< اول پطرس 3 >

همچنین‌ای زنان، شوهران خود را اطاعت نمایید تا اگر بعضی نیز مطیع کلام نشوند، سیرت زنان، ایشان را بدون کلام دریابد، ۱ 1
he yoṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kecid vākye viśvāsino na santi tarhi
چونکه سیرت طاهر و خداترس شما را بینند. ۲ 2
te vināvākyaṁ yoṣitām ācāreṇārthatasteṣāṁ pratyakṣeṇa yuṣmākaṁ sabhayasatītvācāreṇākraṣṭuṁ śakṣyante|
و شما رازینت ظاهری نباشد، از بافتن موی و متحلی شدن به طلا و پوشیدن لباس، ۳ 3
aparaṁ keśaracanayā svarṇālaṅkāradhāraṇona paricchadaparidhānena vā yuṣmākaṁ vāhyabhūṣā na bhavatu,
بلکه انسانیت باطنی قلبی در لباس غیر فاسد روح حلیم و آرام که نزدخدا گرانبهاست. ۴ 4
kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnena yukto gupta āntarikamānava eva|
زیرا بدینگونه زنان مقدسه درسابق نیز که متوکل به خدا بودند، خویشتن رازینت می‌نمودند و شوهران خود را اطاعت می‌کردند. ۵ 5
yataḥ pūrvvakāle yāḥ pavitrastriya īśvare pratyāśāmakurvvan tā api tādṛśīmeva bhūṣāṁ dhārayantyo nijasvāmināṁ vaśyā abhavan|
مانند ساره که ابراهیم را مطیع می‌بودو او را آقا می‌خواند و شما دختران او شده‌اید، اگر نیکویی کنید و از هیچ خوف ترسان نشوید. ۶ 6
tathaiva sārā ibrāhīmo vaśyā satī taṁ patimākhyātavatī yūyañca yadi sadācāriṇyo bhavatha vyākulatayā ca bhītā na bhavatha tarhi tasyāḥ kanyā ādhve|
و همچنین‌ای شوهران، با فطانت با ایشان زیست کنید، چون با ظروف ضعیف تر زنانه، وایشان را محترم دارید چون با شما وارث فیض حیات نیز هستند تا دعاهای شما بازداشته نشود. ۷ 7
he puruṣāḥ, yūyaṁ jñānato durbbalatarabhājanairiva yoṣidbhiḥ sahavāsaṁ kuruta, ekasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na ced yuṣmākaṁ prārthanānāṁ bādhā janiṣyate|
خلاصه همه شما یکرای و همدرد و برادردوست و مشفق و فروتن باشید. ۸ 8
viśeṣato yūyaṁ sarvva ekamanasaḥ paraduḥkhai rduḥkhitā bhrātṛpramiṇaḥ kṛpāvantaḥ prītibhāvāśca bhavata|
و بدی بعوض بدی و دشنام بعوض دشنام مدهید، بلکه برعکس برکت بطلبید زیرا که می‌دانید برای این خوانده شده‌اید تا وارث برکت شوید. ۹ 9
aniṣṭasya pariśodhenāniṣṭaṁ nindāyā vā pariśodhena nindāṁ na kurvvanta āśiṣaṁ datta yato yūyam āśiradhikāriṇo bhavitumāhūtā iti jānītha|
زیرا «هرکه می‌خواهد حیات را دوست دارد و ایام نیکو بیند، زبان خود را از بدی و لبهای خود را از فریب گفتن باز بدارد؛ ۱۰ 10
aparañca, jīvane prīyamāṇo yaḥ sudināni didṛkṣate| pāpāt jihvāṁ mṛṣāvākyāt svādharau sa nivarttayet|
از بدی اعراض نماید و نیکویی رابه‌جا آورد؛ سلامتی را بطلبد و آن را تعاقب نماید. ۱۱ 11
sa tyajed duṣṭatāmārgaṁ satkriyāñca samācaret| mṛgayāṇaśca śāntiṁ sa nityamevānudhāvatu|
از آنرو که چشمان خداوند بر عادلان است وگوشهای او به سوی دعای ایشان، لکن روی خداوند بر بدکاران است.» ۱۲ 12
