< Luka 9 >

1 Wabhakwizya bhala Thenashara, wabhapela owezo na mamlaka agahwefwe pepo bhonti na ponie empongo.
tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rOgAn pratikarttunjca tEbhyaH zaktimAdhipatyanjca dadau|
2 Wabhasontezya bhaulombelele oumwene owa NGOLOBHE na abhaponie empongo.
aparanjca IzvarIyarAjyasya susaMvAdaM prakAzayitum rOgiNAmArOgyaM karttunjca prEraNakAlE tAn jagAda|
3 Wabhabhola, “Mganje hweje ahantu msafari yenyu endesa, wala echola, wala ibumnda, wala ehela wala omo wenye asahabhe na magolole gabhele.
yAtrArthaM yaSTi rvastrapuTakaM bhakSyaM mudrA dvitIyavastram, ESAM kimapi mA gRhlIta|
4 Na enyumba yuyonti yamwayinjila, mkhalaje omwo anzaji omwo.
yUyanjca yannivEzanaM pravizatha nagaratyAgaparyyanataM tannivEzanE tiSThata|
5 Na bhala bhasebhabhakalibizizye, na mfuma mwiboma omwo, kunyuntaji hata mankondi aga mmagaga egenyu abhe ushuda hwabhahale.”
tatra yadi kasyacit purasya lOkA yuSmAkamAtithyaM na kurvvanti tarhi tasmAnnagarAd gamanakAlE tESAM viruddhaM sAkSyArthaM yuSmAkaM padadhUlIH sampAtayata|
6 Bhabhala bhasyongola shila shijiji, bhalombelela izu na abhunie abhantu shila mahali.
atha tE prasthAya sarvvatra susaMvAdaM pracArayituM pIPitAn svasthAn karttunjca grAmESu bhramituM prArEbhirE|
7 Nao Herode, omwene, wovwa enongwa zyonti zyazibhombeshe, wazugumila afwanaje abhantu bhamo bhayanjile eyejo oYohana azyoshele afume afwe,
Etarhi hErOd rAjA yIzOH sarvvakarmmaNAM vArttAM zrutvA bhRzamudvivijE
8 Na bhamo bhagaga oEliya abhoneshe na bhamo, bhagaga bhabhala akuwa abhe mwaha azeyoshele.
yataH kEcidUcuryOhan zmazAnAdudatiSThat| kEcidUcuH, EliyO darzanaM dattavAn; EvamanyalOkA UcuH pUrvvIyaH kazcid bhaviSyadvAdI samutthitaH|
9 Lelo oHerode wayanga, “OYohana, nadumuye itwe eshi wenu ono wehovwa amambo gakwe? Ahanzaga hulole.
kintu hErOduvAca yOhanaH zirO'hamachinadam idAnIM yasyEdRkkarmmaNAM vArttAM prApnOmi sa kaH? atha sa taM draSTum aicchat|
10 Eshi bhala atumwa, nabhawelile bhabholele amambo gonti gabhabombile. wabhega wabhalanabho pa faragha paka piboma limo likwiziwa Bethsadia.
anantaraM prEritAH pratyAgatya yAni yAni karmmANi cakrustAni yIzavE kathayAmAsuH tataH sa tAn baitsaidAnAmakanagarasya vijanaM sthAnaM nItvA guptaM jagAma|
11 Namabongono nabhanya bhalondoleye wabhakari bizya, wabha ayanga nabho enongwa zya umwene owa NGOLOBHE, wabhaponia bhala bhabhali neshida eya pone.
pazcAl lOkAstad viditvA tasya pazcAd yayuH; tataH sa tAn nayan IzvarIyarAjyasya prasaggamuktavAn, yESAM cikitsayA prayOjanam AsIt tAn svasthAn cakAra ca|
12 Na isanyo lyahandile aswe, bhabhalila bhala Athenashara, bhabhola ulaje obongano ili bhabhale hushijiji na mmagondo aga mnshenje bhapaje apagone na evyalye afwanaje epa patihweli pigona wene.”
aparanjca divAvasannE sati dvAdazaziSyA yIzOrantikam Etya kathayAmAsuH, vayamatra prAntarasthAnE tiSThAmaH, tatO nagarANi grAmANi gatvA vAsasthAnAni prApya bhakSyadravyANi krEtuM jananivahaM bhavAn visRjatu|
13 Wabhabhola, “Bhapeli amwe eshalye.”bhayaga” Seti na hantu zaidi eye mabumnda gasanu ne sanaki zibhele kasetibhala tibhakalile abhantu ebhabhonti evyalye.”
