< Lukas 14 >

1 KADEKADEO ni a kotilong ong nan im en kaun pan Parisär amen, pwen konot ni ran en sapat; a irail masamasan i.
anantaraṁ viśrāmavārē yīśau pradhānasya phirūśinō gr̥hē bhōktuṁ gatavati tē taṁ vīkṣitum ārēbhirē|
2 A kilang, aramas amen mia wasa o, me lisongepo.
tadā jalōdarī tasya sammukhē sthitaḥ|
3 Iesus ap kotin sapeng masani ong saunkawewe o Parisär akan: Me pung, en kakelada ni ran en sapat?
tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavārē svāsthyaṁ karttavyaṁ na vā? tatastē kimapi na pratyūcuḥ|
4 Irail nenenla. I ap kotin sair i, kakelada o kadara wei.
tadā sa taṁ rōgiṇaṁ svasthaṁ kr̥tvā visasarja;
5 Ap kotin sapeng masani ong irail: Is re omail, me na as de kau pupedi ong nan por o, me so pan madang apiada sang ni ran en sapat?
tānuvāca ca yuṣmākaṁ kasyacid garddabhō vr̥ṣabhō vā cēd garttē patati tarhi viśrāmavārē tatkṣaṇaṁ sa kiṁ taṁ nōtthāpayiṣyati?
6 A irail sota kak sapengki i meakot.
tatastē kathāyā ētasyāḥ kimapi prativaktuṁ na śēkuḥ|
7 A kotin masani ong toun kapar karaseras eu, ni a kotin mangi, me re inong iong en mondi ni tapin tepel, masani ong irail:
aparañca pradhānasthānamanōnītatvakaraṇaṁ vilōkya sa nimantritān ētadupadēśakathāṁ jagāda,
8 Koe lao pan luke dong kamadip en kapapaud ren meamen, ender mondi ong leppantam, pwe ele amen, me lapa sang koe lukedor.
tvaṁ vivāhādibhōjyēṣu nimantritaḥ san pradhānasthānē mōpāvēkṣīḥ| tvattō gauravānvitanimantritajana āyātē
9 O me luk uk edo o pil i, pan kodo indai ong uk: Ki ong ol men et deu om! A koe pan namenok kodido ong nan roulap.
nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dēhīti vākyaṁ cēd vakṣyati tarhi tvaṁ saṅkucitō bhūtvā sthāna itarasmin upavēṣṭum udyaṁsyasi|
10 A koe lao paluke, kola mondi ong nan roulap, pwe me luke uk lao pwarado, en indai ong uk: Kompoke pai, kotidato! Koe ari pan kaindand nan pung en ir, me iang uk ni tepel.
asmāt kāraṇādēva tvaṁ nimantritō gatvā'pradhānasthāna upaviśa, tatō nimantrayitāgatya vadiṣyati, hē bandhō prōccasthānaṁ gatvōpaviśa, tathā sati bhōjanōpaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyō bhaviṣyasi|
11 Pwe karos me kin kasapwilada pein i, pan kasapwilidi, o me kin kasapwilidi pein i, pan kasapwilada.
yaḥ kaścit svamunnamayati sa namayiṣyatē, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
12 Ap pil kotin masani ong me lukedo i: Kom lao wiada konot en ni sauas de nin sautik, eder lukedo kompokepa om ko, de ri om akan, de sau om, de men imp om kapwapwa kan, pwe re de pil luke uk, o depuk ong uk.
tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhnē rātrau vā bhōjyē kr̥tē nijabandhugaṇō vā bhrātr̥gaṇō vā jñātigaṇō vā dhanigaṇō vā samīpavāsigaṇō vā ētān na nimantraya, tathā kr̥tē cēt tē tvāṁ nimantrayiṣyanti, tarhi pariśōdhō bhaviṣyati|
13 A ma koe pan wia kamadip, en lukedo me samama o me pali duk kai, o me sikilikil, o me maskun akan.
kintu yadā bhējyaṁ karōṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
14 Koe ari pan meid pai, pwe irail sota pan kak depuk ong uk, a a pan depuk ong uk ni ran o, me pung kan pan maureda.
tata āśiṣaṁ lapsyasē, tēṣu pariśōdhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakālē tvaṁ phalāṁ lapsyasē|
15 A amen ir, me iang ni tepel o lao rongadar mepukat, ap potoan ong i: Meid pai, me pan sak prot nan wein Kot.
anantaraṁ tāṁ kathāṁ niśamya bhōjanōpaviṣṭaḥ kaścit kathayāmāsa, yō jana īśvarasya rājyē bhōktuṁ lapsyatē saēva dhanyaḥ|
16 A a kotin masani ong i: Aramas amen mia, me wiadar kamadip lapalap o luke pena me toto.
tataḥ sa uvāca, kaścit janō rātrau bhējyaṁ kr̥tvā bahūn nimantrayāmāsa|
17 O kadarala na ladu o ni dokan kamadip, pwen kaire kin irail, me pan toun kapar: Komail ukedo, pwe meakaros onoper.
tatō bhōjanasamayē nimantritalōkān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
18 Irail ap wiaki eu ikidiki okotme. Men mas indai ong i: I netiada sap eu, i pan kola kilang; i poeki re om, koe en kadar ia la.
