< prEritAH 6 >

1 tasmin samayE ziSyANAM bAhulyAt prAtyahikadAnasya vizrANanai rbhinnadEzIyAnAM vidhavAstrIgaNa upEkSitE sati ibrIyalOkaiH sahAnyadEzIyAnAM vivAda upAtiSThat| 2 tadA dvAdazaprEritAH sarvvAn ziSyAn saMgRhyAkathayan Izvarasya kathApracAraM parityajya bhOjanagavESaNam asmAkam ucitaM nahi| 3 atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyO dAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanA jnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyE manOnItAn kuruta, 4 kintu vayaM prArthanAyAM kathApracArakarmmaNi ca nityapravRttAH sthAsyAmaH| 5 EtasyAM kathAyAM sarvvE lOkAH santuSTAH santaH svESAM madhyAt stiphAnaH philipaH prakharO nikAnOr tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyO nikalA EtAn paramabhaktAn pavitrENAtmanA paripUrNAn sapta janAn 6 prEritAnAM samakSam Anayan, tatastE prArthanAM kRtvA tESAM ziraHsu hastAn Arpayan| 7 aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan| 8 stiphAnO vizvAsEna parAkramENa ca paripUrNaH san lOkAnAM madhyE bahuvidham adbhutam AzcaryyaM karmmAkarOt| 9 tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta| 10 kintu stiphAnO jnjAnEna pavitrENAtmanA ca IdRzIM kathAM kathitavAn yasyAstE ApattiM karttuM nAzaknuvan| 11 pazcAt tai rlObhitAH katipayajanAH kathAmEnAm akathayan, vayaM tasya mukhatO mUsA Izvarasya ca nindAvAkyam azrauSma| 12 tE lOkAnAM lOkaprAcInAnAm adhyApakAnAnjca pravRttiM janayitvA stiphAnasya sannidhim Agatya taM dhRtvA mahAsabhAmadhyam Anayan| 13 tadanantaraM katipayajanESu mithyAsAkSiSu samAnItESu tE'kathayan ESa jana EtatpuNyasthAnavyavasthayO rnindAtaH kadApi na nivarttatE| 14 phalatO nAsaratIyayIzuH sthAnamEtad ucchinnaM kariSyati mUsAsamarpitam asmAkaM vyavaharaNam anyarUpaM kariSyati tasyaitAdRzIM kathAM vayam azRNuma| 15 tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan|

< prEritAH 6 >