< লূকঃ 14 >

1 অনন্তরং ৱিশ্রামৱারে যীশৌ প্রধানস্য ফিরূশিনো গৃহে ভোক্তুং গতৱতি তে তং ৱীক্ষিতুম্ আরেভিরে|
anantaraṁ viśrāmavārē yīśau pradhānasya phirūśinō gr̥hē bhōktuṁ gatavati tē taṁ vīkṣitum ārēbhirē|
2 তদা জলোদরী তস্য সম্মুখে স্থিতঃ|
tadā jalōdarī tasya sammukhē sthitaḥ|
3 ততঃ স ৱ্যৱস্থাপকান্ ফিরূশিনশ্চ পপ্রচ্ছ, ৱিশ্রামৱারে স্ৱাস্থ্যং কর্ত্তৱ্যং ন ৱা? ততস্তে কিমপি ন প্রত্যূচুঃ|
tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavārē svāsthyaṁ karttavyaṁ na vā? tatastē kimapi na pratyūcuḥ|
4 তদা স তং রোগিণং স্ৱস্থং কৃৎৱা ৱিসসর্জ;
tadā sa taṁ rōgiṇaṁ svasthaṁ kr̥tvā visasarja;
5 তানুৱাচ চ যুষ্মাকং কস্যচিদ্ গর্দ্দভো ৱৃষভো ৱা চেদ্ গর্ত্তে পততি তর্হি ৱিশ্রামৱারে তৎক্ষণং স কিং তং নোত্থাপযিষ্যতি?
tānuvāca ca yuṣmākaṁ kasyacid garddabhō vr̥ṣabhō vā cēd garttē patati tarhi viśrāmavārē tatkṣaṇaṁ sa kiṁ taṁ nōtthāpayiṣyati?
6 ততস্তে কথাযা এতস্যাঃ কিমপি প্রতিৱক্তুং ন শেকুঃ|
tatastē kathāyā ētasyāḥ kimapi prativaktuṁ na śēkuḥ|
7 অপরঞ্চ প্রধানস্থানমনোনীতৎৱকরণং ৱিলোক্য স নিমন্ত্রিতান্ এতদুপদেশকথাং জগাদ,
aparañca pradhānasthānamanōnītatvakaraṇaṁ vilōkya sa nimantritān ētadupadēśakathāṁ jagāda,
8 ৎৱং ৱিৱাহাদিভোজ্যেষু নিমন্ত্রিতঃ সন্ প্রধানস্থানে মোপাৱেক্ষীঃ| ৎৱত্তো গৌরৱান্ৱিতনিমন্ত্রিতজন আযাতে
tvaṁ vivāhādibhōjyēṣu nimantritaḥ san pradhānasthānē mōpāvēkṣīḥ| tvattō gauravānvitanimantritajana āyātē
9 নিমন্ত্রযিতাগত্য মনুষ্যাযৈতস্মৈ স্থানং দেহীতি ৱাক্যং চেদ্ ৱক্ষ্যতি তর্হি ৎৱং সঙ্কুচিতো ভূৎৱা স্থান ইতরস্মিন্ উপৱেষ্টুম্ উদ্যংস্যসি|
nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dēhīti vākyaṁ cēd vakṣyati tarhi tvaṁ saṅkucitō bhūtvā sthāna itarasmin upavēṣṭum udyaṁsyasi|
10 ১০ অস্মাৎ কারণাদেৱ ৎৱং নিমন্ত্রিতো গৎৱাঽপ্রধানস্থান উপৱিশ, ততো নিমন্ত্রযিতাগত্য ৱদিষ্যতি, হে বন্ধো প্রোচ্চস্থানং গৎৱোপৱিশ, তথা সতি ভোজনোপৱিষ্টানাং সকলানাং সাক্ষাৎ ৎৱং মান্যো ভৱিষ্যসি|
asmāt kāraṇādēva tvaṁ nimantritō gatvā'pradhānasthāna upaviśa, tatō nimantrayitāgatya vadiṣyati, hē bandhō prōccasthānaṁ gatvōpaviśa, tathā sati bhōjanōpaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyō bhaviṣyasi|
11 ১১ যঃ কশ্চিৎ স্ৱমুন্নমযতি স নমযিষ্যতে, কিন্তু যঃ কশ্চিৎ স্ৱং নমযতি স উন্নমযিষ্যতে|
yaḥ kaścit svamunnamayati sa namayiṣyatē, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
12 ১২ তদা স নিমন্ত্রযিতারং জনমপি জগাদ, মধ্যাহ্নে রাত্রৌ ৱা ভোজ্যে কৃতে নিজবন্ধুগণো ৱা ভ্রাতৃগণো ৱা জ্ঞাতিগণো ৱা ধনিগণো ৱা সমীপৱাসিগণো ৱা এতান্ ন নিমন্ত্রয, তথা কৃতে চেৎ তে ৎৱাং নিমন্ত্রযিষ্যন্তি, তর্হি পরিশোধো ভৱিষ্যতি|
tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhnē rātrau vā bhōjyē kr̥tē nijabandhugaṇō vā bhrātr̥gaṇō vā jñātigaṇō vā dhanigaṇō vā samīpavāsigaṇō vā ētān na nimantraya, tathā kr̥tē cēt tē tvāṁ nimantrayiṣyanti, tarhi pariśōdhō bhaviṣyati|
13 ১৩ কিন্তু যদা ভেজ্যং করোষি তদা দরিদ্রশুষ্ককরখঞ্জান্ধান্ নিমন্ত্রয,
kintu yadā bhējyaṁ karōṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
14 ১৪ তত আশিষং লপ্স্যসে, তেষু পরিশোধং কর্ত্তুমশক্নুৱৎসু শ্মশানাদ্ধার্ম্মিকানামুত্থানকালে ৎৱং ফলাং লপ্স্যসে|
tata āśiṣaṁ lapsyasē, tēṣu pariśōdhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakālē tvaṁ phalāṁ lapsyasē|
15 ১৫ অনন্তরং তাং কথাং নিশম্য ভোজনোপৱিষ্টঃ কশ্চিৎ কথযামাস, যো জন ঈশ্ৱরস্য রাজ্যে ভোক্তুং লপ্স্যতে সএৱ ধন্যঃ|
anantaraṁ tāṁ kathāṁ niśamya bhōjanōpaviṣṭaḥ kaścit kathayāmāsa, yō jana īśvarasya rājyē bhōktuṁ lapsyatē saēva dhanyaḥ|
16 ১৬ ততঃ স উৱাচ, কশ্চিৎ জনো রাত্রৌ ভেজ্যং কৃৎৱা বহূন্ নিমন্ত্রযামাস|
tataḥ sa uvāca, kaścit janō rātrau bhējyaṁ kr̥tvā bahūn nimantrayāmāsa|
17 ১৭ ততো ভোজনসমযে নিমন্ত্রিতলোকান্ আহ্ৱাতুং দাসদ্ৱারা কথযামাস, খদ্যদ্রৱ্যাণি সর্ৱ্ৱাণি সমাসাদিতানি সন্তি, যূযমাগচ্ছত|
tatō bhōjanasamayē nimantritalōkān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
18 ১৮ কিন্তু তে সর্ৱ্ৱ একৈকং ছলং কৃৎৱা ক্ষমাং প্রার্থযাঞ্চক্রিরে| প্রথমো জনঃ কথযামাস, ক্ষেত্রমেকং ক্রীতৱানহং তদেৱ দ্রষ্টুং মযা গন্তৱ্যম্, অতএৱ মাং ক্ষন্তুং তং নিৱেদয|
kintu tē sarvva ēkaikaṁ chalaṁ kr̥tvā kṣamāṁ prārthayāñcakrirē| prathamō janaḥ kathayāmāsa, kṣētramēkaṁ krītavānahaṁ tadēva draṣṭuṁ mayā gantavyam, ataēva māṁ kṣantuṁ taṁ nivēdaya|
19 ১৯ অন্যো জনঃ কথযামাস, দশৱৃষানহং ক্রীতৱান্ তান্ পরীক্ষিতুং যামি তস্মাদেৱ মাং ক্ষন্তুং তং নিৱেদয|
anyō janaḥ kathayāmāsa, daśavr̥ṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādēva māṁ kṣantuṁ taṁ nivēdaya|
20 ২০ অপরঃ কথযামাস, ৱ্যূঢৱানহং তস্মাৎ কারণাদ্ যাতুং ন শক্নোমি|
aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknōmi|
21 ২১ পশ্চাৎ স দাসো গৎৱা নিজপ্রভোঃ সাক্ষাৎ সর্ৱ্ৱৱৃত্তান্তং নিৱেদযামাস, ততোসৌ গৃহপতিঃ কুপিৎৱা স্ৱদাসং ৱ্যাজহার, ৎৱং সৎৱরং নগরস্য সন্নিৱেশান্ মার্গাংশ্চ গৎৱা দরিদ্রশুষ্ককরখঞ্জান্ধান্ অত্রানয|
paścāt sa dāsō gatvā nijaprabhōḥ sākṣāt sarvvavr̥ttāntaṁ nivēdayāmāsa, tatōsau gr̥hapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sannivēśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
22 ২২ ততো দাসোঽৱদৎ, হে প্রভো ভৱত আজ্ঞানুসারেণাক্রিযত তথাপি স্থানমস্তি|
tatō dāsō'vadat, hē prabhō bhavata ājñānusārēṇākriyata tathāpi sthānamasti|
23 ২৩ তদা প্রভুঃ পুন র্দাসাযাকথযৎ, রাজপথান্ ৱৃক্ষমূলানি চ যাৎৱা মদীযগৃহপূরণার্থং লোকানাগন্তুং প্রৱর্ত্তয|
tadā prabhuḥ puna rdāsāyākathayat, rājapathān vr̥kṣamūlāni ca yātvā madīyagr̥hapūraṇārthaṁ lōkānāgantuṁ pravarttaya|