tadA sa uvAca, yUyamEva tAn bhEjayadhvaM; tatastE prOcurasmAkaM nikaTE kEvalaM panjca pUpA dvau matsyau ca vidyantE, ataEva sthAnAntaram itvA nimittamEtESAM bhakSyadravyESu na krItESu na bhavati|
14 Afwanaje alume bhali elfu zisanu. Na wabhabhola asambelezewa bhakwe. “Bhakhazi abhantu shikundi shila shikundi bhantu hamsini.
tatra prAyENa panjcasahasrANi puruSA Asan|
15 Bhabhamba esho bhabhakhazya bhonti.
tadA sa ziSyAn jagAda panjcAzat panjcAzajjanaiH paMktIkRtya tAnupavEzayata, tasmAt tE tadanusArENa sarvvalOkAnupavEzayApAsuH|
16 Wega gala amabumnda gasanu na zila esamaki zibhele wenya amwanya humbunguni, wavi sayila, wavimensula wabhapela, asambelezewe bhakwe ili bhabhapele abungano.
tataH sa tAn panjca pUpAn mInadvayanjca gRhItvA svargaM vilOkyEzvaraguNAn kIrttayAnjcakrE bhagktA ca lOkEbhyaH parivESaNArthaM ziSyESu samarpayAmbabhUva|
17 Bhalya bhakuta bhonti, na eshi vila evimensushilo vyavyasageye bhabhongenye evitondo kumi na vibhele.
tataH sarvvE bhuktvA tRptiM gatA avaziSTAnAnjca dvAdaza PallakAn saMjagRhuH|
18 Yabha na putaga hufalagha, amanyiwa bhakwe bhahari pandwemo nawo, wabhabhozya, eshi amabongano ebhabha bhayiga ane neweni?
athaikadA nirjanE ziSyaiH saha prArthanAkAlE tAn papraccha, lOkA mAM kaM vadanti?
19 Bhagalula, bhayanga, “oYohana yahwozya, lelo bhamo bhayiga yo Eliya, nabhamwabho bhayiga mojawapo mwa kuwa abhemwaha azyoshele.”
tatastE prAcuH, tvAM yOhanmajjakaM vadanti; kEcit tvAm EliyaM vadanti, pUrvvakAlikaH kazcid bhaviSyadvAdI zmazAnAd udatiSThad ityapi kEcid vadanti|
20 Wabhabhola, “amwe myiga ane newenu?” OPetro wagalula wayanga, “awe we kristi wa NGOLOBHE.”
tadA sa uvAca, yUyaM mAM kaM vadatha? tataH pitara uktavAn tvam IzvarAbhiSiktaH puruSaH|
21 Wabhasunda, wabhakhana bhagaje hubhole omntu enongwa ezyo,
tadA sa tAn dRPhamAdidEza, kathAmEtAM kasmaicidapi mA kathayata|
22 Wayanga ahwanziwa omwana owa Adamu agaje amalabha aminji nakhanwe na zee na gosi abhe makohani na simbi na gakwe na isiku elya tatu lya zyoshe.
sa punaruvAca, manuSyaputrENa vahuyAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sOvajnjAya hantavyaH kintu tRtIyadivasE zmazAnAt tEnOtthAtavyam|
23 Wabhabhola wonti omntu yeyonti, “Yahwanza ambejezye na ahwikhane yoyo, ahwitweshe ikhobhehanyo lyakwe shila lisiku, andondolezyaje.
aparaM sa sarvvAnuvAca, kazcid yadi mama pazcAd gantuM vAnjchati tarhi sa svaM dAmyatu, dinE dinE kruzaM gRhItvA ca mama pazcAdAgacchatu|
24 Afwanaje omntu yahwanza aponie enafsi yakwe ayiyitezya, na omntu yayitezye enafsi kwajili yane, esho ayiyiponya.
yatO yaH kazcit svaprANAn rirakSiSati sa tAn hArayiSyati, yaH kazcin madarthaM prANAn hArayiSyati sa tAn rakSiSyati|
25 Afwanaje henu habhajiye omntu, azyagaezya mnsi omo zyonti, nkeshe wahwitezya yoyo na hwiyanganuzye?
kazcid yadi sarvvaM jagat prApnOti kintu svaprANAn hArayati svayaM vinazyati ca tarhi tasya kO lAbhaH?
