< دوم قرنتیان 13 >

این مرتبه سوم نزد شما می‌آیم. به گواهی دو سه شاهد، هر سخن ثابت خواهد شد. ۱ 1
etatt. rtiiyavaaram aha. m yu. smatsamiipa. m gacchaami tena sarvvaa kathaa dvayostrayaa. naa. m vaa saak. si. naa. m mukhena ni"sce. syate|
پیش گفتم و پیش می‌گویم که گویادفعه دوم حاضر بوده‌ام، هرچند الان غایب هستم، آنانی را که قبل از این گناه کردند و همه دیگران را که اگر بازآیم، مسامحه نخواهم نمود. ۲ 2
puurvva. m ye k. rtapaapaastebhyo. anyebhya"sca sarvvebhyo mayaa puurvva. m kathita. m, punarapi vidyamaanenevedaaniim avidyamaanena mayaa kathyate, yadaa punaraagami. syaami tadaaha. m na k. sami. sye|
چونکه دلیل مسیح را که در من سخن می‌گویدمی جویید که او نزد شما ضعیف نیست بلکه درشما تواناست. ۳ 3
khrii. s.to mayaa kathaa. m kathayatyetasya pramaa. na. m yuuya. m m. rgayadhve, sa tu yu. smaan prati durbbalo nahi kintu sabala eva|
زیرا هرگاه از ضعف مصلوب گشت، لیکن از قوت خدا زیست می‌کند. چونکه ما نیز در وی ضعیف هستیم، لیکن با او از قوت خدا که به سوی شما است، زیست خواهیم کرد. ۴ 4
yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama. h, tathaapi yu. smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi. syaama. h|
خود را امتحان کنید که در ایمان هستید یا نه. خود را باز‌یافت کنید. آیا خود را نمی شناسید که عیسی مسیح در شما است اگر مردود نیستید؟ ۵ 5
ato yuuya. m vi"svaasayuktaa aadhve na veti j naatumaatmapariik. saa. m kurudhva. m svaanevaanusandhatta| yii"su. h khrii. s.to yu. smanmadhye vidyate svaanadhi tat ki. m na pratijaaniitha? tasmin avidyamaane yuuya. m ni. spramaa. naa bhavatha|
اما امیدوارم که خواهید دانست که ما مردودنیستیم. ۶ 6
kintu vaya. m ni. spramaa. naa na bhavaama iti yu. smaabhi rbhotsyate tatra mama pratyaa"saa jaayate|
و از خدا مسالت می‌کنم که شما هیچ بدی نکنید، نه تا ظاهر شود که ما مقبول هستیم، بلکه تا شما نیکویی کرده باشید، هرچند ما گویامردود باشیم. ۷ 7
yuuya. m kimapi kutsita. m karmma yanna kurutha tadaham ii"svaramuddi"sya praarthaye| vaya. m yat praamaa. nikaa iva prakaa"saamahe tadartha. m tat praarthayaamaha iti nahi, kintu yuuya. m yat sadaacaara. m kurutha vaya nca ni. spramaa. naa iva bhavaamastadartha. m|
زیرا که هیچ نمی توانیم به خلاف راستی عمل نماییم بلکه برای راستی. ۸ 8
yata. h satyataayaa vipak. sataa. m karttu. m vaya. m na samarthaa. h kintu satyataayaa. h saahaayya. m karttumeva|
وشادمانیم وقتی که ما ناتوانیم و شما توانایید. و نیزبرای این دعا می‌کنیم که شما کامل شوید. ۹ 9
vaya. m yadaa durbbalaa bhavaamastadaa yu. smaan sabalaan d. r.s. tvaanandaamo yu. smaaka. m siddhatva. m praarthayaamahe ca|
ازاینجهت این را در غیاب می‌نویسم تا هنگامی که حاضر شوم، سختی نکنم بحسب آن قدرتی که خداوند بجهت بنا نه برای خرابی به من داده است. ۱۰ 10
ato heto. h prabhu ryu. smaaka. m vinaa"saaya nahi kintu ni. s.thaayai yat saamarthyam asmabhya. m dattavaan tena yad upasthitikaale kaa. thinya. m mayaacaritavya. m na bhavet tadartham anupasthitena mayaa sarvvaa. nyetaani likhyante|
خلاصه‌ای برادران شاد باشید؛ کامل شوید؛ تسلی پذیرید؛ یک رای و با سلامتی بوده باشید و خدای محبت و سلامتی با شما خواهدبود. ۱۱ 11
he bhraatara. h, "se. se vadaami yuuyam aanandata siddhaa bhavata paraspara. m prabodhayata, ekamanaso bhavata pra. nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu. smaaka. m sahaayo bhuuyaat|
یکدیگر را به بوسه مقدسانه تحیت نمایید. ۱۲ 12
yuuya. m pavitracumbanena paraspara. m namaskurudhva. m|
جمیع مقدسان به شما سلام می‌رسانند. ۱۳ 13
pavitralokaa. h sarvve yu. smaan namanti|
فیض عیسی خداوند و محبت خدا وشرکت روح‌القدس با جمیع شما باد. آمین. ۱۴ 14
prabho ryii"sukhrii. s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu. smaan prati bhuuyaat| tathaastu|

< دوم قرنتیان 13 >