< Lioka 14 >

1 Teo t’ie nizilik’ añ’anjomba’ ty mpiamo beim-Pariseoo hikama ami’ty Sabotse, le fonga nikirok’ aze.
anantaraṁ viśrāmavārē yīśau pradhānasya phirūśinō gr̥hē bhōktuṁ gatavati tē taṁ vīkṣitum ārēbhirē|
2 Aa hehe te añatrefa’e eo t’indaty voa ty trinike.
tadā jalōdarī tasya sammukhē sthitaḥ|
3 Le hoe ty ontane’ Iesoà amo mpahay Hàkeo naho amo Fariseoo: No’ i Hake hao ty mampijangañe ami’ty Sabotse?
tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavārē svāsthyaṁ karttavyaṁ na vā? tatastē kimapi na pratyūcuḥ|
4 Nianjiñe avao iereo, aa le rinambe’e naho jinanga’e, vaho nampiavote’e.
tadā sa taṁ rōgiṇaṁ svasthaṁ kr̥tvā visasarja;
5 Le hoe re tam’ iereo: Ia ama’ areo naho tafajoroboñ’ an-kadaha ao ty birì’e ndra ty añombe’e, ro tsy hañakatse aze aniany ami’ty andro Sabata?
tānuvāca ca yuṣmākaṁ kasyacid garddabhō vr̥ṣabhō vā cēd garttē patati tarhi viśrāmavārē tatkṣaṇaṁ sa kiṁ taṁ nōtthāpayiṣyati?
6 Aa le tampets’ eñoeño iereo amy hoe zay.
tatastē kathāyā ētasyāḥ kimapi prativaktuṁ na śēkuḥ|
7 Ie nirendre’e o nambarañe nifatri­fatry hitsotsèfotse aolo eio, le nirazañe’e ty hoe:
aparañca pradhānasthānamanōnītatvakaraṇaṁ vilōkya sa nimantritān ētadupadēśakathāṁ jagāda,
8 Naho eo ty mañambara azo homb’ añ’enga vao añe, ko mi­tso­retak’ aolo ey, ke ampihovae’e ty aman-kasy mandikoatse azo;
tvaṁ vivāhādibhōjyēṣu nimantritaḥ san pradhānasthānē mōpāvēkṣīḥ| tvattō gauravānvitanimantritajana āyātē
9 ie amy zay, ho saon­tsie’ i nampihova anahareo roey ty hoe: Ampiambesaro t’indaty toy, le an-tsalatse ty hinankanankaña’o mb’ am-boho ao.
nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dēhīti vākyaṁ cēd vakṣyati tarhi tvaṁ saṅkucitō bhūtvā sthāna itarasmin upavēṣṭum udyaṁsyasi|
10 Aa naho ambaràñe, miambesara amo èpakeo, ie avy i nitaoñe azoy, le hanoa’e ty hoe: O rañetse, mionjona mb’aolo ey; le hanan-kasin-drehe añatrefa’ o miharo fiambesatse mikama ama’oo.
asmāt kāraṇādēva tvaṁ nimantritō gatvā'pradhānasthāna upaviśa, tatō nimantrayitāgatya vadiṣyati, hē bandhō prōccasthānaṁ gatvōpaviśa, tathā sati bhōjanōpaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyō bhaviṣyasi|
11 Harèke ty mitrotroaboke, vaho haonjoñe ty mirèke.
yaḥ kaścit svamunnamayati sa namayiṣyatē, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
12 Hoe ka re amy nañambara azey: Ie mañalankañe fikama antoandro ndra hariva, ko mikanjy o rañe’oo, ndra o roahalahi’oo, ndra o longo’oo, ndra o mpañaleale marine azoo, tsy mone hambara’ iereo ka, le ho vinale i azoy.
tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhnē rātrau vā bhōjyē kr̥tē nijabandhugaṇō vā bhrātr̥gaṇō vā jñātigaṇō vā dhanigaṇō vā samīpavāsigaṇō vā ētān na nimantraya, tathā kr̥tē cēt tē tvāṁ nimantrayiṣyanti, tarhi pariśōdhō bhaviṣyati|
13 F’ ihe manao takataka, koiho o rarakeo, o komboo, o kepekeo vaho o goao.
kintu yadā bhējyaṁ karōṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
14 Le ho soatata rehe amy t’ie tsy hahavale. Hondroheñe ami’ty fivañon-ko velo’ o vantañeo i azoy.
tata āśiṣaṁ lapsyasē, tēṣu pariśōdhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakālē tvaṁ phalāṁ lapsyasē|
15 Ie nahajanjiñe zay ty niambesatse nitrao-pikama ama’e le hoe ty asa’e ama’e: Soatata ze hikama amy Fifehean’ Añaharey.
anantaraṁ tāṁ kathāṁ niśamya bhōjanōpaviṣṭaḥ kaścit kathayāmāsa, yō jana īśvarasya rājyē bhōktuṁ lapsyatē saēva dhanyaḥ|
16 Le hoe ty natoi’e: Teo t’indaty nañalankañe sabadidake naho nikoike maro,
tataḥ sa uvāca, kaścit janō rātrau bhējyaṁ kr̥tvā bahūn nimantrayāmāsa|
17 ie tendreke i sabadidakey le nampihitrife’e mpitoroñe hanao ty hoe amo nañambarà’eo: Antao fa hene hinalankañe.