24 ২৪ অহং যুষ্মভ্যং কথযামি, পূর্ৱ্ৱনিমন্ত্রিতানমেকোপি মমাস্য রাত্রিভোজ্যস্যাস্ৱাদং ন প্রাপ্স্যতি|
ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamēkōpi mamāsya rātribhōjyasyāsvādaṁ na prāpsyati|
25 ২৫ অনন্তরং বহুষু লোকেষু যীশোঃ পশ্চাদ্ ৱ্রজিতেষু সৎসু স ৱ্যাঘুট্য তেভ্যঃ কথযামাস,
anantaraṁ bahuṣu lōkēṣu yīśōḥ paścād vrajitēṣu satsu sa vyāghuṭya tēbhyaḥ kathayāmāsa,
26 ২৬ যঃ কশ্চিন্ মম সমীপম্ আগত্য স্ৱস্য মাতা পিতা পত্নী সন্তানা ভ্রাতরো ভগিম্যো নিজপ্রাণাশ্চ, এতেভ্যঃ সর্ৱ্ৱেভ্যো ময্যধিকং প্রেম ন করোতি, স মম শিষ্যো ভৱিতুং ন শক্ষ্যতি|
yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|
27 ২৭ যঃ কশ্চিৎ স্ৱীযং ক্রুশং ৱহন্ মম পশ্চান্ন গচ্ছতি, সোপি মম শিষ্যো ভৱিতুং ন শক্ষ্যতি|
yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sōpi mama śiṣyō bhavituṁ na śakṣyati|
28 ২৮ দুর্গনির্ম্মাণে কতিৱ্যযো ভৱিষ্যতি, তথা তস্য সমাপ্তিকরণার্থং সম্পত্তিরস্তি ন ৱা, প্রথমমুপৱিশ্য এতন্ন গণযতি, যুষ্মাকং মধ্য এতাদৃশঃ কোস্তি?
durganirmmāṇē kativyayō bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya ētanna gaṇayati, yuṣmākaṁ madhya ētādr̥śaḥ kōsti?
29 ২৯ নোচেদ্ ভিত্তিং কৃৎৱা শেষে যদি সমাপযিতুং ন শক্ষ্যতি,
nōcēd bhittiṁ kr̥tvā śēṣē yadi samāpayituṁ na śakṣyati,
30 ৩০ তর্হি মানুষোযং নিচেতুম্ আরভত সমাপযিতুং নাশক্নোৎ, ইতি ৱ্যাহৃত্য সর্ৱ্ৱে তমুপহসিষ্যন্তি|
tarhi mānuṣōyaṁ nicētum ārabhata samāpayituṁ nāśaknōt, iti vyāhr̥tya sarvvē tamupahasiṣyanti|
31 ৩১ অপরঞ্চ ভিন্নভূপতিনা সহ যুদ্ধং কর্ত্তুম্ উদ্যম্য দশসহস্রাণি সৈন্যানি গৃহীৎৱা ৱিংশতিসহস্রেঃ সৈন্যৈঃ সহিতস্য সমীপৱাসিনঃ সম্মুখং যাতুং শক্ষ্যামি ন ৱেতি প্রথমং উপৱিশ্য ন ৱিচারযতি এতাদৃশো ভূমিপতিঃ কঃ?
aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gr̥hītvā viṁśatisahasrēḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na vēti prathamaṁ upaviśya na vicārayati ētādr̥śō bhūmipatiḥ kaḥ?
32 ৩২ যদি ন শক্নোতি তর্হি রিপাৱতিদূরে তিষ্ঠতি সতি নিজদূতং প্রেষ্য সন্ধিং কর্ত্তুং প্রার্থযেত|
yadi na śaknōti tarhi ripāvatidūrē tiṣṭhati sati nijadūtaṁ prēṣya sandhiṁ karttuṁ prārthayēta|
33 ৩৩ তদ্ৱদ্ যুষ্মাকং মধ্যে যঃ কশ্চিন্ মদর্থং সর্ৱ্ৱস্ৱং হাতুং ন শক্নোতি স মম শিষ্যো ভৱিতুং ন শক্ষ্যতি|
tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|
34 ৩৪ লৱণম্ উত্তমম্ ইতি সত্যং, কিন্তু যদি লৱণস্য লৱণৎৱম্ অপগচ্ছতি তর্হি তৎ কথং স্ৱাদুযুক্তং ভৱিষ্যতি?
lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
35 ৩৫ তদ ভূম্যর্থম্ আলৱালরাশ্যর্থমপি ভদ্রং ন ভৱতি; লোকাস্তদ্ বহিঃ ক্ষিপন্তি| যস্য শ্রোতুং শ্রোত্রে স্তঃ স শৃণোতু|
tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lōkāstad bahiḥ kṣipanti|yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|

< লূকঃ 14 >