< prEritAH 10 >

1 kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmA sEnApatirAsIt 2 sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE| 3 EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya| 4 kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat| 5 idAnIM yAphOnagaraM prati lOkAn prESya samudratIrE zimOnnAmnazcarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tam AhvAyaya; 6 tasmAt tvayA yadyat karttavyaM tattat sa vadiSyati| 7 ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya 8 sakalamEtaM vRttAntaM vijnjApya yAphOnagaraM tAn prAhiNOt| 9 parasmin dinE tE yAtrAM kRtvA yadA nagarasya samIpa upAtiSThan, tadA pitarO dvitIyapraharavElAyAM prArthayituM gRhapRSTham ArOhat| 10 Etasmin samayE kSudhArttaH san kinjcid bhOktum aicchat kintu tESAm annAsAdanasamayE sa mUrcchitaH sannapatat| 11 tatO mEghadvAraM muktaM caturbhiH kONai rlambitaM bRhadvastramiva kinjcana bhAjanam AkAzAt pRthivIm avArOhatIti dRSTavAn| 12 tanmadhyE nAnaprakArA grAmyavanyapazavaH khEcarOrOgAmiprabhRtayO jantavazcAsan| 13 anantaraM hE pitara utthAya hatvA bhuMkSva tampratIyaM gagaNIyA vANI jAtA| 14 tadA pitaraH pratyavadat, hE prabhO IdRzaM mA bhavatu, aham Etat kAlaM yAvat niSiddham azuci vA dravyaM kinjcidapi na bhuktavAn| 15 tataH punarapi tAdRzI vihayasIyA vANI jAtA yad IzvaraH zuci kRtavAn tat tvaM niSiddhaM na jAnIhi| 16 itthaM triH sati tat pAtraM punarAkRSTaM AkAzam agacchat| 17 tataH paraM yad darzanaM prAptavAn tasya kO bhAva ityatra pitarO manasA sandEgdhi, Etasmin samayE karNIliyasya tE prESitA manuSyA dvArasya sannidhAvupasthAya, 18 zimOnO gRhamanvicchantaH sampRchyAhUya kathitavantaH pitaranAmnA vikhyAtO yaH zimOn sa kimatra pravasati? 19 yadA pitarastaddarzanasya bhAvaM manasAndOlayati tadAtmA tamavadat, pazya trayO janAstvAM mRgayantE| 20 tvam utthAyAvaruhya niHsandEhaM taiH saha gaccha mayaiva tE prESitAH| 21 tasmAt pitarO'varuhya karNIliyaprEritalOkAnAM nikaTamAgatya kathitavAn pazyata yUyaM yaM mRgayadhvE sa janOhaM, yUyaM kinnimittam AgatAH? 22 tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH| 23 tadA pitarastAnabhyantaraM nItvA tESAmAtithyaM kRtavAn, parE'hani taiH sArddhaM yAtrAmakarOt, yAphOnivAsinAM bhrAtRNAM kiyantO janAzca tEna saha gatAH| 24 parasmin divasE kaisariyAnagaramadhyapravEzasamayE karNIliyO jnjAtibandhUn AhUyAnIya tAn apEkSya sthitaH| 25 pitarE gRha upasthitE karNIliyastaM sAkSAtkRtya caraNayOH patitvA prANamat| 26 pitarastamutthApya kathitavAn, uttiSThAhamapi mAnuSaH| 27 tadA karNIliyEna sAkam Alapan gRhaM prAvizat tanmadhyE ca bahulOkAnAM samAgamaM dRSTvA tAn avadat, 28 anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn| 29 iti hEtOrAhvAnazravaNamAtrAt kAnjcanApattim akRtvA yuSmAkaM samIpam AgatOsmi; pRcchAmi yUyaM kinnimittaM mAm AhUyata? 30 tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat, 31 hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtA tava dAnAdi ca sAkSisvarUpaM bhUtvA tasya dRSTigOcaramabhavat| 32 atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrE zimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tamAhUyaya; tataH sa Agatya tvAm upadEkSyati| 33 iti kAraNAt tatkSaNAt tava nikaTE lOkAn prESitavAn, tvamAgatavAn iti bhadraM kRtavAn| IzvarO yAnyAkhyAnAni kathayitum Adizat tAni zrOtuM vayaM sarvvE sAmpratam Izvarasya sAkSAd upasthitAH smaH| 34 tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarO manuSyANAm apakSapAtI san 35 yasya kasyacid dEzasya yO lOkAstasmAdbhItvA satkarmma karOti sa tasya grAhyO bhavati, Etasya nizcayam upalabdhavAnaham| 36 sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH| 37 yatO yOhanA majjanE pracAritE sati sa gAlIladEzamArabhya samastayihUdIyadEzaM vyApnOt; 38 phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt; 39 vayanjca yihUdIyadEzE yirUzAlamnagarE ca tEna kRtAnAM sarvvESAM karmmaNAM sAkSiNO bhavAmaH| lOkAstaM kruzE viddhvA hatavantaH, 40 kintu tRtIyadivasE IzvarastamutthApya saprakAzam adarzayat| 41 sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat| 42 jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat| 43 yastasmin vizvasiti sa tasya nAmnA pApAnmuktO bhaviSyati tasmin sarvvE bhaviSyadvAdinOpi EtAdRzaM sAkSyaM dadati| 44 pitarasyaitatkathAkathanakAlE sarvvESAM zrOtRNAmupari pavitra AtmAvArOhat| 45 tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkA anyadEzIyEbhyaH pavitra Atmani dattE sati 46 tE nAnAjAtIyabhASAbhiH kathAM kathayanta IzvaraM prazaMsanti, iti dRSTvA zrutvA ca vismayam Apadyanta| 47 tadA pitaraH kathitavAn, vayamiva yE pavitram AtmAnaM prAptAstESAM jalamajjanaM kiM kOpi niSEddhuM zaknOti? 48 tataH prabhO rnAmnA majjitA bhavatEti tAnAjnjApayat| anantaraM tE svaiH sArddhaM katipayadinAni sthAtuM prArthayanta|

< prEritAH 10 >