kintu tē sarvva ēkaikaṁ chalaṁ kr̥tvā kṣamāṁ prārthayāñcakrirē| prathamō janaḥ kathayāmāsa, kṣētramēkaṁ krītavānahaṁ tadēva draṣṭuṁ mayā gantavyam, ataēva māṁ kṣantuṁ taṁ nivēdaya|
19 A amen inda: I pwainda kau ol ek, a met i pan kola kilang ir; i poeki re om, koe en kadar ia la.
anyō janaḥ kathayāmāsa, daśavr̥ṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādēva māṁ kṣantuṁ taṁ nivēdaya|
20 A amen inda: I paudeki li amen, i me i sota kak kokila.
aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknōmi|
21 Ladu o ari purodo, kaireki a monsap meakan. Monsap o ap makara kidar indai ong a ladu: Tange wei nani al laud o al tikitik en kanim o wado me samama kan, o me pali duk, o me sikilikil, o me maskun akan.
paścāt sa dāsō gatvā nijaprabhōḥ sākṣāt sarvvavr̥ttāntaṁ nivēdayāmāsa, tatōsau gr̥hapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sannivēśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
22 A ladu o indada: Maing, a wiauier duen omui masan, a deun akai pil mia.
tatō dāsō'vadat, hē prabhō bhavata ājñānusārēṇākriyata tathāpi sthānamasti|
23 Monsap o ap indai ong a ladu: Kakan sili nani al o ni kailan kel akan, papain ir do, pwe im ai en tounla!
tadā prabhuḥ puna rdāsāyākathayat, rājapathān vr̥kṣamūlāni ca yātvā madīyagr̥hapūraṇārthaṁ lōkānāgantuṁ pravarttaya|
24 A i indai ong komail, nan sota amen ren ol oko, me paluke, pan song ai kamadip.
ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamēkōpi mamāsya rātribhōjyasyāsvādaṁ na prāpsyati|
25 A pokon kalaimun idauenla i. I ari saupei ong irail masani:
anantaraṁ bahuṣu lōkēṣu yīśōḥ paścād vrajitēṣu satsu sa vyāghuṭya tēbhyaḥ kathayāmāsa,
26 Meamen kodo re i, ap so maliela sam a, o in a, o a paud, o na seri kan, o ri a ol, o li akan, o pil pein maur a, nan a sota pan kak ai tounpadak.
yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|
27 A meamen so kida a lopu o idauen ia do, a sota pan kak ai tounpadak.
yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sōpi mama śiṣyō bhavituṁ na śakṣyati|
28 Pwe is re omail, me pan kauada im en taulik eu, me sota pan mondi mas ap lamelame duen pwain a, ma a pan kak ong de so?
durganirmmāṇē kativyayō bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya ētanna gaṇayati, yuṣmākaṁ madhya ētādr̥śaḥ kōsti?
29 Pwe a de pasonedi, ap sota kak kanikiela; a karos, me udial, pan kaurureki i,
nōcēd bhittiṁ kr̥tvā śēṣē yadi samāpayituṁ na śakṣyati,
30 Indada: Aramas men et pikikidi kauada im, ap sota kak kanikiela.
tarhi mānuṣōyaṁ nicētum ārabhata samāpayituṁ nāśaknōt, iti vyāhr̥tya sarvvē tamupahasiṣyanti|
31 De is nanmarki o, me pan mauin ong amen nanmarki, me sota pan mondi mas ap lamelame, ma a pan kak kaloekidi aramas nen aramas rianen?
aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gr̥hītvā viṁśatisahasrēḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na vēti prathamaṁ upaviśya na vicārayati ētādr̥śō bhūmipatiḥ kaḥ?
32 A ma so, a pan kadarala men kadar akai, poekipoeki muei mau ni ara non doo pasang.
yadi na śaknōti tarhi ripāvatidūrē tiṣṭhati sati nijadūtaṁ prēṣya sandhiṁ karttuṁ prārthayēta|
33 Nan iduen amen amen komail, me so muei sang meakaros, nan a sota pan kak ai tounpadak.
tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|
34 Sol me mau, a ma sol sarasang, da me a pan kanomanom mau kida?
lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
35 A solar mau ong nan sap, pil so nan pwel, pwe aramas kin kasela. Me salong a mia men rong, i en rong!
tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lōkāstad bahiḥ kṣipanti|yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|

< Lukas 14 >