< Luka 11 >

1 Yabha nali humo humo alabhaga na wamala, omo wasambelezewa bhakwe abhole, “GOSI, umanyizye ate apute neshe shila oYohana shabha manyizizya asambelezewa bhakwe.'
anantaraM sa kasmiMzcit sthAnE prArthayata tatsamAptau satyAM tasyaikaH ziSyastaM jagAda hE prabhO yOhan yathA svaziSyAn prArthayitum upadiSTavAn tathA bhavAnapyasmAn upadizatu|
2 Wabhabhola na mputa, yangaji, semeni, 'Baba, hwetu woli mwanya. Itawa lyaho lisaiwaje. Umwene waho wenze, amapenzi gaho gatimizi waje, epa padunia neshe ohwo amwanya.
tasmAt sa kathayAmAsa, prArthanakAlE yUyam itthaM kathayadhvaM, hE asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svargE yathA tathA pRthivyAmapi tavEcchayA sarvvaM bhavatu|
3 Otipele isiku hwi siku eriziki yetu.
pratyaham asmAkaM prayOjanIyaM bhOjyaM dEhi|
4 Otisajile embibhi zyetu, afwanaje nate ate tibhasajira shila yativisya. Na ogaje ati ponye mmalabha.” (lelo otaule nalo obhibhi)
yathA vayaM sarvvAn aparAdhinaH kSamAmahE tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmanO rakSa|
5 Wabhabhola, “Wenu hwilimwe yali no rafiki, wabhalila nosiku, owe manane na hubhole, Rafiki wane hopele amabumnda gatatu.
pazcAt sOparamapi kathitavAn yadi yuSmAkaM kasyacid bandhustiSThati nizIthE ca tasya samIpaM sa gatvA vadati,
6 Afwanaje orafiki wane afishile hwiline afamile msafari, nane sendi nahantu eshabheshe hwitagalila lyakwe.'
hE bandhO pathika EkO bandhu rmama nivEzanam AyAtaH kintu tasyAtithyaM karttuM mamAntikE kimapi nAsti, ataEva pUpatrayaM mahyam RNaM dEhi;
7 Na ola owa mhati galula ayanje, uganjenja zye, olyango engaliye nate tiganile nashitala ane na bhana bhane, sebwezizya abhoshe aje epele.
tadA sa yadi gRhamadhyAt prativadati mAM mA klizAna, idAnIM dvAraM ruddhaM zayanE mayA saha bAlakAzca tiSThanti tubhyaM dAtum utthAtuM na zaknOmi,
8 Embabhale yaje, ata nkashile bhoha apele afwanaje rafiki wakwe, lele shila shasaleha hulabhe, bhaso gale na hupele, kadli eyehaja yakwe.
tarhi yuSmAnahaM vadAmi, sa yadi mitratayA tasmai kimapi dAtuM nOttiSThati tathApi vAraM vAraM prArthanAta utthApitaH san yasmin tasya prayOjanaM tadEva dAsyati|
9 Nane embabhola, Labhaji, mbhapewe; anzaji, namwe mbhalole, ganezyaje, nemwa mbhahwalwe.
ataH kAraNAt kathayAmi, yAcadhvaM tatO yuSmabhyaM dAsyatE, mRgayadhvaM tata uddEzaM prApsyatha, dvAram Ahata tatO yuSmabhyaM dvAraM mOkSyatE|
10 Afwanaje shila yalabha apewa, wape ya hwanza alola, wape yadaliha ahwaulwa.
yO yAcatE sa prApnOti, yO mRgayatE sa EvOddEzaM prApnOti, yO dvAram Ahanti tadarthaM dvAraM mOcyatE|
11 Eshi wenu hwalimwe, yali Yise wenyuyaje omwana wukwe, nkalabhe ibumnda ahupela iwe
putrENa pUpE yAcitE tasmai pASANaM dadAti vA matsyE yAcitE tasmai sarpaM dadAti
12 au samaki badala ya samaki ahupela enzoha?
vA aNPE yAcitE tasmai vRzcikaM dadAti yuSmAkaM madhyE ka EtAdRzaH pitAstE?
