< 1 Korintierne 6 >

1 Våger nogen av eder, når han har sak mot sin næste, da å søke dom hos de urettferdige og ikke hos de hellige?
yuṣmākamēkasya janasyāparēṇa saha vivādē jātē sa pavitralōkai rvicāramakārayan kim adhārmmikalōkai rvicārayituṁ prōtsahatē?
2 Eller vet I ikke at de hellige skal dømme verden? og dersom verden blir dømt ved eder, er I da uverdige til å dømme i de ringeste saker?
jagatō'pi vicāraṇaṁ pavitralōkaiḥ kāriṣyata ētad yūyaṁ kiṁ na jānītha? atō jagad yadi yuṣmābhi rvicārayitavyaṁ tarhi kṣudratamavicārēṣu yūyaṁ kimasamarthāḥ?
3 Vet I ikke at vi skal dømme engler? hvor meget mere da i timelige ting!
dūtā apyasmābhi rvicārayiṣyanta iti kiṁ na jānītha? ata aihikaviṣayāḥ kim asmābhi rna vicārayitavyā bhavēyuḥ?
4 Når I da har saker om timelige ting, så setter I dem til dommere som ikke aktes for noget i menigheten!
aihikaviṣayasya vicārē yuṣmābhiḥ karttavyē yē lōkāḥ samitau kṣudratamāsta ēva niyujyantāṁ|
5 Til skam for eder sier jeg det. Så finnes det da ikke nogen vis mann iblandt eder, ikke en eneste én, som kan skille tretten for sin bror?
ahaṁ yuṣmān trapayitumicchan vadāmi yr̥ṣmanmadhyē kimēkō'pi manuṣyastādr̥g buddhimānnahi yō bhrātr̥vivādavicāraṇē samarthaḥ syāt?
6 men bror fører sak mot bror, og det for vantros domstol!
kiñcaikō bhrātā bhrātrānyēna kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadatē? yaṣmanmadhyē vivādā vidyanta ētadapi yuṣmākaṁ dōṣaḥ|
7 Det er jo i det hele allerede et tap for eder at I har saker mot hverandre. Hvorfor lider I ikke heller urett? hvorfor tåler I ikke heller skade?
yūyaṁ kutō'nyāyasahanaṁ kṣatisahanaṁ vā śrēyō na manyadhvē?
8 Men I gjør urett og skade, og det mot brødre!
kintu yūyamapi bhrātr̥nēva pratyanyāyaṁ kṣatiñca kurutha kimētat?
9 Eller vet I ikke at de som gjør urett, ikke skal arve Guds rike? Far ikke vill! Hverken horkarler eller avgudsdyrkere eller ekteskapsbrytere eller bløtaktige eller de som synder mot naturen,
īśvarasya rājyē'nyāyakāriṇāṁ lōkānāmadhikārō nāstyētad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, yē vyabhicāriṇō dēvārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā
10 eller tyver eller havesyke eller drankere eller baktalere eller røvere skal arve Guds rike.
lōbhinō madyapā nindakā upadrāviṇō vā ta īśvarasya rājyabhāginō na bhaviṣyanti|
11 Og således var det med somme av eder; men I har latt eder avtvette, I er blitt helliget, I er blitt rettferdiggjort i den Herre Jesu navn og i vår Guds Ånd.
yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|
12 Jeg har lov til alt - men ikke alt gagner; jeg har lov til alt - men jeg skal ikke la noget få makten over mig.
madarthaṁ sarvvaṁ dravyam apratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ|madarthaṁ sarvvamapratiṣiddhaṁ tathāpyahaṁ kasyāpi dravyasya vaśīkr̥tō na bhaviṣyāmi|
13 Maten er for buken, og buken for maten; og Gud skal gjøre ende på dem begge. Men legemet er ikke for hor, men for Herren, og Herren for legemet;
udarāya bhakṣyāṇi bhakṣyēbhyaścōdaraṁ, kintu bhakṣyōdarē īśvarēṇa nāśayiṣyētē; aparaṁ dēhō na vyabhicārāya kintu prabhavē prabhuśca dēhāya|
14 og Gud har opvakt Herren og skal også opvekke oss ved sin kraft.
yaścēśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati|
15 Vet I ikke at eders legemer er Kristi lemmer? skal jeg da ta Kristi lemmer og gjøre dem til en skjøges lemmer? Langt derifra!
yuṣmākaṁ yāni śarīrāṇi tāni khrīṣṭasyāṅgānīti kiṁ yūyaṁ na jānītha? ataḥ khrīṣṭasya yānyaṅgāni tāni mayāpahr̥tya vēśyāyā aṅgāni kiṁ kāriṣyantē? tanna bhavatu|
16 Eller vet I ikke at den som holder sig til skjøgen, er ett legeme med henne? For det er sagt: De to skal være ett kjød.
yaḥ kaścid vēśyāyām āsajyatē sa tayā sahaikadēhō bhavati kiṁ yūyamētanna jānītha? yatō likhitamāstē, yathā, tau dvau janāvēkāṅgau bhaviṣyataḥ|
17 Men den som holder sig til Herren, er én ånd med ham.
mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|
18 Fly hor! Enhver synd som et menneske kan gjøre, er utenfor legemet; men den som driver hor, synder mot sitt eget legeme.
mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|
19 Eller vet I ikke at eders legeme er et tempel for den Hellige Ånd, som bor i eder, og som I har fra Gud, og at I ikke hører eder selv til?
yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyēśvarāllabdhasya pavitrasyātmanō mandirāṇi yūyañca svēṣāṁ svāminō nādhvē kimētad yuṣmābhi rna jñāyatē?
20 for I er dyrt kjøpt. Ær da Gud i eders legeme!
yūyaṁ mūlyēna krītā atō vapurmanōbhyām īśvarō yuṣmābhiḥ pūjyatāṁ yata īśvara ēva tayōḥ svāmī|

< 1 Korintierne 6 >