< مکاشفهٔ یوحنا 16 >

و آوازی بلند شنیدم که از میان قدس به آن هفت فرشته می‌گوید که «بروید، هفت پیاله غضب خدا را بر زمین بریزید.» ۱ 1
tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa ēṣa mahāravō mayāśrāvi, yūyaṁ gatvā tēbhyaḥ saptakaṁsēbhya īśvarasya krōdhaṁ pr̥thivyāṁ srāvayata|
و اولی رفته، پیاله خود را بر زمین ریخت ودمل زشت و بد بر مردمانی که نشان وحش دارندو صورت او را می‌پرستند، بیرون آمد. ۲ 2
tataḥ prathamō dūtō gatvā svakaṁsē yadyad avidyata tat pr̥thivyām asrāvayat tasmāt paśōḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīrēṣu vyathājanakā duṣṭavraṇā abhavan|
و دومین پیاله خود را به دریا ریخت که آن به خون مثل خون مرده مبدل گشت و هر نفس زنده از چیزهایی که در دریا بود بمرد. ۳ 3
tataḥ paraṁ dvitīyō dūtaḥ svakaṁsē yadyad avidyata tat samudrē 'srāvayat tēna sa kuṇapasthaśōṇitarūpyabhavat samudrē sthitāśca sarvvē prāṇinō mr̥tyuṁ gatāḥ|
و سومین پیاله خود را در نهرها و چشمه های آب ریخت و خون شد. ۴ 4
aparaṁ tr̥tīyō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇēṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ tōyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|
و فرشته آبها را شنیدم که می‌گوید: عادلی تو که هستی و بودی‌ای قدوس، زیرا که چنین حکم کردی، ۵ 5
varttamānaśca bhūtaśca bhaviṣyaṁśca paramēśvaraḥ| tvamēva nyāyyakārī yad ētādr̥k tvaṁ vyacārayaḥ|
چونکه خون مقدسین و انبیا را ریختند و بدیشان خون دادی که بنوشند زیرا که مستحقند.» ۶ 6
bhaviṣyadvādisādhūnāṁ raktaṁ tairēva pātitaṁ| śōṇitaṁ tvantu tēbhyō 'dāstatpānaṁ tēṣu yujyatē||
و شنیدم که مذبح می‌گوید: «ای خداوند، خدای قادرمطلق، داوریهای تو حق و عدل است.» ۷ 7
anantaraṁ vēdītō bhāṣamāṇasya kasyacid ayaṁ ravō mayā śrutaḥ, hē paraśvara satyaṁ tat hē sarvvaśaktiman prabhō| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ||
و چهارمین، پیاله خود را بر آفتاب ریخت؛ وبه آن داده شد که مردم را به آتش بسوزاند. ۸ 8
anantaraṁ caturthō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ sūryyē 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi|
ومردم به حرارت شدید سوخته شدند و به اسم آن خدا که بر این بلایا قدرت دارد، کفر گفتند و توبه نکردند تا او را تمجید نمایند. ۹ 9
tēna manuṣyā mahātāpēna tāpitāstēṣāṁ daṇḍānām ādhipatyaviśiṣṭasyēśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|
و پنجمین، پیاله خود را بر تخت وحش ریخت و مملکت او تاریک گشت و زبانهای خودرا از درد می‌گزیدند، ۱۰ 10
tataḥ paraṁ pañcamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ paśōḥ siṁhāsanē 'srāvayat tēna tasya rāṣṭraṁ timirācchannam abhavat lōkāśca vēdanākāraṇāt svarasanā adaṁdaśyata|
و به خدای آسمان به‌سبب دردها و دملهای خود کفر می‌گفتند و ازاعمال خود توبه نکردند. ۱۱ 11
svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|
و ششمین، پیاله خود را بر نهر عظیم فرات ریخت و آبش خشکید تا راه پادشاهانی که ازمشرق آفتاب می‌آیند، مهیا شود. ۱۲ 12
tataḥ paraṁ ṣaṣṭhō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ pharātākhyō mahānadē 'srāvayat tēna sūryyōdayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya tōyāni paryyaśuṣyan|
و دیدم که ازدهان اژدها و از دهان وحش و از دهان نبی کاذب، سه روح خبیث چون وزغها بیرون می‌آیند. ۱۳ 13
anantaraṁ nāgasya vadanāt paśō rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayō 'śucaya ātmānō mayā dr̥ṣṭāstē maṇḍūkākārāḥ|
زیرا که آنها ارواح دیوها هستند که معجزات ظاهر می‌سازند و بر پادشاهان تمام ربع مسکون خروج می‌کنند تا ایشان را برای جنگ آن روزعظیم خدای قادر مطلق فراهم آورند. ۱۴ 14
ta āścaryyakarmmakāriṇō bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādinē yēna yuddhēna bhavitavyaṁ tatkr̥tē kr̥tsrajagatō rājñāḥ saṁgrahītuṁ tēṣāṁ sannidhiṁ nirgacchanti|
«اینک چون دزد می‌آیم! خوشابحال کسی‌که بیدار شده، رخت خود را نگاه دارد، مباداعریان راه رود و رسوایی او را ببینند.» ۱۵ 15
aparam ibribhāṣayā harmmagiddōnāmakasthanē tē saṅgr̥hītāḥ|
و ایشان را به موضعی که آن را در عبرانی حارمجدون می‌خوانند، فراهم آوردند. ۱۶ 16
paśyāhaṁ cairavad āgacchāmi yō janaḥ prabuddhastiṣṭhati yathā ca nagnaḥ san na paryyaṭati tasya lajjā ca yathā dr̥śyā na bhavati tathā svavāsāṁsi rakṣati sa dhanyaḥ|
و هفتمین، پیاله خود را بر هوا ریخت وآوازی بلند از میان قدس آسمان از تخت بدرآمده، گفت که «تمام شد.» ۱۷ 17
tataḥ paraṁ saptamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvam ākāśē 'srāvayat tēna svargīyamandiramadhyasthasiṁhāsanāt mahāravō 'yaṁ nirgataḥ samāptirabhavaditi|
و برقها و صداها ورعدها حادث گردید و زلزله‌ای عظیم شد آن چنانکه از حین آفرینش انسان بر زمین زلزله‌ای به این شدت و عظمت نشده بود. ۱۸ 18
tadanantaraṁ taḍitō ravāḥ stanitāni cābhavan, yasmin kālē ca pr̥thivyāṁ manuṣyāḥ sr̥ṣṭāstam ārabhya yādr̥ṅmahābhūmikampaḥ kadāpi nābhavat tādr̥g bhūkampō 'bhavat|
و شهر بزرگ به سه قسم منقسم گشت و بلدان امت‌ها خراب شدو بابل بزرگ در حضور خدا بیاد آمد تا پیاله خمرغضب آلود خشم خود را بدو دهد. ۱۹ 19
tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil cēśvarēṇa svakīyapracaṇḍakōpamadirāpātradānārthaṁ saṁsmr̥tā|
و هرجزیره گریخت و کوهها نایاب گشت، ۲۰ 20
dvīpāśca palāyitā girayaścāntahitāḥ|
و تگرگ بزرگ که گویا به وزن یک من بود، از آسمان برمردم بارید و مردم به‌سبب صدمه تگرگ، خدا راکفر گفتند زیرا که صدمه‌اش بینهایت سخت بود. ۲۱ 21
gaganamaṇḍalācca manuṣyāṇām uparyyēkaikadrōṇaparimitaśilānāṁ mahāvr̥ṣṭirabhavat tacchilāvr̥ṣṭēḥ klēśāt manuṣyā īśvaram anindam yatastajjātaḥ klēśō 'tīva mahān|

< مکاشفهٔ یوحنا 16 >