13 Eshi, ekiwa amwe mwemli bhibhi mmenye abhapele abhana bhenyu evintu evinza, eshi oBaba warimwanya sabhazide abhapele opepo ozelu bhala bhabhalabha?”
tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati?
14 Wape ali, ahwefwa ipepo, ibubu. lyabha ipepo nalyepa, ola obubu wayanga, mabongano bhaswiga.
anantaraM yIzunA kasmAccid Ekasmin mUkabhUtE tyAjitE sati sa bhUtatyaktO mAnuSO vAkyaM vaktum ArEbhE; tatO lOkAH sakalA AzcaryyaM mEnirE|
15 Bhamo bhayanga, ahwefwa pepo, Beelzebul, gosi we pepo.
kintu tESAM kEcidUcu rjanOyaM bAlasibUbA arthAd bhUtarAjEna bhUtAn tyAjayati|
16 Bhamo bhalenga bhamwanza ishala yefuma amwanya.
taM parIkSituM kEcid AkAzIyam EkaM cihnaM darzayituM taM prArthayAnjcakrirE|
17 Wape azimenye esebho zyabho, wabhabhola, shila umwene wauvisenye wowo kwa wowo, ubhombeha sheukwa, nekhaya juu yekhaya egwa.
tadA sa tESAM manaHkalpanAM jnjAtvA kathayAmAsa, kasyacid rAjyasya lOkA yadi parasparaM virundhanti tarhi tad rAjyam nazyati; kEcid gRhasthA yadi parasparaM virundhanti tarhi tEpi nazyanti|
18 Eshi nkebhe Oshetani avisenye juu ye nafsi yakwe, umwene wakwa ubhahwemelele wele, afanaje amwe mjile ane ehwefwa mapepo hwa Belzebuli.
tathaiva zaitAnapi svalOkAn yadi viruNaddhi tadA tasya rAjyaM kathaM sthAsyati? bAlasibUbAhaM bhUtAn tyAjayAmi yUyamiti vadatha|
19 Eshi nkashile ane ehwefwa pepo Belzebuli, je abhana bhenu, mbhabhefwe hwananu, afwanaje, ebho bhabhayibhalonga.
yadyahaM bAlasibUbA bhUtAn tyAjayAmi tarhi yuSmAkaM santAnAH kEna tyAjayanti? tasmAt taEva kathAyA EtasyA vicArayitArO bhaviSyanti|
20 Lelo, nkashele ane efumya amapepo hushidole sha Ngolobhe, eshu umwene owa Ngolobhe ubhenzeye.
kintu yadyaham Izvarasya parAkramENa bhUtAn tyAjayAmi tarhi yuSmAkaM nikaTam Izvarasya rAjyamavazyam upatiSThati|
21 Omntu yali namaha ahwipinyile endoso zyakwe, nalinda ekhaya yakwe, evintu evyakwa vilishinza.
balavAn pumAn susajjamAnO yatikAlaM nijATTAlikAM rakSati tatikAlaM tasya dravyaM nirupadravaM tiSThati|
22 Lelo omntu yali namaha ashile omwahale na bhahubhalile nahumene, na hufyole endoso zyakwe zyasobheye, na gabhanye amateka gakwe.
