< Marko 5 >

1 Baisi upande wenge wa bahari, munkoa wa Gerasi.
atha tU sindhupAraM gatvA giderIyapradeza upatasthuH|
2 Palyo Yesu kapita nngalaba, mundu mwenye mminya lilalo aisi kuoma mmakaburi.
naukAto nirgatamAtrAd apavitrabhUtagrasta ekaH zmazAnAdetya taM sAkSAc cakAra|
3 undu oyo atami kumakaburi. ntopo mundu wakunkato ya zaidi, ntopo hata kwa minyororo.
sa zmazAne'vAtsIt kopi taM zRGkhalena badvvA sthApayituM nAzaknot|
4 Atabikwe minyololo siku yanyansima. Aukutwi nyororo ni pingu zatekwike. Ntopo hata yumo abi na ngupu ya kunsinda.
janairvAraM nigaDaiH zRGkhalaizca sa baddhopi zRGkhalAnyAkRSya mocitavAn nigaDAni ca bhaMktvA khaNDaM khaNDaM kRtavAn kopi taM vazIkarttuM na zazaka|
5 kilo ni mutwe nkati abi kumakaburi ni mmilema, kalela ni kuipapwana mwene ni mawe.
divAnizaM sadA parvvataM zmazAnaJca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn|
6 Palyo ambweni Yesu kutalu kumbutukia, ni kuinama kulonge yake.
sa yIzuM dUrAt pazyanneva dhAvan taM praNanAma ucairuvaMzcovAca,
7 Klela kwa sauti ngolo, “upala nkutendii kele, Yesu, mwana wa Nnongo wa kunani muno? Nando kusihi kwa mwene Nnongo, kana unitese”.
he sarvvoparisthezvaraputra yIzo bhavatA saha me kaH sambandhaH? ahaM tvAmIzvareNa zApaye mAM mA yAtaya|
8 Kwa kuwa ate kunkokeya, nkote mundu oyo, wenga roho nchafu”.
yato yIzustaM kathitavAn re apavitrabhUta, asmAnnarAd bahirnirgaccha|
9 Kanlokiya, “wenga lina lyako wanyai?” Ni ywembe kan'yangwa, “lina lyango Legion, mwalo tubi twabingi”.
atha sa taM pRSTavAn kinte nAma? tena pratyuktaM vayamaneke 'smastato'smannAma bAhinI|
10 Kan'yopa tena na tena kana abapeleke kunnza ya mkoa.
tatosmAn dezAnna preSayeti te taM prArthayanta|
11 Ngobe banyansiba kabaliswa kunani ya nnema,
tadAnIM parvvataM nikaSA bRhan varAhavrajazcarannAsIt|
12 Kaban'yopa kabakoya, “Tutume kwa ngobe, tuyingi nkati yabe”.
tasmAd bhUtA vinayena jagaduH, amuM varAhavrajam Azrayitum asmAn prahiNu|
13 Hivyo kabaelekeya, roho wachafu abobapai kaba yingia nkati ya ngobe, kababutukia pae ya nnema mpaka baharini, karibu ngobe elfu niibele batumbukii mmase.
yIzunAnujJAtAste'pavitrabhUtA bahirniryAya varAhavrajaM prAvizan tataH sarvve varAhA vastutastu prAyodvisahasrasaMGkhyakAH kaTakena mahAjavAd dhAvantaH sindhau prANAn jahuH|
14 Bale babi kabaasubga babutwike kuyenda kupiya taarifa ya sakipi kulyo kunnema. bandu banyansima bapi kuyenda kulola eso kipite.
tasmAd varAhapAlakAH palAyamAnAH pure grAme ca tadvArttaM kathayAJcakruH| tadA lokA ghaTitaM tatkAryyaM draSTuM bahirjagmuH
15 Baise kwa Yesu na kum'bona mundu asanganikiwe ni nsela abi nilijeshi atami pae, awaliywe, na abi kuhali yake ya samani ni bembe kaba yogopa.
