے مَرِیَمْ بھَیَں ماکارْشِیح، تْوَیِ پَرَمیشْوَرَسْیانُگْرَہوسْتِ۔
31 pazya tvaM garbbhaM dhRtvA putraM prasOSyasE tasya nAma yIzuriti kariSyasi|
پَشْیَ تْوَں گَرْبّھَں دھرِتْوا پُتْرَں پْرَسوشْیَسے تَسْیَ نامَ یِیشُرِتِ کَرِشْیَسِ۔
32 sa mahAn bhaviSyati tathA sarvvEbhyaH zrESThasya putra iti khyAsyati; aparaM prabhuH paramEzvarastasya piturdAyUdaH siMhAsanaM tasmai dAsyati;
سَ مَہانْ بھَوِشْیَتِ تَتھا سَرْوّیبھْیَح شْریشْٹھَسْیَ پُتْرَ اِتِ کھْیاسْیَتِ؛ اَپَرَں پْرَبھُح پَرَمیشْوَرَسْتَسْیَ پِتُرْدایُودَح سِںہاسَنَں تَسْمَے داسْیَتِ؛
33 tathA sa yAkUbO vaMzOpari sarvvadA rAjatvaM kariSyati, tasya rAjatvasyAntO na bhaviSyati| (aiōn g165)
تَتھا سَ یاکُوبو وَںشوپَرِ سَرْوَّدا راجَتْوَں کَرِشْیَتِ، تَسْیَ راجَتْوَسْیانْتو نَ بھَوِشْیَتِ۔ (aiōn g165)
34 tadA mariyam taM dUtaM babhASE nAhaM puruSasaggaM karOmi tarhi kathamEtat sambhaviSyati?
تَدا مَرِیَمْ تَں دُوتَں بَبھاشے ناہَں پُرُشَسَنْگَں کَرومِ تَرْہِ کَتھَمیتَتْ سَمْبھَوِشْیَتِ؟
35 tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstava garbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiM prApsyati|
تَتو دُوتوکَتھَیَتْ پَوِتْرَ آتْما تْواماشْرایِشْیَتِ تَتھا سَرْوَّشْریشْٹھَسْیَ شَکْتِسْتَووپَرِ چھایاں کَرِشْیَتِ تَتو ہیتوسْتَوَ گَرْبّھادْ یَح پَوِتْرَبالَکو جَنِشْیَتے سَ اِیشْوَرَپُتْرَ اِتِ کھْیاتِں پْراپْسْیَتِ۔
36 aparanjca pazya tava jnjAtirilIzEvA yAM sarvvE bandhyAmavadan idAnIM sA vArddhakyE santAnamEkaM garbbhE'dhArayat tasya SaSThamAsObhUt|
اَپَرَنْچَ پَشْیَ تَوَ جْناتِرِلِیشیوا یاں سَرْوّے بَنْدھْیامَوَدَنْ اِدانِیں سا وارْدّھَکْیے سَنْتانَمیکَں گَرْبّھےدھارَیَتْ تَسْیَ شَشْٹھَماسوبھُوتْ۔
37 kimapi karmma nAsAdhyam Izvarasya|
کِمَپِ کَرْمَّ ناسادھْیَمْ اِیشْوَرَسْیَ۔
38 tadA mariyam jagAda, pazya prabhErahaM dAsI mahyaM tava vAkyAnusArENa sarvvamEtad ghaTatAm; ananataraM dUtastasyAH samIpAt pratasthE|
تَدا مَرِیَمْ جَگادَ، پَشْیَ پْرَبھیرَہَں داسِی مَہْیَں تَوَ واکْیانُسارینَ سَرْوَّمیتَدْ گھَٹَتامْ؛ اَنَنَتَرَں دُوتَسْتَسْیاح سَمِیپاتْ پْرَتَسْتھے۔
39 atha katipayadinAt paraM mariyam tasmAt parvvatamayapradEzIyayihUdAyA nagaramEkaM zIghraM gatvA