kintu tasmAd adhikabalaH kazcidAgatya yadi taM jayati tarhi yESu zastrAstrESu tasya vizvAsa AsIt tAni sarvvANi hRtvA tasya dravyANi gRhlAti|
23 Omntu ambaye salipandwemo nane, oyo alishinyume nane na omntu yasabhonganya pandwemo nane anyapanya.
ataH kAraNAd yO mama sapakSO na sa vipakSaH, yO mayA saha na saMgRhlAti sa vikirati|
24 Opepo ochafu nafuma hwamntu, ashililila pasepali menze. Ahwanza apatoye sapalela, ayanga.
aparanjca amEdhyabhUtO mAnuSasyAntarnirgatya zuSkasthAnE bhrAntvA vizrAmaM mRgayatE kintu na prApya vadati mama yasmAd gRhAd AgatOhaM punastad gRhaM parAvRtya yAmi|
25 Embayiwelele enyumba yane mwefumele.
tatO gatvA tad gRhaM mArjitaM zObhitanjca dRSTvA
26 Hata nafiha nkawalola eyoselye na yipambe esho abhala ayeje pepe abhamwabho saba bhali bhabhibhi ashile elyahale lyelyo, ginjila na khale omwo, omntu oyo ehali yakwe eya humalisholo ebhambibhi shile eyahwande.
tatkSaNam apagatya svasmAdapi durmmatIn aparAn saptabhUtAn sahAnayati tE ca tadgRhaM pavizya nivasanti| tasmAt tasya manuSyasya prathamadazAtaH zESadazA duHkhatarA bhavati|
27 Yabha nawayanga amazu ego, oshe om katika obongano akholile hwizu lyakwe, wabhola heri evyanda vyavyapepe, na mabhele gohoshile.
asyAH kathAyAH kathanakAlE janatAmadhyasthA kAcinnArI tamuccaiHsvaraM prOvAca, yA yOSit tvAM garbbhE'dhArayat stanyamapAyayacca saiva dhanyA|
28 Lelo omwahale ayanjile, nafu, aheli bhahwovwa izu elya Ngolobhe na likhate.
kintu sOkathayat yE paramEzvarasya kathAM zrutvA tadanurUpam Acaranti taEva dhanyAH|
29 Na mabongano nabhali bhahubhonganila, ahandile ayanje, eshikholo eshi shikholo eshibhibhi. Shihwanza ishala, wala seshayipewa ishara ila ishara eya Yona.
tataH paraM tasyAntikE bahulOkAnAM samAgamE jAtE sa vaktumArEbhE, AdhunikA duSTalOkAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kinjciccihnaM tAn na darzayiSyatE|
30 Eshi, nkasile shila o Yona shari ishara hwa bhaninawi, shesho shayibha omwana owa Adamu hushikholo eshi.
yUnas tu yathA nInivIyalOkAnAM samIpE cihnarUpObhavat tathA vidyamAnalOkAnAm ESAM samIpE manuSyaputrOpi cihnarUpO bhaviSyati|
31 Omalkia owa hukusini ayisogola isiku ilyalongwe pandwemo na bhantu abheshikholo eshi wape aibhalonga aje mnamakosa afatanaje omwahale ahenzele afume ncha ezye ensi ayovwe ehekimu eya Solomoni, na epa pali o gosi ashera Osolomoni.
vicArasamayE idAnIntanalOkAnAM prAtikUlyEna dakSiNadEzIyA rAjnjI prOtthAya tAn dOSiNaH kariSyati, yataH sA rAjnjI sulEmAna upadEzakathAM zrOtuM pRthivyAH sImAta Agacchat kintu pazyata sulEmAnOpi gurutara EkO janO'smin sthAnE vidyatE|
32 Abhantu Bhaninawi bhayemelela isiku elya longwe pandwemo nesikholo eshi bhape bhayishilongu aje shikosile afwanaje abhahale bhasajilwe hundomelelo ezya Yona, nepa pali ogosi ashile o Yona.
aparanjca vicArasamayE nInivIyalOkA api varttamAnakAlikAnAM lOkAnAM vaiparItyEna prOtthAya tAn dOSiNaH kariSyanti, yatO hEtOstE yUnasO vAkyAt cittAni parivarttayAmAsuH kintu pazyata yUnasOtigurutara EkO janO'smin sthAnE vidyatE|
33 Nomo omntu yahwasya okhozyo nabhesha pa pafisishe au pansi pameza, eshi ibhehwa pamwanya eye meza, ili bhabhahwinjila bhalolaje okhozyo.
