< 2 karinthinaH 10 >

1 yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|
Now I Paul, myself, entreat you by the humility and gentleness of Christ; I who in your presence am lowly among you, but being absent am of good courage toward you.
2 mama prArthanIyamidaM vayaM yaiH zArIrikAcAriNO manyAmahE tAn prati yAM pragalbhatAM prakAzayituM nizcinOmi sA pragalbhatA samAgatEna mayAcaritavyA na bhavatu|
But I implore you that when I am present I may not have to be bold with the confidence with which I intend on showing against some, who consider us to be walking according to the flesh.
3 yataH zarIrE carantO'pi vayaM zArIrikaM yuddhaM na kurmmaH|
For though we walk in the flesh, we do not wage war according to the flesh;
4 asmAkaM yuddhAstrANi ca na zArIrikAni kintvIzvarENa durgabhanjjanAya prabalAni bhavanti,
for the weapons of our warfare are not of the flesh, but mighty in God for the tearing down of strongholds,
5 taizca vayaM vitarkAn IzvarIyatattvajnjAnasya pratibandhikAM sarvvAM cittasamunnatinjca nipAtayAmaH sarvvasagkalpanjca bandinaM kRtvA khrISTasyAjnjAgrAhiNaM kurmmaH,
throwing down imaginations and every high thing that is exalted against the knowledge of God, and bringing every thought into captivity to the obedience of Christ;
6 yuSmAkam AjnjAgrAhitvE siddhE sati sarvvasyAjnjAlagghanasya pratIkAraM karttum udyatA AsmahE ca|
and being in readiness to avenge all disobedience, when your obedience will be made full.
7 yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM|
Do you look at things only as they appear in front of your face? If anyone trusts in himself that he is Christ's, let him consider this again with himself, that, even as he is Christ's, so also we are Christ's.
8 yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE|
For though I should boast somewhat abundantly concerning our authority, (which the Lord gave for building you up, and not for casting you down) I will not be disappointed,
9 ahaM patrai ryuSmAn trAsayAmi yuSmAbhirEtanna manyatAM|
that I may not seem as if I desire to terrify you by my letters.
10 tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|
For, "His letters," they say, "are weighty and strong, but his bodily presence is weak, and his speech is despised."
11 kintu parOkSE patrai rbhASamANA vayaM yAdRzAH prakAzAmahE pratyakSE karmma kurvvantO'pi tAdRzA Eva prakAziSyAmahE tat tAdRzEna vAcAlEna jnjAyatAM|
Let such a person consider this, that what we are in word by letters when we are absent, such are we also in deed when we are present.
12 svaprazaMsakAnAM kESAnjcinmadhyE svAn gaNayituM taiH svAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yatastE svaparimANEna svAn parimimatE svaizca svAn upamibhatE tasmAt nirbbOdhA bhavanti ca|
For we are not bold to number or compare ourselves with some of those who commend themselves. But they themselves, measuring themselves by themselves, and comparing themselves with themselves, are without understanding.
13 vayam aparimitEna na zlAghiSyAmahE kintvIzvarENa svarajjvA yuSmaddEzagAmi yat parimANam asmadarthaM nirUpitaM tEnaiva zlAghiSyAmahE|
But we will not boast beyond proper limits, but within the boundaries with which God appointed to us, which reach even to you.
14 yuSmAkaM dEzO'smAbhiragantavyastasmAd vayaM svasImAm ullagghAmahE tannahi yataH khrISTasya susaMvAdEnAparESAM prAg vayamEva yuSmAn prAptavantaH|
For we do not stretch ourselves too much, as though we did not reach to you. For we came even as far as to you with the Good News of Christ,
15 vayaM svasImAm ullagghya parakSEtrENa zlAghAmahE tannahi, kinjca yuSmAkaM vizvAsE vRddhiM gatE yuSmaddEzE'smAkaM sImA yuSmAbhirdIrghaM vistArayiSyatE,
not boasting excessively in the work done by others, but having hope that as your faith grows, we will be abundantly enlarged by you in our sphere of influence,
16 tEna vayaM yuSmAkaM pazcimadiksthESu sthAnESu susaMvAdaM ghOSayiSyAmaH, itthaM parasImAyAM parENa yat pariSkRtaM tEna na zlAghiSyAmahE|
so as to preach the Good News even to the regions beyond you, not to boast in what someone else has already done.
17 yaH kazcit zlAghamAnaH syAt zlAghatAM prabhunA sa hi|
But "he who boasts, let him boast in the Lord."
18 svEna yaH prazaMsyatE sa parIkSitO nahi kintu prabhunA yaH prazaMsyatE sa Eva parIkSitaH|
For it is not he who commends himself who is approved, but whom the Lord commends.

< 2 karinthinaH 10 >