< Pāvila Vēstule Galatiešiem 4 >

1 Bet Es jums saku: kamēr mantinieks vēl ir bērns, tad starp viņu un kalpu nav nekādas starpības, jebšu viņš kungs ir pār visu mantu.
aha. m vadaami sampadadhikaarii yaavad baalasti. s.thati taavat sarvvasvasyaadhipati. h sannapi sa daasaat kenaapi vi. saye. na na vi"si. syate
2 Bet viņš ir apakš pārstāvētājiem un sargiem līdz tam no tēva nospriestam laikam.
kintu pitraa niruupita. m samaya. m yaavat paalakaanaa. m dhanaadhyak. saa. naa nca nighnasti. s.thati|
3 Tāpat arī mēs, kad bijām bērni, bijām kalpu kārtā apakš pasaules likumu sākumiem.
tadvad vayamapi baalyakaale daasaa iva sa. msaarasyaak. saramaalaayaa adhiinaa aasmahe|
4 Bet kad tā laika piepildīšana nāca, tad Dievs sūtīja Savu Dēlu, dzimušu no sievas un noliktu apakš bauslības,
anantara. m samaye sampuur. nataa. m gatavati vyavasthaadhiinaanaa. m mocanaartham
5 Ka Viņš tos, kas bija apakš bauslības, atpirktu, ka mēs to bērnu tiesu dabūtu.
asmaaka. m putratvapraaptyartha nce"svara. h striyaa jaata. m vyavasthaayaa adhiniibhuuta nca svaputra. m pre. sitavaan|
6 Un kad nu jūs esat bērni, tad Dievs Sava Dēla Garu ir sūtījis jūsu sirdīs, tas sauc: Abba, Tēvs!
yuuya. m santaanaa abhavata tatkaara. naad ii"svara. h svaputrasyaatmaanaa. m yu. smaakam anta. hkara. naani prahitavaan sa caatmaa pita. h pitarityaahvaana. m kaarayati|
7 Tad nu vairs neesi kalps, bet bērns; bet ja bērns, tad arī Dieva mantinieks caur Kristu.
ata idaanii. m yuuya. m na daasaa. h kintu. h santaanaa eva tasmaat santaanatvaacca khrii. s.tene"svariiyasampadadhikaari. no. apyaadhve|
8 Bet to brīdi, kad jūs Dievu neatzināt, jūs esat kalpojuši tiem, kas pēc būšanas nav dievi.
apara nca puurvva. m yuuyam ii"svara. m na j naatvaa ye svabhaavato. anii"svaraaste. saa. m daasatve. ati. s.thata|
9 Un tagad, kad jūs Dievu atzīstat, bet jo vairāk, kad no Dieva esat atzīti, - kā jūs atkal griežaties pie tiem vājiem un tukšiem sākumiem un tiem atkal no jauna gribat kalpot?
idaaniim ii"svara. m j naatvaa yadi ve"svare. na j naataa yuuya. m katha. m punastaani viphalaani tucchaani caak. saraa. ni prati paraavarttitu. m "saknutha? yuuya. m ki. m punaste. saa. m daasaa bhavitumicchatha?
10 Jūs cienījat dienas un mēnešus un laikus un gadus.
yuuya. m divasaan maasaan tithiin sa. mvatsaraa. m"sca sammanyadhve|
11 Man bail jūsu dēļ, ka tik nebūšu velti pie jums strādājis.
yu. smadartha. m mayaa ya. h pari"sramo. akaari sa viphalo jaata iti yu. smaanadhyaha. m bibhemi|
12 Topiet tādi, kā es; jo arī es esmu tapis tāds, kā jūs, brāļi, es jūs lūdzu. - Jūs man neko neesat pāri darījuši.
he bhraatara. h, aha. m yaad. r"so. asmi yuuyamapi taad. r"saa bhavateti praarthaye yato. ahamapi yu. smattulyo. abhava. m yu. smaabhi rmama kimapi naaparaaddha. m|
13 Bet jūs zināt, ka es pirmoreiz miesas vājības dēļ jums evaņģēliju esmu sludinājis;
puurvvamaha. m kalevarasya daurbbalyena yu. smaan susa. mvaadam aj naapayamiti yuuya. m jaaniitha|
14 Un tā pārbaudīšana, kas jums caur manu miesu notikusi, jums nav bijusi nicināma nedz nepanesama, bet jūs mani esat uzņēmuši tā kā Dieva eņģeli, tā kā Kristu Jēzu.
tadaanii. m mama pariik. saka. m "saariirakle"sa. m d. r.s. tvaa yuuya. m maam avaj naaya. rtiiyitavantastannahi kintvii"svarasya duutamiva saak. saat khrii. s.ta yii"sumiva vaa maa. m g. rhiitavanta. h|
15 Tad nu, kāda līksmība jums to brīdi bija? Jo es jums dodu liecību, ka jūs, ja tas būtu varējis būt, savas acis būtu izrāvuši un man devuši.
atastadaanii. m yu. smaaka. m yaa dhanyataabhavat saa kka gataa? tadaanii. m yuuya. m yadi sve. saa. m nayanaanyutpaa. tya mahya. m daatum a"sak. syata tarhi tadapyakari. syateti pramaa. nam aha. m dadaami|
16 Vai tad es nu jūsu ienaidnieks esmu tapis, jums patiesību sacīdams?
saampratamaha. m satyavaaditvaat ki. m yu. smaaka. m ripu rjaato. asmi?
