< ibriNaH 11 >

1 vizvAsa AzaMsitAnAM nizcayaH, adRzyAnAM viSayANAM darzanaM bhavati| 2 tEna vizvAsEna prAnjcO lOkAH prAmANyaM prAptavantaH| 3 aparam Izvarasya vAkyEna jagantyasRjyanta, dRSTavastUni ca pratyakSavastubhyO nOdapadyantaitad vayaM vizvAsEna budhyAmahE| (aiōn g165) 4 vizvAsEna hAbil Izvaramuddizya kAbilaH zrESThaM balidAnaM kRtavAn tasmAccEzvarENa tasya dAnAnyadhi pramANE dattE sa dhArmmika ityasya pramANaM labdhavAn tEna vizvAsEna ca sa mRtaH san adyApi bhASatE| 5 vizvAsEna hanOk yathA mRtyuM na pazyEt tathA lOkAntaraM nItaH, tasyOddEzazca kEnApi na prApi yata IzvarastaM lOkAntaraM nItavAn, tatpramANamidaM tasya lOkAntarIkaraNAt pUrvvaM sa IzvarAya rOcitavAn iti pramANaM prAptavAn| 6 kintu vizvAsaM vinA kO'pIzvarAya rOcituM na zaknOti yata IzvarO'sti svAnvESilOkEbhyaH puraskAraM dadAti cEtikathAyAm IzvarazaraNAgatai rvizvasitavyaM| 7 aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca| 8 vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt| 9 vizvAsEna sa pratijnjAtE dEzE paradEzavat pravasan tasyAH pratijnjAyAH samAnAMzibhyAm ishAkA yAkUbA ca saha dUSyavAsyabhavat| 10 yasmAt sa IzvarENa nirmmitaM sthApitanjca bhittimUlayuktaM nagaraM pratyaikSata| 11 aparanjca vizvAsEna sArA vayOtikrAntA santyapi garbhadhAraNAya zaktiM prApya putravatyabhavat, yataH sA pratijnjAkAriNaM vizvAsyam amanyata| 12 tatO hEtO rmRtakalpAd EkasmAt janAd AkAzIyanakSatrANIva gaNanAtItAH samudratIrasthasikatA iva cAsaMkhyA lOkA utpEdirE| 13 EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAni nirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaH pravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH| 14 yE tu janA itthaM kathayanti taiH paitRkadEzO 'smAbhiranviSyata iti prakAzyatE| 15 tE yasmAd dEzAt nirgatAstaM yadyasmariSyan tarhi parAvarttanAya samayam alapsyanta| 16 kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn| 17 aparam ibrAhImaH parIkSAyAM jAtAyAM sa vizvAsEnEshAkam utsasarja, 18 vastuta ishAki tava vaMzO vikhyAsyata iti vAg yamadhi kathitA tam advitIyaM putraM pratijnjAprAptaH sa utsasarja| 19 yata IzvarO mRtAnapyutthApayituM zaknOtIti sa mEnE tasmAt sa upamArUpaM taM lEbhE| 20 aparam ishAk vizvAsEna yAkUb ESAvE ca bhAviviSayAnadhyAziSaM dadau| 21 aparaM yAkUb maraNakAlE vizvAsEna yUSaphaH putrayOrEkaikasmai janAyAziSaM dadau yaSTyA agrabhAgE samAlambya praNanAma ca| 22 aparaM yUSaph caramakAlE vizvAsEnEsrAyElvaMzIyAnAM misaradEzAd bahirgamanasya vAcaM jagAda nijAsthIni cAdhi samAdidEza| 23 navajAtO mUsAzca vizvAsAt trAn mAsAn svapitRbhyAm agOpyata yatastau svazizuM paramasundaraM dRSTavantau rAjAjnjAnjca na zagkitavantau| 24 aparaM vayaHprAptO mUsA vizvAsAt phirauNO dauhitra iti nAma nAggIcakAra| 25 yataH sa kSaNikAt pApajasukhabhOgAd Izvarasya prajAbhiH sArddhaM duHkhabhOgaM vavrE| 26 tathA misaradEzIyanidhibhyaH khrISTanimittAM nindAM mahatIM sampattiM mEnE yatO hEtOH sa puraskAradAnam apaikSata| 27 aparaM sa vizvAsEna rAjnjaH krOdhAt na bhItvA misaradEzaM paritatyAja, yatastEnAdRzyaM vIkSamANEnEva dhairyyam Alambi| 28 aparaM prathamajAtAnAM hantA yat svIyalOkAn na spRzEt tadarthaM sa vizvAsEna nistAraparvvIyabalicchEdanaM rudhirasEcananjcAnuSThitAvAn| 29 aparaM tE vizvAsAt sthalEnEva sUphsAgarENa jagmuH kintu misrIyalOkAstat karttum upakramya tOyESu mamajjuH| 30 aparanjca vizvAsAt taiH saptAhaM yAvad yirIhOH prAcIrasya pradakSiNE kRtE tat nipapAta| 31 vizvAsAd rAhabnAmikA vEzyApi prItyA cArAn anugRhyAvizvAsibhiH sArddhaM na vinanAza| 32 adhikaM kiM kathayiSyAmi? gidiyOnO bArakaH zimzOnO yiptahO dAyUd zimUyElO bhaviSyadvAdinazcaitESAM vRttAntakathanAya mama samayAbhAvO bhaviSyati| 33 vizvAsAt tE rAjyAni vazIkRtavantO dharmmakarmmANi sAdhitavantaH pratijnjAnAM phalaM labdhavantaH siMhAnAM mukhAni ruddhavantO 34 vahnErdAhaM nirvvApitavantaH khaggadhArAd rakSAM prAptavantO daurbbalyE sabalIkRtA yuddhE parAkramiNO jAtAH parESAM sainyAni davayitavantazca| 35 yOSitaH punarutthAnEna mRtAn AtmajAn lEbhirE, aparE ca zrESThOtthAnasya prAptErAzayA rakSAm agRhItvA tAPanEna mRtavantaH| 36 aparE tiraskAraiH kazAbhi rbandhanaiH kArayA ca parIkSitAH| 37 bahavazca prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliSTAH khaggadhArai rvA vyApAditAH| tE mESANAM chAgAnAM vA carmmANi paridhAya dInAH pIPitA duHkhArttAzcAbhrAmyan| 38 saMsArO yESAm ayOgyastE nirjanasthAnESu parvvatESu gahvarESu pRthivyAzchidrESu ca paryyaTan| 39 EtaiH sarvvai rvizvAsAt pramANaM prApi kintu pratijnjAyAH phalaM na prApi| 40 yatastE yathAsmAn vinA siddhA na bhavEyustathaivEzvarENAsmAkaM kRtE zrESThataraM kimapi nirdidizE|

< ibriNaH 11 >