< رومیان 7 >

ای برادران آیا نمی دانید (زیرا که با عارفین شریعت سخن می‌گویم ) که مادامی که انسان زنده است، شریعت بر وی حکمرانی دارد؟ ۱ 1
हे भ्रातृगण व्यवस्थाविदः प्रति ममेदं निवेदनं। विधिः केवलं यावज्जीवं मानवोपर्य्यधिपतित्वं करोतीति यूयं किं न जानीथ?
زیرا زن منکوحه برحسب شریعت به شوهرزنده بسته است، اما هرگاه شوهرش بمیرد، ازشریعت شوهرش آزاد شود. ۲ 2
यावत्कालं पति र्जीवति तावत्कालम् ऊढा भार्य्या व्यवस्थया तस्मिन् बद्धा तिष्ठति किन्तु यदि पति र्म्रियते तर्हि सा नारी पत्यु र्व्यवस्थातो मुच्यते।
پس مادامی که شوهرش حیات دارد، اگر به مرد دیگر پیوندد، زانیه خوانده می‌شود. لکن هرگاه شوهرش بمیرد، از آن شریعت آزاد است که اگر به شوهری دیگرداده شود، زانیه نباشد. ۳ 3
एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूढापि व्यभिचारिणी न भवति।
بنابراین، ای برادران من، شما نیز بوساطت جسد مسیح برای شریعت مرده شدید تا خود رابه دیگری پیوندید، یعنی با او که از مردگان برخاست، تا بجهت خدا ثمر آوریم. ۴ 4
हे मम भ्रातृगण, ईश्वरनिमित्तं यदस्माकं फलं जायते तदर्थं श्मशानाद् उत्थापितेन पुरुषेण सह युष्माकं विवाहो यद् भवेत् तदर्थं ख्रीष्टस्य शरीरेण यूयं व्यवस्थां प्रति मृतवन्तः।
زیرا وقتی که در جسم بودیم، هوسهای گناهانی که ازشریعت بود، در اعضای ما عمل می‌کرد تا بجهت موت ثمر آوریم. ۵ 5
यतोऽस्माकं शारीरिकाचरणसमये मरणनिमित्तं फलम् उत्पादयितुं व्यवस्थया दूषितः पापाभिलाषोऽस्माकम् अङ्गेषु जीवन् आसीत्।
اما الحال چون برای آن چیزی که در آن بسته بودیم مردیم، از شریعت آزاد شدیم، بحدی که در تازگی روح بندگی می‌کنیم نه در کهنگی حرف. ۶ 6
किन्तु तदा यस्या व्यवस्थाया वशे आस्महि साम्प्रतं तां प्रति मृतत्वाद् वयं तस्या अधीनत्वात् मुक्ता इति हेतोरीश्वरोऽस्माभिः पुरातनलिखितानुसारात् न सेवितव्यः किन्तु नवीनस्वभावेनैव सेवितव्यः
پس چه گوییم؟ آیا شریعت گناه است؟ حاشا! بلکه گناه را جز به شریعت ندانستیم. زیراکه شهوت را نمی دانستم، اگر شریعت نمی گفت که طمع مورز. ۷ 7
तर्हि वयं किं ब्रूमः? व्यवस्था किं पापजनिका भवति? नेत्थं भवतु। व्यवस्थाम् अविद्यमानायां पापं किम् इत्यहं नावेदं; किञ्च लोभं मा कार्षीरिति चेद् व्यवस्थाग्रन्थे लिखितं नाभविष्यत् तर्हि लोभः किम्भूतस्तदहं नाज्ञास्यं।
لکن گناه از حکم فرصت جسته، هر قسم طمع را در من پدید آورد، زیرا بدون شریعت گناه مرده است. ۸ 8
किन्तु व्यवस्थया पापं छिद्रं प्राप्यास्माकम् अन्तः सर्व्वविधं कुत्सिताभिलाषम् अजनयत्; यतो व्यवस्थायाम् अविद्यमानायां पापं मृतं।
و من از قبل بدون شریعت زنده می‌بودم؛ لکن چون حکم آمد، گناه زنده گشت و من مردم. ۹ 9
अपरं पूर्व्वं व्यवस्थायाम् अविद्यमानायाम् अहम् अजीवं ततः परम् आज्ञायाम् उपस्थितायाम् पापम् अजीवत् तदाहम् अम्रिये।
و آن حکمی که برای حیات بود، همان مرا باعث موت گردید. ۱۰ 10
इत्थं सति जीवननिमित्ता याज्ञा सा मम मृत्युजनिकाभवत्।
زیراگناه از حکم فرصت یافته، مرا فریب داد و به آن مرا کشت. ۱۱ 11
यतः पापं छिद्रं प्राप्य व्यवस्थितादेशेन मां वञ्चयित्वा तेन माम् अहन्।
خلاصه شریعت مقدس است و حکم مقدس و عادل و نیکو. ۱۲ 12