26 Afwanaje shila yayindolela asoni ane na mazu gane, omwana owa Adamu wape ayihulole esoni omntu oyo nayenza no winza wakwe, no wayise no wa malaika abhinza.
puna ryaH kazcin mAM mama vAkyaM vA lajjAspadaM jAnAti manuSyaputrO yadA svasya pituzca pavitrANAM dUtAnAnjca tEjObhiH parivESTita AgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|
27 Nane embabhola elyoli, bhahweli bhabhemeleye epa, ambao sebhayilenga efwa tee hata paka bhaulole oumwe owa NGOLOBHE.”
kintu yuSmAnahaM yathArthaM vadAmi, IzvarIyarAjatvaM na dRSTavA mRtyuM nAsvAdiSyantE, EtAdRzAH kiyantO lOkA atra sthanE'pi daNPAyamAnAH santi|
28 Afume amazu ego zyashilile ensiku nane abhejile oPetro, no Yohana, no Yakobo, wazubha mwigamba ili alabhe.
EtadAkhyAnakathanAt paraM prAyENASTasu dinESu gatESu sa pitaraM yOhanaM yAkUbanjca gRhItvA prArthayituM parvvatamEkaM samArurOha|
29 Yabha katika apute hwakwe esheni, esha hu maso gakwe shagaluhana, na amenda gakwe gabha mazelu gameta meta.
atha tasya prArthanakAlE tasya mukhAkRtiranyarUpA jAtA, tadIyaM vastramujjvalazuklaM jAtaM|
30 Na enya, abhantu bhabhele bhali bhayanga nawo! Bhape yo Musa no Eliya,
aparanjca mUsA EliyazcObhau tEjasvinau dRSTau
31 Bhabhoneshe huwinza. Bhayanga enongwa ezya fwe hwakwe, nayikamilisya hu Yerusalemu.
tau tEna yirUzAlampurE yO mRtyuH sAdhiSyatE tadIyAM kathAM tEna sArddhaM kathayitum ArEbhAtE|
32 OPetro na bhala bhali pandwemo nabho bhali bhalemewe notulo. Lelo nabhadamla, bhalole owinza wakwe nabhala bhabhele bhabhemeleye pandwemo nabho.
tadA pitarAdayaH svasya sagginO nidrayAkRSTA Asan kintu jAgaritvA tasya tEjastEna sArddham uttiSThantau janau ca dadRzuH|
33 Yabha ebho nabhahwibagula nawo, oPetro wabhila oYesu, GOSI, wabhagosi, shinza atee abhepa na tilenganye amahenje gatatu. Shimo shahwiliwa shimo shamusi esha mwabho sha Musa, no Eliya.” Esho ali samenye lyayanga.
atha tayOrubhayO rgamanakAlE pitarO yIzuM babhASE, hE gurO'smAkaM sthAnE'smin sthitiH zubhA, tata EkA tvadarthA, EkA mUsArthA, EkA EliyArthA, iti tisraH kuTyOsmAbhi rnirmmIyantAM, imAM kathAM sa na vivicya kathayAmAsa|
34 Nali ayanga ego, lyafumiye ibhengo lyabhapola izunda bhogopa nabhinji mwibhengo elyo.
aparanjca tadvAkyavadanakAlE payOda Eka Agatya tESAmupari chAyAM cakAra, tatastanmadhyE tayOH pravEzAt tE zazagkirE|
35 Izu lyafumile mwibhengo lyayanga, “Ono mwana wane teule. Wane mwovwaji omwahale.”
tadA tasmAt payOdAd iyamAkAzIyA vANI nirjagAma, mamAyaM priyaH putra Etasya kathAyAM manO nidhatta|
36 Na izu elyo nalyamaliha, Yesu abhoneshe ali mwene, bhape bhapona kati, sebhatangazya hwa mntu ensiku zila lyalyoli lilo gabhagalolile.
iti zabdE jAtE tE yIzumEkAkinaM dadRzuH kintu tE tadAnIM tasya darzanasya vAcamEkAmapi nOktvA manaHsu sthApayAmAsuH|
37 Yabha isiku, elya bhele yakwe nabhiha hwigamba, abugano ogosi watangene nawo.
parE'hani tESu tasmAcchailAd avarUPhESu taM sAkSAt karttuM bahavO lOkA AjagmuH|
38 Na enye, omntu omo katika obongano akholile hwiizu ayanjile, sambilizi, “Ehulabha mwenye omwana wane, afwanaje omwahale mwana wane mwene.