locane parameśasyonmīlite dhārmmikān prati| prārthanāyāḥ kṛte teṣāḥ tacchrotre sugame sadā| krodhāsyañca pareśasya kadācāriṣu varttate|
و اگر برای نیکویی غیور هستید، کیست که به شما ضرری برساند؟ ۱۳ 13
aparaṁ yadi yūyam uttamasyānugāmino bhavatha tarhi ko yuṣmān hiṁsiṣyate?
بلکه هرگاه برای عدالت زحمت کشیدید، خوشابحال شما. پس ازخوف ایشان ترسان و مضطرب مشوید. ۱۴ 14
yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| teṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|
بلکه خداوند مسیح را در دل خود تقدیس نمایید وپیوسته مستعد باشید تا هرکه سبب امیدی را که دارید از شما بپرسد، او را جواب دهید، لیکن باحلم و ترس. ۱۵ 15
manobhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pṛcchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|
و ضمیر خود را نیکو بدارید تاآنانی که بر سیرت نیکوی شما در مسیح طعن می‌زنند، در همان چیزی که شما را بد می‌گویندخجالت کشند، ۱۶ 16
ye ca khrīṣṭadharmme yuṣmākaṁ sadācāraṁ dūṣayanti te duṣkarmmakāriṇāmiva yuṣmākam apavādena yat lajjitā bhaveyustadarthaṁ yuṣmākam uttamaḥ saṁvedo bhavatu|
زیرا اگر اراده خدا چنین است، نیکوکار بودن و زحمت کشیدن، بهتر است ازبدکردار بودن. ۱۷ 17
īśvarasyābhimatād yadi yuṣmābhiḥ kleśaḥ soḍhavyastarhi sadācāribhiḥ kleśasahanaṁ varaṁ na ca kadācāribhiḥ|
زیرا که مسیح نیز برای گناهان یک بار زحمت کشید، یعنی عادلی برای ظالمان، تا ما را نزد خدا بیاورد؛ در حالیکه بحسب جسم مرد، لکن بحسب روح زنده گشت، ۱۸ 18
yasmād īśvarasya sannidhim asmān ānetum adhārmmikāṇāṁ vinimayena dhārmmikaḥ khrīṣṭo 'pyekakṛtvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhe māritaḥ kintvātmanaḥ sambandhe puna rjīvito 'bhavat|
و به آن روح نیز رفت و موعظه نمود به ارواحی که درزندان بودند، ۱۹ 19
tatsambandhe ca sa yātrāṁ vidhāya kārābaddhānām ātmanāṁ samīpe vākyaṁ ghoṣitavān|
که سابق نافرمانبردار بودندهنگامی که حلم خدا در ایام نوح انتظار می‌کشید، وقتی که کشتی بنا می‌شد، که در آن جماعتی قلیل یعنی هشت نفر به آب نجات یافتند، ۲۰ 20
purā nohasya samaye yāvat poto niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā te'nājñāgrāhiṇo'bhavan| tena potonālpe'rthād aṣṭāveva prāṇinastoyam uttīrṇāḥ|
که نمونه آن یعنی تعمید اکنون ما را نجات می‌بخشد (نه دور کردن کثافت جسم بلکه امتحان ضمیر صالح به سوی خدا) بواسطه برخاستن عیسی مسیح، ۲۱ 21
tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyottamasaṁvedasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānenedānīm asmān uttārayati,
که به آسمان رفت و بدست راست خدا است وفرشتگان و قدرتها و قوات مطیع او شده‌اند. ۲۲ 22
yataḥ sa svargaṁ gatveśvarasya dakṣiṇe vidyate svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|

< اول پطرس 3 >

A Dove is Sent Forth from the Ark
A Dove is Sent Forth from the Ark