tatō bhōjanasamayē nimantritalōkān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
18 Fe, songa nihalaly fihankañañe. Hoe ty valoha’e: Fa nivily tane raho le tsi-mete tsy homb’eo hañente aze, aa le mihalaly t’ie hitotse ama’o hey.
kintu tē sarvva ēkaikaṁ chalaṁ kr̥tvā kṣamāṁ prārthayāñcakrirē| prathamō janaḥ kathayāmāsa, kṣētramēkaṁ krītavānahaṁ tadēva draṣṭuṁ mayā gantavyam, ataēva māṁ kṣantuṁ taṁ nivēdaya|
19 Hoe ka ty raike: Nikalo katràka folo raho le hihitrike hibiribiry iareo. Iantofo koahe o halalikoo.
anyō janaḥ kathayāmāsa, daśavr̥ṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādēva māṁ kṣantuṁ taṁ nivēdaya|
20 Hoe ka ty raike: Nañenga-vao raho, le tsy eo ty hombako mb’eo.
aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknōmi|
21 Aa le nimpoly i mpito­roñey vaho hene natalili’e amy talè’ey. Viñetse amy zao i talen’ anjombay le hoe ty asa’e amy mpitoroñey: Masikà, akia mb’an-damoke mb’eo naho mb’ añ’ oloñolo’ o tanàñeo mb’eo le ampihovao mb’etoa o rarakeo, o kepekeo, o feio vaho o komboo.
paścāt sa dāsō gatvā nijaprabhōḥ sākṣāt sarvvavr̥ttāntaṁ nivēdayāmāsa, tatōsau gr̥hapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sannivēśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
22 Le hoe i mpitoroñey: O Rañandria, kila heneke i nandilia’oy, fa mbe malalake.
tatō dāsō'vadat, hē prabhō bhavata ājñānusārēṇākriyata tathāpi sthānamasti|
23 Le hoe i beiy amy mpitoro’ey: Akia mb’an-dalañe mb’eo, naho mb’amo lalan-tsilekeo vaho fonga aziro himoake hahàtseke ty trañoko.
tadā prabhuḥ puna rdāsāyākathayat, rājapathān vr̥kṣamūlāni ca yātvā madīyagr̥hapūraṇārthaṁ lōkānāgantuṁ pravarttaya|
24 Taroñeko te ndra raik’ am’ ondaty nikoihekoo tsy hitsòpek’ o ahandrokoo.
ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamēkōpi mamāsya rātribhōjyasyāsvādaṁ na prāpsyati|
25 Havorontsan-dahialeñe ty nindre fañavelo am’ Iesoà. Ie nitolike, le nanoa’e ty hoe:
anantaraṁ bahuṣu lōkēṣu yīśōḥ paścād vrajitēṣu satsu sa vyāghuṭya tēbhyaḥ kathayāmāsa,
26 Naho eo ty miheo amako fa tsy mahafary rae naho rene naho valy naho anake naho raha­lahy naho rahavave, eka, toe ty fiai’e, le tsy mete ho mpiamako.
yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|
27 Tsy noko ho mpiamako ka ze tsy mitarazo ty hatae ajale’e naho manonjohy ahy.
yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sōpi mama śiṣyō bhavituṁ na śakṣyati|
28 Aa vaho ia ama’ areo, naho mañoreñe fitalakesañ’ abo, ro tsy hitoboke hey hañereñere ty ho vili’e, hahaoniñe ke ho fonitse,
durganirmmāṇē kativyayō bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya ētanna gaṇayati, yuṣmākaṁ madhya ētādr̥śaḥ kōsti?
29 ke, ie napeta’e o mananta’eo naho tsy nahafonitse, le ho kizahe’ ze hisamba,
nōcēd bhittiṁ kr̥tvā śēṣē yadi samāpayituṁ na śakṣyati,
30 ami’ty hoe: Namototse nañoreñe indatiy fe tsy nahafonitse.
tarhi mānuṣōyaṁ nicētum ārabhata samāpayituṁ nāśaknōt, iti vyāhr̥tya sarvvē tamupahasiṣyanti|
31 Ia ka ty mpanjaka, hialy ami’ty mpanjaka hafa, ro tsy hitoboke hey hisafiry, hera, ami’ty rai-ale re ro haharebake ty aman-droe-ale?
aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gr̥hītvā viṁśatisahasrēḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na vēti prathamaṁ upaviśya na vicārayati ētādr̥śō bhūmipatiḥ kaḥ?
32 Aa naho tsie, ie mbe añe ro hañitrifeñe ty hipay filongoañe ama’e.
yadi na śaknōti tarhi ripāvatidūrē tiṣṭhati sati nijadūtaṁ prēṣya sandhiṁ karttuṁ prārthayēta|
33 Aa le tsy lefe ho mpiamako ka t’ie tsy songa mahafoe ze hene fanaña’e.
tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|
34 Soa o sirao; f’ie nàmoñe, inon-ka ty hahareizan-tave aze?
lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
35 Tsy mañeva o taneo ndra i zolokey zay, fa hariañe avao. Ze aman-dravembia hijanjiñe, Mijanjiña.
tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lōkāstad bahiḥ kṣipanti|yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|

< Lioka 14 >