اَتھَ کَتِپَیَدِناتْ پَرَں مَرِیَمْ تَسْماتْ پَرْوَّتَمَیَپْرَدیشِییَیِہُودایا نَگَرَمیکَں شِیگھْرَں گَتْوا
40 sikhariyayAjakasya gRhaM pravizya tasya jAyAm ilIzEvAM sambOdhyAvadat|
سِکھَرِیَیاجَکَسْیَ گرِہَں پْرَوِشْیَ تَسْیَ جایامْ اِلِیشیواں سَمْبودھْیاوَدَتْ۔
41 tatO mariyamaH sambOdhanavAkyE ilIzEvAyAH karNayOH praviSTamAtrE sati tasyA garbbhasthabAlakO nanartta| tata ilIzEvA pavitrENAtmanA paripUrNA satI
تَتو مَرِیَمَح سَمْبودھَنَواکْیے اِلِیشیوایاح کَرْنَیوح پْرَوِشْٹَماتْرے سَتِ تَسْیا گَرْبّھَسْتھَبالَکو نَنَرْتَّ۔ تَتَ اِلِیشیوا پَوِتْریناتْمَنا پَرِپُورْنا سَتِی
42 prOccairgaditumArEbhE, yOSitAM madhyE tvamEva dhanyA, tava garbbhasthaH zizuzca dhanyaH|
پْروچَّیرْگَدِتُماریبھے، یوشِتاں مَدھْیے تْوَمیوَ دھَنْیا، تَوَ گَرْبّھَسْتھَح شِشُشْچَ دھَنْیَح۔
43 tvaM prabhOrmAtA, mama nivEzanE tvayA caraNAvarpitau, mamAdya saubhAgyamEtat|
تْوَں پْرَبھورْماتا، مَمَ نِویشَنے تْوَیا چَرَناوَرْپِتَو، مَمادْیَ سَوبھاگْیَمیتَتْ۔
44 pazya tava vAkyE mama karNayOH praviSTamAtrE sati mamOdarasthaH zizurAnandAn nanartta|
پَشْیَ تَوَ واکْیے مَمَ کَرْنَیوح پْرَوِشْٹَماتْرے سَتِ مَمودَرَسْتھَح شِشُرانَنْدانْ نَنَرْتَّ۔
45 yA strI vyazvasIt sA dhanyA, yatO hEtOstAM prati paramEzvarOktaM vAkyaM sarvvaM siddhaM bhaviSyati|
یا سْتْرِی وْیَشْوَسِیتْ سا دھَنْیا، یَتو ہیتوسْتاں پْرَتِ پَرَمیشْوَروکْتَں واکْیَں سَرْوَّں سِدّھَں بھَوِشْیَتِ۔
46 tadAnIM mariyam jagAda| dhanyavAdaM parEzasya karOti mAmakaM manaH|
تَدانِیں مَرِیَمْ جَگادَ۔ دھَنْیَوادَں پَریشَسْیَ کَروتِ مامَکَں مَنَح۔
47 mamAtmA tArakEzE ca samullAsaM pragacchati|
مَماتْما تارَکیشے چَ سَمُلّاسَں پْرَگَچّھَتِ۔
48 akarOt sa prabhu rduSTiM svadAsyA durgatiM prati| pazyAdyArabhya mAM dhanyAM vakSyanti puruSAH sadA|
اَکَروتْ سَ پْرَبھُ رْدُشْٹِں سْوَداسْیا دُرْگَتِں پْرَتِ۔ پَشْیادْیارَبھْیَ ماں دھَنْیاں وَکْشْیَنْتِ پُرُشاح سَدا۔
49 yaH sarvvazaktimAn yasya nAmApi ca pavitrakaM| sa Eva sumahatkarmma kRtavAn mannimittakaM|
یَح سَرْوَّشَکْتِمانْ یَسْیَ ناماپِ چَ پَوِتْرَکَں۔ سَ ایوَ سُمَہَتْکَرْمَّ کرِتَوانْ مَنِّمِتَّکَں۔
50 yE bibhyati janAstasmAt tESAM santAnapaMktiSu| anukampA tadIyA ca sarvvadaiva sutiSThati|
یے بِبھْیَتِ جَناسْتَسْماتْ تیشاں سَنْتانَپَںکْتِشُ۔ اَنُکَمْپا تَدِییا چَ سَرْوَّدَیوَ سُتِشْٹھَتِ۔