yIzoH sannidhiM gatvA taM bhUtagrastam arthAd bAhinIbhUtagrastaM naraM savastraM sacetanaM samupaviSTaJca dRSTvA bibhyuH|
16 Balwo babweni eso kipite kwa mundu asanganikiwe ni nsela kabakokeya eso kipite kwabe ni ngobe iyeya.
tato dRSTatatkAryyalokAstasya bhUtagrastanarasya varAhavrajasyApi tAM dhaTanAM varNayAmAsuH|
17 Ni bembe kabankokeya aboke kumkoa wabe.
tataste svasImAto bahirgantuM yIzuM vinetumArebhire|
18 Kayingiya nngalaba, mundu abi ni nsela kumutwe kaampala baboke bote pamwepe ni ywembe.
atha tasya naukArohaNakAle sa bhUtamukto nA yIzunA saha sthAtuM prArthayate;
19 Kakana kuboka nake, lakini kambakiya yenda akasako na kwa bandu bako, na ubakokeye aakutendii Nngwana ni rehma akupayi.
kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAM samIpaM gRhaJca gaccha prabhustvayi kRpAM kRtvA yAni karmmANi kRtavAn tAni tAn jJApaya|
20 Eyo aboi ni kutumbua kutangaza mambo makolo ayatei Yesu kwake Dekapoli, kila mundu ate kunganya.
ataH sa prasthAya yIzunA kRtaM tatsarvvAzcaryyaM karmma dikApalideze pracArayituM prArabdhavAn tataH sarvve lokA AzcaryyaM menire|
21 Wakati Yesu alokike tena upande wanyaibele, nngalaba, bandu banyansima baisi kunteteleka abi mmbwega ya bahari.
anantaraM yIzau nAvA punaranyapAra uttIrNe sindhutaTe ca tiSThati sati tatsamIpe bahulokAnAM samAgamo'bhUt|
22 Na yumo kiongozi wa sinagogi akemwa Yairo, aisi, ya kummona, atomwokia mmagolo.
aparaM yAyIr nAmnA kazcid bhajanagRhasyAdhipa Agatya taM dRSTvaiva caraNayoH patitvA bahu nivedya kathitavAn;
23 Kampembeya Ni kumpembeya, kakoya “manango nnwawa mbeyambe awaa” Nandokuyopa uise ubeke maboko gako kana awee ni apone.
mama kanyA mRtaprAyAbhUd ato bhavAnetya tadArogyAya tasyA gAtre hastam arpayatu tenaiva sA jIviSyati|
24 Eyomaboi pamwepe ni bandu banyansima kabaakota karibu kabanteteleka.
tadA yIzustena saha calitaH kintu tatpazcAd bahulokAzcalitvA tAdgAtre patitAH|
25 Kwabi ni nnwawa damu yake yapii kwa miaka kumi ni ibele.
atha dvAdazavarSANi pradararogeNa
26 Akundike masaka muno pae ya ang'anga banyansima aatomii kila kilebe abinaso, Ata eyo apatike kwaa nafuu kati ate yongeya bai.
zIrNA cikitsakAnAM nAnAcikitsAbhizca duHkhaM bhuktavatI ca sarvvasvaM vyayitvApi nArogyaM prAptA ca punarapi pIDitAsIcca
27 Ayowine habari kuhusu Yesu, eyo aisi Ni kiogo yake kantyanga nkipenga say bandu, kakamua ngobo yake.
yA strI sA yIzo rvArttAM prApya manasAkathayat yadyahaM tasya vastramAtra spraSTuM labheyaM tadA rogahInA bhaviSyAmi|
28 kwa kuwa akoiye “mana ngamuibile ngobo yake napona.
atohetoH sA lokAraNyamadhye tatpazcAdAgatya tasya vastraM pasparza|
29 kunkamuwa bai, damu yalei kupita, na yowine yega yake yaponi aboi mmasaka.
tenaiva tatkSaNaM tasyA raktasrotaH zuSkaM svayaM tasmAd rogAnmuktA ityapi dehe'nubhUtA|
30 da go go Yesu atangake nkati yake mwene ngupu yampii. kaatendebuka kolyo ni kolyo nkipenga asa bandu kaalokiya, “nyai angamwi ngobo yango?”
atha svasmAt zakti rnirgatA yIzuretanmanasA jJAtvA lokanivahaM prati mukhaM vyAvRtya pRSTavAn kena madvastraM spRSTaM?
