< 1 pitaraH 1 >

1 panta-gAlAtiyA-kappadakiyA-AziyA-bithuniyAdEzESu pravAsinO yE vikIrNalOkAH 2 piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM| 3 asmAkaM prabhO ryIzukhrISTasya tAta IzvarO dhanyaH, yataH sa svakIyabahukRpAtO mRtagaNamadhyAd yIzukhrISTasyOtthAnEna jIvanapratyAzArtham arthatO 4 'kSayaniSkalagkAmlAnasampattiprAptyartham asmAn puna rjanayAmAsa| sA sampattiH svargE 'smAkaM kRtE sanjcitA tiSThati, 5 yUyanjcEzvarasya zaktitaH zESakAlE prakAzyaparitrANArthaM vizvAsEna rakSyadhvE| 6 tasmAd yUyaM yadyapyAnandEna praphullA bhavatha tathApi sAmprataM prayOjanahEtOH kiyatkAlaparyyantaM nAnAvidhaparIkSAbhiH klizyadhvE| 7 yatO vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tEna yIzukhrISTasyAgamanasamayE prazaMsAyAH samAdarasya gauravasya ca yOgyatA prAptavyA| 8 yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha, 9 svavizvAsasya pariNAmarUpam AtmanAM paritrANaM labhadhvE ca| 10 yuSmAsu yO 'nugrahO varttatE tadviSayE ya IzvarIyavAkyaM kathitavantastE bhaviSyadvAdinastasya paritrANasyAnvESaNam anusandhAnanjca kRtavantaH| 11 vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH| 12 tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta| 13 ataEva yUyaM manaHkaTibandhanaM kRtvA prabuddhAH santO yIzukhrISTasya prakAzasamayE yuSmAsu varttiSyamAnasyAnugrahasya sampUrNAM pratyAzAM kuruta| 14 aparaM pUrvvIyAjnjAnatAvasthAyAH kutsitAbhilASANAM yOgyam AcAraM na kurvvantO yuSmadAhvAnakArI yathA pavitrO 'sti 15 yUyamapyAjnjAgrAhisantAnA iva sarvvasmin AcArE tAdRk pavitrA bhavata| 16 yatO likhitam AstE, yUyaM pavitrAstiSThata yasmAdahaM pavitraH| 17 aparanjca yO vinApakSapAtam EkaikamAnuSasya karmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatE tarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM| 18 yUyaM nirarthakAt paitRkAcArAt kSayaNIyai rUpyasuvarNAdibhi rmuktiM na prApya 19 niSkalagkanirmmalamESazAvakasyEva khrISTasya bahumUlyEna rudhirENa muktiM prAptavanta iti jAnItha| 20 sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadinESu yuSmadarthaM prakAzitO 'bhavat| 21 yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE| 22 yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta| 23 yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakEna nityasthAyinA vAkyEna punarjanma gRhItavantaH| (aiōn g165) 24 sarvvaprANI tRNaistulyastattEjastRNapuSpavat| tRNAni parizuSyati puSpANi nipatanti ca| 25 kintu vAkyaM parEzasyAnantakAlaM vitiSThatE| tadEva ca vAkyaM susaMvAdEna yuSmAkam antikE prakAzitaM| (aiōn g165)

< 1 pitaraH 1 >