17 Tie iekarst jūsu dēļ, kā nav labi, bet tie jūs grib novērst, lai jūs atkal iekarstu viņu dēļ.
te yu. smatk. rte sparddhante kintu saa sparddhaa kutsitaa yato yuuya. m taanadhi yat sparddhadhva. m tadartha. m te yu. smaan p. rthak karttum icchanti|
18 Bet labi ir vienmēr iekarst laba dēļ un ne tad vien, kad es esmu klāt pie jums.
kevala. m yu. smatsamiipe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhana. m bhadra. m|
19 Mani bērniņi, ko es atkal dzemdēju ar sāpēm, tiekams Kristus iekš jums nāk redzams,
he mama baalakaa. h, yu. smadanta ryaavat khrii. s.to muurtimaan na bhavati taavad yu. smatkaara. naat puna. h prasavavedaneva mama vedanaa jaayate|
20 Es gan vēlētos, tagad pie jums būt un citādā balsī runāt; jo man jūsu dēļ padoma pietrūkst.
ahamidaanii. m yu. smaaka. m sannidhi. m gatvaa svaraantare. na yu. smaan sambhaa. situ. m kaamaye yato yu. smaanadhi vyaakulo. asmi|
21 Sakiet man, jūs, kas apakš bauslības gribat būt, vai jūs bauslību neesat dzirdējuši?
he vyavasthaadhiinataakaa"nk. si. na. h yuuya. m ki. m vyavasthaayaa vacana. m na g. rhliitha?
22 Jo ir rakstīts, ka Ābrahāmam bijuši divi dēli, viens no tās kalpones un otrs no tās svabadās.
tanmaa. m vadata| likhitamaaste, ibraahiimo dvau putraavaasaate tayoreko daasyaa. m dvitiiya"sca patnyaa. m jaata. h|
23 Bet kas no tās kalpones bija, tas ir piedzimis pēc miesas; un kas no tās svabadās, tas caur to apsolīšanu.
tayo ryo daasyaa. m jaata. h sa "saariirikaniyamena jaj ne ya"sca patnyaa. m jaata. h sa pratij nayaa jaj ne|
24 Šie vārdi pēc līdzības saprotami. Šīs ir tās divas derības; viena no Sina kalna, kas uz kalpošanu dzemdē, tā ir tā Hāgare.
idamaakhyaana. m d. r.s. tantasvaruupa. m| te dve yo. sitaavii"svariiyasandhii tayorekaa siinayaparvvataad utpannaa daasajanayitrii ca saa tu haajiraa|
25 Jo Hāgare ir tas Sina kalns Arābijā - un līdzinājās tai tagadējai Jeruzālemei, kas kalpo ar saviem bērniem.
yasmaad haajiraa"sabdenaaravade"sasthasiinayaparvvato bodhyate, saa ca varttamaanaayaa yiruu"saalampuryyaa. h sad. r"sii| yata. h svabaalai. h sahitaa saa daasatva aaste|
26 Bet tā Jeruzāleme, kas ir augšā, ir tā svabadā, tā ir mūsu visu māte.
kintu svargiiyaa yiruu"saalampurii patnii sarvve. saam asmaaka. m maataa caaste|
27 Jo ir rakstīts: priecājies, neauglīgā, tu, kas neesi dzemdējusi, izsaucies un gavilē tu, kas bērnu sāpes necieti; jo tai tukšai ir daudz bērnu, vairāk nekā tai, kas ir apprecēta.
yaad. r"sa. m likhitam aaste, "vandhye santaanahiine tva. m svara. m jayajaya. m kuru| aprasuute tvayollaaso jayaa"sabda"sca giiyataa. m| yata eva sanaathaayaa yo. sita. h santate rga. naat| anaathaa yaa bhavennaarii tadapatyaani bhuuri"sa. h||"
28 Bet mēs, brāļi, esam apsolīšanas bērni, tā kā Īzaks.
he bhraat. rga. na, imhaak iva vaya. m pratij nayaa jaataa. h santaanaa. h|
29 Bet itin kā to brīdi tas, kas bija piedzimis pēc miesas, vajāja to, kas bija piedzimis pēc Gara, tāpat arī tagad.
kintu tadaanii. m "saariirikaniyamena jaata. h putro yadvad aatmikaniyamena jaata. m putram upaadravat tathaadhunaapi|
30 Bet ko tas raksts saka? Izmet to kalponi un viņas dēlu; jo tam kalpones dēlam nebūs mantot ar tās svabadās dēlu.
kintu "saastre ki. m likhita. m? "tvam imaa. m daasii. m tasyaa. h putra ncaapasaaraya yata e. sa daasiiputra. h patniiputre. na sama. m nottaraadhikaarii bhaviyyatiiti|"
31 Tāpēc, brāļi, mēs neesam tās kalpones bērni, bet tās svabadās.
ataeva he bhraatara. h, vaya. m daasyaa. h santaanaa na bhuutvaa paatnyaa. h santaanaa bhavaama. h|

< Pāvila Vēstule Galatiešiem 4 >