31 Benepunzi bake kabankokeya, “ubona kipenga seno kikutetelike, ukoya nyai atekukamwa?”
tatastasya ziSyA UcuH bhavato vapuSi lokAH saMgharSanti tad dRSTvA kena madvastraM spRSTamiti kutaH kathayati?
32 Yesu aloi kono ni kono kulola nyai atei yeno.
kintu kena tat karmma kRtaM tad draSTuM yIzuzcaturdizo dRSTavAn|
33 Nnwawa atangike eso kipii, ateyogopa ni kulendema. Aisi nikutomboloka kulonge yake nikunkokeya kila kilebe.
tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAteti jJAtvAgatya tatsammukhe patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa|
34 Kankokeya, “we nnwawa imani yako ikutei ube wa nkoto. yenda kwa amani ni mabinye gako gaboka.
tadAnIM yIzustAM gaditavAn, he kanye tava pratItistvAm arogAmakarot tvaM kSemeNa vraja svarogAnmuktA ca tiSTha|
35 Kalongela, baisi bandu kuoma kwa kiongozi wa sinagogi, kabakoya, “Mwana'go nnwawa awile. Mwalwakele kulyendelya kunkundiya masaka mwalimu?”
itivAkyavadanakAle bhajanagRhAdhipasya nivezanAl lokA etyAdhipaM babhASire tava kanyA mRtA tasmAd guruM punaH kutaH kliznAsi?
36 Yesu ayowine eso bakikoyage kam'bakiya kiongozi wa masinagogi “Kan n'yogope mwamini bai”.
kintu yIzustad vAkyaM zrutvaiva bhajanagRhAdhipaM gaditavAn mA bhaiSIH kevalaM vizvAsihi|
37 Akani kulongwana ni mundu ywenge isipokuwa Petro, Yakobo, ni Yohana, nnunage Yakobo.
atha pitaro yAkUb tadbhrAtA yohan ca etAn vinA kamapi svapazcAd yAtuM nAnvamanyata|
38 Baisi ukaya kw3a kiongo wa sinagogi ni ywembe am'bwenikiya, kulela muno ni kuomboleza.
tasya bhajanagRhAdhipasya nivezanasamIpam Agatya kalahaM bahurodanaM vilApaJca kurvvato lokAn dadarza|
39 Apo ayingi ukaya kabakokeya, mwalwakele mwando nung'unika ni kulela? mwana ana waa kwaa agonzike”.
tasmAn nivezanaM pravizya proktavAn yUyaM kuta itthaM kalahaM rodanaJca kurutha? kanyA na mRtA nidrAti|
40 Kabamuheka, ywembe kaba mpiya panza kabantola tate mundu ni mao mundu ni balyo bai pamwepe ni ywembwe, kabayingia nnyumba omo abii mwana.
tasmAtte tamupajahasuH kintu yIzuH sarvvAna bahiSkRtya kanyAyAH pitarau svasaGginazca gRhItvA yatra kanyAsIt tat sthAnaM praviSTavAn|
41 Katola luboko lwa mwana ni kunkokeya, “Talitha koum.” ambayo ni kukoya.”
atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASe TAlIthA kUmI, arthato he kanye tvamuttiSTha ityAjJApayAmi|
42 Ghafla mwana mwenza yumuka” Mwana ayumwike ni utyanga (kubaa abi ni miaka komi ni ibele). ni gafla kabayingiwa ni nkanganyo nkolo.
tunaiva tatkSaNaM sA dvAdazavarSavayaskA kanyA potthAya calitumArebhe, itaH sarvve mahAvismayaM gatAH|
43 Kabaamulu kwa ngupu ngolo ntopo mundu yeyote kupaswa kulitanga liyaulyo. Na kabakokeya bampaye kilalyo mwana mwenza.
tata etasyai kiJcit khAdyaM datteti kathayitvA etatkarmma kamapi na jJApayateti dRDhamAdiSTavAn|

< Marko 5 >