tESAM madhyAd EkO jana uccairuvAca, hE gurO ahaM vinayaM karOmi mama putraM prati kRpAdRSTiM karOtu, mama sa EvaikaH putraH|
39 Na enye ipepo lihukhata wape akhoma ibwago, antele lihupela eshifapa, olu afuma itatafura wa sahuleha ila humalabha ohwikoyola koyola.
bhUtEna dhRtaH san saM prasabhaM cIcchabdaM karOti tanmukhAt phENA nirgacchanti ca, bhUta itthaM vidAryya kliSTvA prAyazastaM na tyajati|
40 Embalabhile asambelezewe bhaho bhamwefe sebhawezizye.”
tasmAt taM bhUtaM tyAjayituM tava ziSyasamIpE nyavEdayaM kintu tE na zEkuH|
41 OYesu wagalula wayanga, “Amwe mshikholo mwase mlinolyeteho, mtejile embakhale nani we nahwejeshelane paka ndii? Rete omwana wa ho epe.”
tadA yIzuravAdIt, rE AvizvAsin vipathagAmin vaMza katikAlAn yuSmAbhiH saha sthAsyAmyahaM yuSmAkam AcaraNAni ca sahiSyE? tava putramihAnaya|
42 Na ali ahubhalila, ipepo lyalagazya pansi. wapela eshifafa, oYesu wadamila ipepo ibhibhi, waponia omwana wawezyezya oYise.
tatastasminnAgatamAtrE bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIzustamamEdhyaM bhUtaM tarjayitvA bAlakaM svasthaM kRtvA tasya pitari samarpayAmAsa|
43 Bhonti bhaswiga nabhaulola ogosi owa NGOLOBHE. Bhape nabhali bhaswiga amambo gonti gabhambile, abhabholele amanyiziwa bhakwe,
Izvarasya mahAzaktim imAM vilOkya sarvvE camaccakruH; itthaM yIzOH sarvvAbhiH kriyAbhiH sarvvairlOkairAzcaryyE manyamAnE sati sa ziSyAn babhASE,
44 “Gakhataji amazu ega mmakutu genyu, ufwanaje omwana owa Adamu abhala akhatwe mmakhono gabhantu.”
kathEyaM yuSmAkaM karNESu pravizatu, manuSyaputrO manuSyANAM karESu samarpayiSyatE|
45 Lelo sebhalimenye izu lila, lyatisilwe hwabhale sebhalimenye, bhahogope hubhozye ofwano gwakwe gwenu izu elyo.
kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|
46 Bhahandile ayungane wenu yabhabhe gosi kati yabho.
tadanantaraM tESAM madhyE kaH zrESThaH kathAmEtAM gRhItvA tE mithO vivAdaM cakruH|
47 Wape oYesu nawamanya esebho ezye moyo gabho, wamwega omwana ododo, wabhaha papepe no mwahale,
tatO yIzustESAM manObhiprAyaM viditvA bAlakamEkaM gRhItvA svasya nikaTE sthApayitvA tAn jagAda,
48 Wabhabhola, “yayonti yabhahuwejelele omwana ono hwitawa lyane anejeleye nene na yoyonti, yabhanejelele ane, abhabhe amwejeleye omwahale yasontezyezyeafwanaje yali mwana miongoni mwenyu mwenti oyo ndiye yo gosi”
yO janO mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prErakasyAtithyaM vidadhAti, yuSmAkaM madhyEyaH svaM sarvvasmAt kSudraM jAnItE sa Eva zrESThO bhaviSyati|
49 OYohana wagalulawabhola, “Bwana, wogosi tilolile omntu afumya ipepo hwitawa lyaho tikhene, afwanaje salongozanyu natee.”