51 svabAhubalatastEna prAkAzyata parAkramaH| manaHkumantraNAsArddhaM vikIryyantE'bhimAninaH|
سْوَباہُبَلَتَسْتینَ پْراکاشْیَتَ پَراکْرَمَح۔ مَنَحکُمَنْتْرَناسارْدّھَں وِکِیرْیَّنْتےبھِمانِنَح۔
52 siMhAsanagatAllOkAn balinazcAvarOhya saH| padESUccESu lOkAMstu kSudrAn saMsthApayatyapi|
سِںہاسَنَگَتالّوکانْ بَلِنَشْچاوَروہْیَ سَح۔ پَدیشُوچّیشُ لوکاںسْتُ کْشُدْرانْ سَںسْتھاپَیَتْیَپِ۔
53 kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAn dhaninO lOkAn visRjEd riktahastakAn|
کْشُدھِتانْ مانَوانْ دْرَوْیَیرُتَّمَیح پَرِتَرْپْیَ سَح۔ سَکَلانْ دھَنِنو لوکانْ وِسرِجیدْ رِکْتَہَسْتَکانْ۔
54 ibrAhImi ca tadvaMzE yA dayAsti sadaiva tAM| smRtvA purA pitRNAM nO yathA sAkSAt pratizrutaM| (aiōn g165)
اِبْراہِیمِ چَ تَدْوَںشے یا دَیاسْتِ سَدَیوَ تاں۔ سْمرِتْوا پُرا پِترِناں نو یَتھا ساکْشاتْ پْرَتِشْرُتَں۔ (aiōn g165)
55 isrAyElsEvakastEna tathOpakriyatE svayaM||
اِسْراییلْسیوَکَسْتینَ تَتھوپَکْرِیَتے سْوَیَں۔۔
56 anantaraM mariyam prAyENa mAsatrayam ilIzEvayA sahOSitvA vyAghuyya nijanivEzanaM yayau|
اَنَنْتَرَں مَرِیَمْ پْرایینَ ماسَتْرَیَمْ اِلِیشیوَیا سَہوشِتْوا وْیاگھُیَّ نِجَنِویشَنَں یَیَو۔
57 tadanantaram ilIzEvAyAH prasavakAla upasthitE sati sA putraM prAsOSTa|
تَدَنَنْتَرَمْ اِلِیشیوایاح پْرَسَوَکالَ اُپَسْتھِتے سَتِ سا پُتْرَں پْراسوشْٹَ۔
58 tataH paramEzvarastasyAM mahAnugrahaM kRtavAn Etat zrutvA samIpavAsinaH kuTumbAzcAgatya tayA saha mumudirE|
تَتَح پَرَمیشْوَرَسْتَسْیاں مَہانُگْرَہَں کرِتَوانْ ایتَتْ شْرُتْوا سَمِیپَواسِنَح کُٹُمْباشْچاگَتْیَ تَیا سَہَ مُمُدِرے۔
59 tathASTamE dinE tE bAlakasya tvacaM chEttum Etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|
تَتھاشْٹَمے دِنے تے بالَکَسْیَ تْوَچَں چھیتُّمْ ایتْیَ تَسْیَ پِترِنامانُرُوپَں تَنّامَ سِکھَرِیَ اِتِ کَرْتُّمِیشُح۔
60 kintu tasya mAtAkathayat tanna, nAmAsya yOhan iti karttavyam|
کِنْتُ تَسْیَ ماتاکَتھَیَتْ تَنَّ، ناماسْیَ یوہَنْ اِتِ کَرْتَّوْیَمْ۔
61 tadA tE vyAharan tava vaMzamadhyE nAmEdRzaM kasyApi nAsti|
تَدا تے وْیاہَرَنْ تَوَ وَںشَمَدھْیے نامیدرِشَں کَسْیاپِ ناسْتِ۔
62 tataH paraM tasya pitaraM sikhariyaM prati sagkEtya papracchuH zizOH kiM nAma kAriSyatE?