pradIpaM prajvAlya drONasyAdhaH kutrApi guptasthAnE vA kOpi na sthApayati kintu gRhapravEzibhyO dIptiM dAtaM dIpAdhArOparyyEva sthApayati|
34 Okhozyo olwebele liso. Eshi iliso lyaho nkalibhe shinza, obele gwao gwonti gubhabhelukhozyo. Lelo nkalibhe libhibhi obele gwaho gubhabhe nkisi.
dEhasya pradIpazcakSustasmAdEva cakSu ryadi prasannaM bhavati tarhi tava sarvvazarIraM dIptimad bhaviSyati kintu cakSu ryadi malImasaM tiSThati tarhi sarvvazarIraM sAndhakAraM sthAsyati|
35 Enya eshi olukhozyo lwalimhati yaho osije ogabha nkisi.
asmAt kAraNAt tavAntaHsthaM jyOti ryathAndhakAramayaM na bhavati tadarthE sAvadhAnO bhava|
36 Eshi nkashile okhozyo guzyambanile mubele gwaho gwonti, wala segunesehemu eye nkisi, esho obele gwaho gwonti gubhabhe nokhozyo, nkashile lula okhozyo nkaukhozye obele gwaho gwonti gubhabhe no mwanga.”
yataH zarIrasya kutrApyaMzE sAndhakArE na jAtE sarvvaM yadi dIptimat tiSThati tarhi tubhyaM dIptidAyiprOjjvalan pradIpa iva tava savarvazarIraM dIptimad bhaviSyati|
37 Nali ayanga, o Falisayo omo akwizizye abhale hwamwahale alye ehsalye, winjila, wakhala pa shalye.
EtatkathAyAH kathanakAlE phiruzyEkO bhEjanAya taM nimantrayAmAsa, tataH sa gatvA bhOktum upavivEza|
38 Farisayo oyo nalolile, aswijile afwanaje saganawile sasele alye.
kintu bhOjanAt pUrvvaM nAmAgkSIt Etad dRSTvA sa phiruzyAzcaryyaM mEnE|
39 Ogosi wabhola, “Amwe mwafalisayo mhwozya eshikombo ne sahani wonze lelo mhati yenyu mmemile afyole no ubhibhi.
tadA prabhustaM prOvAca yUyaM phirUzilOkAH pAnapAtrANAM bhOjanapAtrANAnjca bahiH pariSkurutha kintu yuSmAkamanta rdaurAtmyai rduSkriyAbhizca paripUrNaM tiSThati|
40 Amwe mwalema yabhombile evya hwonza seyoyo yabhombile evya mhati antele?
hE sarvvE nirbOdhA yO bahiH sasarja sa Eva kimanta rna sasarja?
41 Ulo fumyaji esadaka vila evya mhati ne enya, vyonti vibhovinza hwilimwe.
tata Eva yuSmAbhirantaHkaraNaM (IzvarAya) nivEdyatAM tasmin kRtE yuSmAkaM sarvvANi zucitAM yAsyanti|
42 Lelo ole wenyu Mwafarisayo, afwatanaje mfumia ezaka za mnanaa ne zebwa na shila vilembe na ohu mleshile amamba age adili na lugane olya Ngolobhe. Mwanziwaga abhombe ego agahwande bla agalishe ego agabhele.
kintu hanta phirUzigaNA yUyaM nyAyam IzvarE prEma ca parityajya pOdinAyA arudAdInAM sarvvESAM zAkAnAnjca dazamAMzAn dattha kintu prathamaM pAlayitvA zESasyAlagghanaM yuSmAkam ucitamAsIt|