aparanjca yOhan vyAjahAra hE prabhE tava nAmnA bhUtAn tyAjayantaM mAnuSam EkaM dRSTavantO vayaM, kintvasmAkam apazcAd gAmitvAt taM nyaSEdhAm| tadAnIM yIzuruvAca,
50 OYesu wabhola, “Mganje, hukhane afwanaje omwahale ambaye salilne mbibhi natee aliupande owahulite”
taM mA niSEdhata, yatO yO janOsmAkaM na vipakSaH sa EvAsmAkaM sapakSO bhavati|
51 Yabha ensiku, ezya sogole nazyaparamiye afishe, omwahale alanguliye amaso gakwe abhale hu Yerusalemu.
anantaraM tasyArOhaNasamaya upasthitE sa sthiracEtA yirUzAlamaM prati yAtrAM karttuM nizcityAgrE dUtAn prESayAmAsa|
52 Wasontezya abhajumbe atagalile hwita, galila elye maso gakwe, bhabhala bhinjila mshijiji esha bhasamaria ili kulengunyizye mahali.
tasmAt tE gatvA tasya prayOjanIyadravyANi saMgrahItuM zOmirONIyAnAM grAmaM pravivizuH|
53 Lelo akhaya sabhakaribizizye, afanaje shahenyizye amaso gakwe, abhale hu Yerusalemu.
kintu sa yirUzAlamaM nagaraM yAti tatO hEtO rlOkAstasyAtithyaM na cakruH|
54 Asambeleziwa bhakwe oYakobo no Yohana nabhalolile, ego bhayanjile, “GOSI ohwanza tirajizye (neshe oEliya wape shabhombile)?”
ataEva yAkUbyOhanau tasya ziSyau tad dRSTvA jagadatuH, hE prabhO EliyO yathA cakAra tathA vayamapi kiM gagaNAd Agantum EtAn bhasmIkarttunjca vahnimAjnjApayAmaH? bhavAn kimicchati?
55 Wabhagalushila wabhasunda -(wayanga, semmenye eroho yeli hwelewele yamlinayo)
kintu sa mukhaM parAvartya tAn tarjayitvA gaditavAn yuSmAkaM manObhAvaH kaH, iti yUyaM na jAnItha|
56 Apwanaje omwana owa Adamu sega henzele azitezye roho zya bhantu eshi azyaule, bhasogala bhabhala hushijiji esha mwabho.
manujasutO manujAnAM prANAn nAzayituM nAgacchat, kintu rakSitum Agacchat| pazcAd itaragrAmaM tE yayuH|
57 Bhape nabhali bhabala mwidala, omntu omo abholele, “Embahulondolele hwohwonti hwobhale.”
tadanantaraM pathi gamanakAlE jana EkastaM babhASE, hE prabhO bhavAn yatra yAti bhavatA sahAhamapi tatra yAsyAmi|
58 OYesu wabhola, “Embela bhana magwenya, enyonyiabheangani bhane vitele, lelo omwana owa Adamu sali na pagone itwe lyakwa.”
tadAnIM yIzustamuvAca, gOmAyUnAM garttA AsatE, vihAyasIyavihagAnAM nIPAni ca santi, kintu mAnavatanayasya ziraH sthApayituM sthAnaM nAsti|
59 Wabhola owa mwabho, “Ombenjelele.” Wayanga,”GOSI, pele oruhusa nasoti embale esyele oYise wane,”
tataH paraM sa itarajanaM jagAda, tvaM mama pazcAd Ehi; tataH sa uvAca, hE prabhO pUrvvaM pitaraM zmazAnE sthApayituM mAmAdizatu|
60 Wabhala bhaleshe bhabhafwiye, “Bhaseyele naje abhafwe bhebho, eshi awe bhalagaolombelele aumwene owa NGOLOBHE.
tadA yIzuruvAca, mRtA mRtAn zmazAnE sthApayantu kintu tvaM gatvEzvarIyarAjyasya kathAM pracAraya|
61 Omntu owamwabho. “Nantele wabhola, GOSI, embahubhenjezye lelo mpele oruhusa nasoti embalaje abhantu bhapa khaya yane.”
tatOnyaH kathayAmAsa, hE prabhO mayApi bhavataH pazcAd gaMsyatE, kintu pUrvvaM mama nivEzanasya parijanAnAm anumatiM grahItum ahamAdizyai bhavatA|
62 OYesu wabhola umntu, yabheshele okhono gwakwe alima antele wagaluha hwisalo sahwanziwa humwene owa NGOLOBHE.”
tadAnIM yIzustaM prOktavAn, yO janO lAggalE karamarpayitvA pazcAt pazyati sa IzvarIyarAjyaM nArhati|

< Luka 9 >