تَتَح پَرَں تَسْیَ پِتَرَں سِکھَرِیَں پْرَتِ سَنْکیتْیَ پَپْرَچّھُح شِشوح کِں نامَ کارِشْیَتے؟
63 tataH sa phalakamEkaM yAcitvA lilEkha tasya nAma yOhan bhaviSyati| tasmAt sarvvE AzcaryyaM mEnirE|
تَتَح سَ پھَلَکَمیکَں یاچِتْوا لِلیکھَ تَسْیَ نامَ یوہَنْ بھَوِشْیَتِ۔ تَسْماتْ سَرْوّے آشْچَرْیَّں مینِرے۔
64 tatkSaNaM sikhariyasya jihvAjAPyE'pagatE sa mukhaM vyAdAya spaSTavarNamuccAryya Izvarasya guNAnuvAdaM cakAra|
تَتْکْشَنَں سِکھَرِیَسْیَ جِہْواجاڈْیےپَگَتے سَ مُکھَں وْیادایَ سْپَشْٹَوَرْنَمُچّارْیَّ اِیشْوَرَسْیَ گُنانُوادَں چَکارَ۔
65 tasmAccaturdiksthAH samIpavAsilOkA bhItA EvamEtAH sarvvAH kathA yihUdAyAH parvvatamayapradEzasya sarvvatra pracAritAH|
تَسْماچَّتُرْدِکْسْتھاح سَمِیپَواسِلوکا بھِیتا ایوَمیتاح سَرْوّاح کَتھا یِہُودایاح پَرْوَّتَمَیَپْرَدیشَسْیَ سَرْوَّتْرَ پْرَچارِتاح۔
66 tasmAt zrOtArO manaHsu sthApayitvA kathayAmbabhUvuH kIdRzOyaM bAlO bhaviSyati? atha paramEzvarastasya sahAyObhUt|
تَسْماتْ شْروتارو مَنَحسُ سْتھاپَیِتْوا کَتھَیامْبَبھُووُح کِیدرِشویَں بالو بھَوِشْیَتِ؟ اَتھَ پَرَمیشْوَرَسْتَسْیَ سَہایوبھُوتْ۔
67 tadA yOhanaH pitA sikhariyaH pavitrENAtmanA paripUrNaH san EtAdRzaM bhaviSyadvAkyaM kathayAmAsa|
تَدا یوہَنَح پِتا سِکھَرِیَح پَوِتْریناتْمَنا پَرِپُورْنَح سَنْ ایتادرِشَں بھَوِشْیَدْواکْیَں کَتھَیاماسَ۔
68 isrAyElaH prabhu ryastu sa dhanyaH paramEzvaraH| anugRhya nijAllOkAn sa Eva parimOcayEt|
اِسْراییلَح پْرَبھُ رْیَسْتُ سَ دھَنْیَح پَرَمیشْوَرَح۔ اَنُگرِہْیَ نِجالّوکانْ سَ ایوَ پَرِموچَییتْ۔
69 vipakSajanahastEbhyO yathA mOcyAmahE vayaM| yAvajjIvanjca dharmmENa sAralyEna ca nirbhayAH|
وِپَکْشَجَنَہَسْتیبھْیو یَتھا موچْیامَہے وَیَں۔ یاوَجِّیوَنْچَ دھَرْمّینَ سارَلْیینَ چَ نِرْبھَیاح۔
70 sEvAmahai tamEvaikam EtatkAraNamEva ca| svakIyaM supavitranjca saMsmRtya niyamaM sadA|
سیوامَہَے تَمیوَیکَمْ ایتَتْکارَنَمیوَ چَ۔ سْوَکِییَں سُپَوِتْرَنْچَ سَںسْمرِتْیَ نِیَمَں سَدا۔
71 kRpayA puruSAn pUrvvAn nikaSArthAttu naH pituH| ibrAhImaH samIpE yaM zapathaM kRtavAn purA|
