< Jaņa Atklāsmes Grāmata 20 >

1 Un es redzēju eņģeli nokāpjam no debesīm, tam bija bezdibeņa atslēgas un lielas ķēdes savā rokā. (Abyssos g12)
tataḥ paraṁ svargād avarohan eko dūto mayā dṛṣṭastasya kare ramātalasya kuñjikā mahāśṛṅkhalañcaikaṁ tiṣṭhataḥ| (Abyssos g12)
2 Un viņš sagrāba to pūķi, to veco čūsku, tas ir velns un sātans, un to saistīja tūkstoš gadus.
aparaṁ nāgo 'rthataḥ yo vṛddhaḥ sarpo 'pavādakaḥ śayatānaścāsti tameva dhṛtvā varṣasahasraṁ yāvad baddhavān|
3 Un viņš to iemeta bezdibenī un aizslēdza un uzlika zieģeli virsū, ka tas tos ļaudis vairs nepieviltu, tiekams tūkstoš gadi būtu pabeigti, un pēc tiem viņam būs vaļā tapt mazu brīdi. (Abyssos g12)
aparaṁ rasātale taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavet tāvad bhinnajātīyāstena puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mocanena bhavitavyaṁ| (Abyssos g12)
4 Un es redzēju goda krēslus, un uz tiem apsēdās, un šiem tapa dots tiesu spriest, un es redzēju to dvēseles, kam Jēzus liecības un Dieva vārda dēļ galva bija nocirsta un kas nebija pielūguši nedz to zvēru nedz viņa bildi un nebija pieņēmuši to zīmi pie savas pieres un pie savas rokas; un tie dzīvoja un valdīja līdz ar Kristu tūkstoš gadus.
anantaraṁ mayā siṁhāsanāni dṛṣṭāni tatra ye janā upāviśan tebhyo vicārabhāro 'dīyata; anantaraṁ yīśoḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yeṣāṁ śiraśchedanaṁ kṛtaṁ paśostadīyapratimāyā vā pūjā yai rna kṛtā bhāle kare vā kalaṅko 'pi na dhṛtasteṣām ātmāno 'pi mayā dṛṣṭāḥ, te prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭena sārddhaṁ rājatvamakurvvan|
5 Bet tie citi mirušie netapa atkal dzīvi, tiekams tūkstoš gadi bija pabeigti; šī ir tā pirmā augšāmcelšanās.
kintvavaśiṣṭā mṛtajanāstasya varṣasahasrasya samāpteḥ pūrvvaṁ jīvanaṁ na prāpan|
6 Svētīgs un svēts, kam ir daļa pie tās pirmās augšāmcelšanās! Par šiem tai otrai nāvei varas nav, bet tie būs Dieva un Kristus priesteri un valdīs līdz ar Viņu tūkstoš gadus.
eṣā prathamotthitiḥ| yaḥ kaścit prathamāyā utthiteraṁśī sa dhanyaḥ pavitraśca| teṣu dvitīyamṛtyoḥ ko 'pyadhikāro nāsti ta īśvarasya khrīṣṭasya ca yājakā bhaviṣyanti varṣasahasraṁ yāvat tena saha rājatvaṁ kariṣyanti ca|
7 Un kad tie tūkstoš gadi būs pabeigti, tad sātans no sava cietuma taps atraisīts,
varṣasahasre samāpte śayatānaḥ svakārāto mokṣyate|
8 Un izies vilt tās tautas, kas tanīs četros zemes stūros, to Gogu un Magogu, tos sapulcināt karā; šo pulks ir kā jūras smiltis.
tataḥ sa pṛthivyāścaturdikṣu sthitān sarvvajātīyān viśeṣato jūjākhyān mājūjākhyāṁśca sāmudrasikatāvad bahusaṁkhyakān janān bhramayitvā yuddhārthaṁ saṁgrahītuṁ nirgamiṣyati|
9 Un tie nāca uz zemes klajumu un visapkārt apstāja to svēto lēģeri un to mīļo pilsētu, un uguns krita no Dieva no debess un tos aprija.
tataste medinyāḥ prasthenāgatya pavitralokānāṁ durgaṁ priyatamāṁ nagarīñca veṣṭitavantaḥ kintvīśvareṇa nikṣipto 'gnirākāśāt patitvā tān khāditavān|
10 Un velns, kas tos pievīla, tapa iemests tai uguns un sēra zaņķī, kur tas zvērs ir un tas viltīgais pravietis, un tie taps mocīti dienām naktīm mūžīgi mūžam. (aiōn g165, Limnē Pyr g3041 g4442)
teṣāṁ bhramayitā ca śayatāno vahnigandhakayo rhrade 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat te divāniśaṁ yātanāṁ bhokṣyante| (aiōn g165, Limnē Pyr g3041 g4442)
11 Un es redzēju lielu baltu godības krēslu un To, kas uz tā sēdēja, no Viņa vaiga zeme un debess bēga, un vieta tiem netapa atrasta.
tataḥ śuklam ekaṁ mahāsiṁhāsanaṁ mayā dṛṣṭaṁ tadupaviṣṭo 'pi dṛṣṭastasya vadanāntikād bhūnabhomaṇḍale palāyetāṁ punastābhyāṁ sthānaṁ na labdhaṁ|
12 Un es redzēju tos mirušos, mazos un lielos stāvam Dieva priekšā, un tās grāmatas tapa atvērtas; un cita grāmata tapa atvērta, kas ir tā dzīvības grāmata. Un tie mirušie tapa tiesāti pēc tiem rakstiem tais grāmatās, pēc viņu darbiem.
aparaṁ kṣudrā mahāntaśca sarvve mṛtā mayā dṛṣṭāḥ, te siṁhāsanasyāntike 'tiṣṭhan granthāśca vyastīryyanta jīvanapustakākhyam aparam ekaṁ pustakamapi vistīrṇaṁ| tatra grantheṣu yadyat likhitaṁ tasmāt mṛtānām ekaikasya svakriyānuyāyī vicāraḥ kṛtaḥ|
13 Un jūra deva tos mirušos, kas iekš tās bija, un nāve un elle deva tos mirušos, kas iekš tām bija, un ikviens tapa tiesāts pēc saviem darbiem. (Hadēs g86)
tadānīṁ samudreṇa svāntarasthā mṛtajanāḥ samarpitāḥ, mṛtyuparalokābhyāmapi svāntarasthā mṛtajanāḥ sarmipatāḥ, teṣāñcaikaikasya svakriyānuyāyī vicāraḥ kṛtaḥ| (Hadēs g86)
14 Un nāve un elle tapa iemestas uguns zaņķī: šī ir tā otrā nāve. (Hadēs g86, Limnē Pyr g3041 g4442)
aparaṁ mṛtyuparalokau vahnihrade nikṣiptau, eṣa eva dvitīyo mṛtyuḥ| (Hadēs g86, Limnē Pyr g3041 g4442)
15 Un ja kas netapa atrasts tai dzīvības grāmatā rakstīts, tas tapa iemests uguns zaņķī. (Limnē Pyr g3041 g4442)
yasya kasyacit nāma jīvanapustake likhitaṁ nāvidyata sa eva tasmin vahnihrade nyakṣipyata| (Limnē Pyr g3041 g4442)

< Jaņa Atklāsmes Grāmata 20 >