43 Ole wenyu Mwafarisayo, afwanaje msongwa akhale hwitagalila elye mabhanza na lamhane msokoni.
hA hA phirUzinO yUyaM bhajanagEhE prOccAsanE ApaNESu ca namaskArESu prIyadhvE|
44 Ole wenyu, afwanaje mlengene na makabuli gasegabhone amago abhantu nabhashilla juu yakwe sebhali nehabari nago.”
vata kapaTinO'dhyApakAH phirUzinazca lOkAyat zmazAnam anupalabhya tadupari gacchanti yUyam tAdRgaprakAzitazmazAnavAd bhavatha|
45 Omntu omo katika abhanasheria wagalula, wabhalola sambelezi, ayanje esho otilajiye ate natee.
tadAnIM vyavasthApakAnAm EkA yIzumavadat, hE upadEzaka vAkyEnEdRzEnAsmAsvapi dOSam ArOpayasi|
46 Wayanga, namwe mbhanasheria, ole wenyu afwanaje mbhatweha abhantu amazigo gasega nyeruha wala amwe bhenyewe semgapalamasya amazigo ego hata huvidole vyenyu shimo.
tataH sa uvAca, hA hA vyavasthApakA yUyam mAnuSANAm upari duHsahyAn bhArAn nyasyatha kintu svayam EkAggulyApi tAn bhArAn na spRzatha|
47 Ole wenyu afwanaje mzenga maziala aga kuwa na ayise bhenyu afwanaje bhabhagojile.
hanta yuSmAkaM pUrvvapuruSA yAn bhaviSyadvAdinO'vadhiSustESAM zmazAnAni yUyaM nirmmAtha|
48 Eshi mshuhudila na zyetishe embombo ezya yise bhenyu, afwanaje bhahale bhabhagojile namwe mbhazenjela amaziala.
tEnaiva yUyaM svapUrvvapuruSANAM karmmANi saMmanyadhvE tadEva sapramANaM kurutha ca, yatastE tAnavadhiSuH yUyaM tESAM zmazAnAni nirmmAtha|
49 Na afwanaje esho ehekima eya Ngolobhe ihayanjila, enya, embasontezye hwabhahale akuwa na tumwa, bhape bhayibhagoga bhamo na bhutanje.
ataEva Izvarasya zAstrE prOktamasti tESAmantikE bhaviSyadvAdinaH prEritAMzca prESayiSyAmi tatastE tESAM kAMzcana haniSyanti kAMzcana tAPazSyinti|
50 Ili hupapwa ene liwahwenze idanda elya kuwa wonti, yehitishe afume azengwe omsingi ogwensi.
EtasmAt kAraNAt hAbilaH zONitapAtamArabhya mandirayajnjavEdyO rmadhyE hatasya sikhariyasya raktapAtaparyyantaM
51 Afume idanda elya Abeli hata idanda elya Zakaria, yagongwilye kati ya pampto eya pashibhanza. Nantele embabhola eyaje ebhahwanzye humpapo ene.
jagataH sRSTimArabhya pRthivyAM bhaviSyadvAdinAM yatiraktapAtA jAtAstatInAm aparAdhadaNPA ESAM varttamAnalOkAnAM bhaviSyanti, yuSmAnahaM nizcitaM vadAmi sarvvE daNPA vaMzasyAsya bhaviSyanti|
52 Ole wenyu amwe mbhana sheria afwanaje muwefwizye efukuro eye marifai mwemwe semwahinji yei nabhala bhabhahinjilaga mbhazubhiye.”
hA hA vyavasthapakA yUyaM jnjAnasya kunjcikAM hRtvA svayaM na praviSTA yE pravESTunjca prayAsinastAnapi pravESTuM vAritavantaH|
53 Nawafuma omwo asimbi na Mafalisayo bhandile husonje shibhibhi na husinjizye humaswali gaminji.
itthaM kathAkathanAd adhyApakAH phirUzinazca satarkAH
54 Bhahuzijila ili bhapata enongwa zya zifuma mwilumu lyakwe.
santastamapavadituM tasya kathAyA dOSaM dharttamicchantO nAnAkhyAnakathanAya taM pravarttayituM kOpayitunjca prArEbhirE|

< Luka 11 >