کرِپَیا پُرُشانْ پُورْوّانْ نِکَشارْتھاتُّ نَح پِتُح۔ اِبْراہِیمَح سَمِیپے یَں شَپَتھَں کرِتَوانْ پُرا۔
72 tamEva saphalaM karttaM tathA zatrugaNasya ca| RtIyAkAriNazcaiva karEbhyO rakSaNAya naH|
تَمیوَ سَپھَلَں کَرْتَّں تَتھا شَتْرُگَنَسْیَ چَ۔ رِتِییاکارِنَشْچَیوَ کَریبھْیو رَکْشَنایَ نَح۔
73 sRSTEH prathamataH svIyaiH pavitrai rbhAvivAdibhiH| (aiōn g165)
سرِشْٹیح پْرَتھَمَتَح سْوِییَیح پَوِتْرَے رْبھاوِوادِبھِح۔ (aiōn g165)
74 yathOktavAn tathA svasya dAyUdaH sEvakasya tu|
یَتھوکْتَوانْ تَتھا سْوَسْیَ دایُودَح سیوَکَسْیَ تُ۔
75 vaMzE trAtAramEkaM sa samutpAditavAn svayam|
وَںشے تْراتارَمیکَں سَ سَمُتْپادِتَوانْ سْوَیَمْ۔
76 atO hE bAlaka tvantu sarvvEbhyaH zrESTha Eva yaH| tasyaiva bhAvivAdIti pravikhyAtO bhaviSyasi| asmAkaM caraNAn kSEmE mArgE cAlayituM sadA| EvaM dhvAntE'rthatO mRtyOzchAyAyAM yE tu mAnavAH|
اَتو ہے بالَکَ تْوَنْتُ سَرْوّیبھْیَح شْریشْٹھَ ایوَ یَح۔ تَسْیَیوَ بھاوِوادِیتِ پْرَوِکھْیاتو بھَوِشْیَسِ۔ اَسْماکَں چَرَنانْ کْشیمے مارْگے چالَیِتُں سَدا۔ ایوَں دھْوانْتےرْتھَتو مرِتْیوشْچھایایاں یے تُ مانَواح۔
77 upaviSTAstu tAnEva prakAzayitumEva hi| kRtvA mahAnukampAM hi yAmEva paramEzvaraH|
اُپَوِشْٹاسْتُ تانیوَ پْرَکاشَیِتُمیوَ ہِ۔ کرِتْوا مَہانُکَمْپاں ہِ یامیوَ پَرَمیشْوَرَح۔
78 UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darzanaM| tayAnukampayA svasya lOkAnAM pApamOcanE|
اُورْدْوّاتْ سُورْیَّمُدایَّیواسْمَبھْیَں پْراداتُّ دَرْشَنَں۔ تَیانُکَمْپَیا سْوَسْیَ لوکاناں پاپَموچَنے۔
79 paritrANasya tEbhyO hi jnjAnavizrANanAya ca| prabhO rmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||
پَرِتْرانَسْیَ تیبھْیو ہِ جْنانَوِشْرانَنایَ چَ۔ پْرَبھو رْمارْگَں پَرِشْکَرْتُّں تَسْیاگْرایِی بھَوِشْیَسِ۔۔
80 atha bAlakaH zarIrENa buddhyA ca varddhitumArEbhE; aparanjca sa isrAyElO vaMzIyalOkAnAM samIpE yAvanna prakaTIbhUtastAstAvat prAntarE nyavasat|
اَتھَ بالَکَح شَرِیرینَ بُدّھیا چَ وَرْدّھِتُماریبھے؛ اَپَرَنْچَ سَ اِسْراییلو وَںشِییَلوکاناں سَمِیپے یاوَنَّ پْرَکَٹِیبھُوتَسْتاسْتاوَتْ پْرانْتَرے نْیَوَسَتْ۔

< lUkaH 1 >