अतएव व्यवस्था पवित्रा, आदेशश्च पवित्रो न्याय्यो हितकारी च भवति।
پس آیا نیکویی برای من موت گردید؟ حاشا! بلکه گناه، تا گناه بودنش ظاهر شود. بوسیله نیکویی برای من باعث مرگ شد تا آنکه گناه به‌سبب حکم بغایت خبیث شود. ۱۳ 13
तर्हि यत् स्वयं हितकृत् तत् किं मम मृत्युजनकम् अभवत्? नेत्थं भवतु; किन्तु पापं यत् पातकमिव प्रकाशते तथा निदेशेन पापं यदतीव पातकमिव प्रकाशते तदर्थं हितोपायेन मम मरणम् अजनयत्।
زیرا می‌دانیم که شریعت روحانی است، لکن من جسمانی و زیر گناه فروخته شده هستم، ۱۴ 14
व्यवस्थात्मबोधिकेति वयं जानीमः किन्त्वहं शारीरताचारी पापस्य क्रीतकिङ्करो विद्ये।
که آنچه می‌کنم نمی دانم زیرا آنچه می‌خواهم نمی کنم بلکه کاری را که از آن نفرت دارم بجامی آورم. ۱۵ 15
यतो यत् कर्म्म करोमि तत् मम मनोऽभिमतं नहि; अपरं यन् मम मनोऽभिमतं तन्न करोमि किन्तु यद् ऋतीये तत् करोमि।
پس هرگاه کاری را که نمی خواهم به‌جا می‌آورم، شریعت را تصدیق می‌کنم که نیکوست. ۱۶ 16
तथात्वे यन् ममानभिमतं तद् यदि करोमि तर्हि व्यवस्था सूत्तमेति स्वीकरोमि।
و الحال من دیگر فاعل آن نیستم بلکه آن گناهی که در من ساکن است. ۱۷ 17
अतएव सम्प्रति तत् कर्म्म मया क्रियत इति नहि किन्तु मम शरीरस्थेन पापेनैव क्रियते।
زیرامی دانم که در من یعنی در جسدم هیچ نیکویی ساکن نیست، زیرا که اراده در من حاضر است اماصورت نیکو کردن نی. ۱۸ 18
यतो मयि, अर्थतो मम शरीरे, किमप्युत्तमं न वसति, एतद् अहं जानामि; ममेच्छुकतायां तिष्ठन्त्यामप्यहम् उत्तमकर्म्मसाधने समर्थो न भवामि।
زیرا آن نیکویی را که می‌خواهم نمی کنم، بلکه بدی را که نمی خواهم می‌کنم. ۱۹ 19
यतो यामुत्तमां क्रियां कर्त्तुमहं वाञ्छामि तां न करोमि किन्तु यत् कुत्सितं कर्म्म कर्त्तुम् अनिच्छुकोऽस्मि तदेव करोमि।
پس چون آنچه را نمی خواهم می‌کنم، من دیگر فاعل آن نیستم بلکه گناه که در من ساکن است. ۲۰ 20
अतएव यद्यत् कर्म्म कर्त्तुं ममेच्छा न भवति तद् यदि करोमि तर्हि तत् मया न क्रियते, ममान्तर्वर्त्तिना पापेनैव क्रियते।
لهذا این شریعت را می‌یابم که وقتی که می‌خواهم نیکویی کنم بدی نزد من حاضر است. ۲۱ 21
भद्रं कर्त्तुम् इच्छुकं मां यो ऽभद्रं कर्त्तुं प्रवर्त्तयति तादृशं स्वभावमेकं मयि पश्यामि।
زیرا برحسب انسانیت باطنی به شریعت خداخشنودم. ۲۲ 22
अहम् आन्तरिकपुरुषेणेश्वरव्यवस्थायां सन्तुष्ट आसे;
لکن شریعتی دیگر در اعضای خودمی بینم که با شریعت ذهن من منازعه می‌کند و مرااسیر می‌سازد به آن شریعت گناه که در اعضای من است. ۲۳ 23
किन्तु तद्विपरीतं युध्यन्तं तदन्यमेकं स्वभावं मदीयाङ्गस्थितं प्रपश्यामि, स मदीयाङ्गस्थितपापस्वभावस्यायत्तं मां कर्त्तुं चेष्टते।
وای بر من که مرد شقی‌ای هستم! کیست که مرا از جسم این موت رهایی بخشد؟ ۲۴ 24
हा हा योऽहं दुर्भाग्यो मनुजस्तं माम् एतस्मान् मृताच्छरीरात् को निस्तारयिष्यति?
خدا راشکر می‌کنم بوساطت خداوند ما عیسی مسیح. خلاصه اینکه من به ذهن خود شریعت خدا رابندگی می‌کنم و اما به جسم خود شریعت گناه را. ۲۵ 25
अस्माकं प्रभुणा यीशुख्रीष्टेन निस्तारयितारम् ईश्वरं धन्यं वदामि। अतएव शरीरेण पापव्यवस्थाया मनसा तु ईश्वरव्यवस्थायाः सेवनं करोमि।

< رومیان 7 >