< Jaņa Atklāsmes Grāmata 1 >

1 Jēzus Kristus parādīšana, ko Dievs Viņam ir devis, rādīt Saviem kalpiem to, kam būs notikt drīzumā, un ko Viņš ir zināmu darījis caur Savu eņģeli sūtīdams Savam kalpam Jānim.
yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭe samarpitavān tat sa svīyadūtaṁ preṣya nijasevakaṁ yohanaṁ jñāpitavān|
2 Tas ir apliecinājis Dieva vārdu un Jēzus Kristus liecību un visu, ko viņš redzējis.
sa ceśvarasya vākye khrīṣṭasya sākṣye ca yadyad dṛṣṭavān tasya pramāṇaṁ dattavān|
3 Svētīgs ir tas, kas to lasa, un tie, kas dzird šās praviešu mācības vārdus un patur, kas te ir rakstīts; - jo tas laiks ir tuvu.
etasya bhaviṣyadvaktṛgranthasya vākyānāṁ pāṭhakaḥ śrotāraśca tanmadhye likhitājñāgrāhiṇaśca dhanyā yataḥ sa kālaḥ sannikaṭaḥ|
4 Jānis tām septiņām Dieva draudzēm, kas ir Āzijā: žēlastība lai ir jums un miers no Tā, kas ir un kas bijis un kas nāk; un no tiem septiņiem gariem, kas ir Viņa goda krēsla priekšā;
yohan āśiyādeśasthāḥ sapta samitīḥ prati patraṁ likhati| yo varttamāno bhūto bhaviṣyaṁśca ye ca saptātmānastasya siṁhāsanasya sammukhe tiṣṭhanti
5 Un no Jēzus Kristus, kas ir Tas uzticīgais liecinieks, Tas pirmdzimtais no tiem mirušiem un Tas valdītājs pār tiem ķēniņiem virs zemes; kas mūs ir mīlējis un mūs mazgājis no mūsu grēkiem ar Savām asinīm,
yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
6 Un mūs darījis par ķēniņiem un priesteriem Savam Dievam un Tēvam: Viņam lai ir gods un vara mūžīgi mūžam! Āmen. (aiōn g165)
yo 'smāsu prītavān svarudhireṇāsmān svapāpebhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kṛtvāsmān rājavarge niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmen| (aiōn g165)
7 Redzi, Viņš nāk ar padebešiem, un visas acis Viņu redzēs un tie, kas Viņu ir dūruši, un visas pasaules ciltis kauks Viņa priekšā. Tiešām, Āmen.
paśyata sa meghairāgacchati tenaikaikasya cakṣustaṁ drakṣyati ye ca taṁ viddhavantaste 'pi taṁ vilokiṣyante tasya kṛte pṛthivīsthāḥ sarvve vaṁśā vilapiṣyanti| satyam āmen|
8 Es esmu Tas A(Alfa) un Tas O(Omega), Tas Iesākums un Tas Gals, saka Tas Kungs Dievs, kas ir un kas bijis un kas nāk, Tas Visuvaldītājs.
varttamāno bhūto bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ parameśvaraḥ sa gadati, ahameva kaḥ kṣaścārthata ādirantaśca|
9 Es Jānis, jūsu brālis un biedrs iekš Jēzus Kristus bēdām, valstības un pacietības, es biju tai salā, ko sauc Patmos, Dieva vārda dēļ un Jēzus Kristus liecības dēļ.
yuṣmākaṁ bhrātā yīśukhrīṣṭasya kleśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yohan īśvarasya vākyaheto ryīśukhrīṣṭasya sākṣyahetośca pātmanāmaka upadvīpa āsaṁ|
10 Es biju garā Tā Kunga dienā un dzirdēju aiz manis stipru balsi kā bazūni;
tatra prabho rdine ātmanāviṣṭo 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,
11 Tā sacīja: Es esmu Tas A(Alfa) un Tas O(Omega), Tas Pirmais un Tas Pēdīgais; un ko tu redzi, to raksti grāmatā un sūti tām draudzēm, kas ir Āzijā, uz Efesu un uz Smirnu un uz Pergamu un uz Tiatiru un uz Sardu un uz Filadelfiju un uz Laodiķeu.
tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|
12 Un es apgriezos, to balsi skatīties, kas ar mani runāja, un apgriezies es redzēju septiņus zelta lukturus,
tato mayā sambhāṣamāṇasya kasya ravaḥ śrūyate taddarśanārthaṁ mukhaṁ parāvarttitaṁ tat parāvartya svarṇamayāḥ sapta dīpavṛkṣā dṛṣṭāḥ|
13 Un vidū starp tiem septiņiem lukturiem vienu, līdzīgu Cilvēka Dēlam, apģērbtu ar gariem svārkiem un apjoztu ap krūtīm ar zelta jostu,
teṣāṁ sapta dīpavṛkṣāṇāṁ madhye dīrghaparicchadaparihitaḥ suvarṇaśṛṅkhalena veṣṭitavakṣaśca manuṣyaputrākṛtireko janastiṣṭhati,
14 Un Viņa galva un mati bija balti, tā kā balta vilna, tā kā sniegs, un Viņa acis bija tā kā uguns liesma;
tasya śiraḥ keśaśca śvetameṣalomānīva himavat śretau locane vahniśikhāsame
15 Un Viņa kājas bija varam līdzīgas, itin kā ceplī degošas, un Viņa balss tā kā lielu ūdeņu balss.
caraṇau vahnikuṇḍetāpitasupittalasadṛśau ravaśca bahutoyānāṁ ravatulyaḥ|
16 Un Viņam bija labā rokā septiņas zvaigznes, un no Viņa mutes izgāja ass, abējās pusēs griezīgs zobens, un Viņa vaigs spīdēja, kā saule spīd savā spēkā.
tasya dakṣiṇahaste sapta tārā vidyante vaktrācca tīkṣṇo dvidhāraḥ khaṅgo nirgacchati mukhamaṇḍalañca svatejasā dedīpyamānasya sūryyasya sadṛśaṁ|
17 Un kad es Viņu redzēju, tad es nokritu pie Viņa kājām tā kā miris; un Viņš man uzlika Savu labo roku sacīdams: nebīsties! Es esmu Tas Pirmais un Tas Pēdējais
taṁ dṛṣṭvāhaṁ mṛtakalpastaccaraṇe patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tenoktam mā bhaiṣīḥ; aham ādirantaśca|
18 Un Tas Dzīvais. Es biju nomiris un redzi, Es esmu dzīvs mūžīgi mūžam. Un Man ir elles un nāves atslēgas. (aiōn g165, Hadēs g86)
aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ| (aiōn g165, Hadēs g86)
19 Raksti, ko tu esi redzējis, to, kas nu ir, un to, kas pēc šim notiks,
ato yad bhavati yaccetaḥ paraṁ bhaviṣyati tvayā dṛṣṭaṁ tat sarvvaṁ likhyatāṁ|
20 To noslēpumu par tām septiņām zvaigznēm, ko tu esi redzējis Manā labā rokā, un tos septiņus zelta lukturus. Tās septiņas zvaigznes ir to septiņu draudžu eņģeļi, un tie septiņi lukturi, ko tu esi redzējis, ir septiņas draudzes.
mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|

< Jaņa Atklāsmes Grāmata 1 >