< Pāvila Vēstule Galatiešiem 4 >

1 Bet Es jums saku: kamēr mantinieks vēl ir bērns, tad starp viņu un kalpu nav nekādas starpības, jebšu viņš kungs ir pār visu mantu.
ahaṁ vadāmi sampadadhikārī yāvad bālastiṣṭhati tāvat sarvvasvasyādhipatiḥ sannapi sa dāsāt kenāpi viṣayeṇa na viśiṣyate
2 Bet viņš ir apakš pārstāvētājiem un sargiem līdz tam no tēva nospriestam laikam.
kintu pitrā nirūpitaṁ samayaṁ yāvat pālakānāṁ dhanādhyakṣāṇāñca nighnastiṣṭhati|
3 Tāpat arī mēs, kad bijām bērni, bijām kalpu kārtā apakš pasaules likumu sākumiem.
tadvad vayamapi bālyakāle dāsā iva saṁsārasyākṣaramālāyā adhīnā āsmahe|
4 Bet kad tā laika piepildīšana nāca, tad Dievs sūtīja Savu Dēlu, dzimušu no sievas un noliktu apakš bauslības,
anantaraṁ samaye sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mocanārtham
5 Ka Viņš tos, kas bija apakš bauslības, atpirktu, ka mēs to bērnu tiesu dabūtu.
asmākaṁ putratvaprāptyarthañceśvaraḥ striyā jātaṁ vyavasthāyā adhinībhūtañca svaputraṁ preṣitavān|
6 Un kad nu jūs esat bērni, tad Dievs Sava Dēla Garu ir sūtījis jūsu sirdīs, tas sauc: Abba, Tēvs!
yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|
7 Tad nu vairs neesi kalps, bet bērns; bet ja bērns, tad arī Dieva mantinieks caur Kristu.
ata idānīṁ yūyaṁ na dāsāḥ kintuḥ santānā eva tasmāt santānatvācca khrīṣṭeneśvarīyasampadadhikāriṇo'pyādhve|
8 Bet to brīdi, kad jūs Dievu neatzināt, jūs esat kalpojuši tiem, kas pēc būšanas nav dievi.
aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā ye svabhāvato'nīśvarāsteṣāṁ dāsatve'tiṣṭhata|
9 Un tagad, kad jūs Dievu atzīstat, bet jo vairāk, kad no Dieva esat atzīti, - kā jūs atkal griežaties pie tiem vājiem un tukšiem sākumiem un tiem atkal no jauna gribat kalpot?
idānīm īśvaraṁ jñātvā yadi veśvareṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punasteṣāṁ dāsā bhavitumicchatha?
10 Jūs cienījat dienas un mēnešus un laikus un gadus.
yūyaṁ divasān māsān tithīn saṁvatsarāṁśca sammanyadhve|
11 Man bail jūsu dēļ, ka tik nebūšu velti pie jums strādājis.
yuṣmadarthaṁ mayā yaḥ pariśramo'kāri sa viphalo jāta iti yuṣmānadhyahaṁ bibhemi|
12 Topiet tādi, kā es; jo arī es esmu tapis tāds, kā jūs, brāļi, es jūs lūdzu. - Jūs man neko neesat pāri darījuši.
he bhrātaraḥ, ahaṁ yādṛśo'smi yūyamapi tādṛśā bhavateti prārthaye yato'hamapi yuṣmattulyo'bhavaṁ yuṣmābhi rmama kimapi nāparāddhaṁ|
13 Bet jūs zināt, ka es pirmoreiz miesas vājības dēļ jums evaņģēliju esmu sludinājis;
pūrvvamahaṁ kalevarasya daurbbalyena yuṣmān susaṁvādam ajñāpayamiti yūyaṁ jānītha|
14 Un tā pārbaudīšana, kas jums caur manu miesu notikusi, jums nav bijusi nicināma nedz nepanesama, bet jūs mani esat uzņēmuši tā kā Dieva eņģeli, tā kā Kristu Jēzu.
tadānīṁ mama parīkṣakaṁ śārīrakleśaṁ dṛṣṭvā yūyaṁ mām avajñāya ṛtīyitavantastannahi kintvīśvarasya dūtamiva sākṣāt khrīṣṭa yīśumiva vā māṁ gṛhītavantaḥ|
15 Tad nu, kāda līksmība jums to brīdi bija? Jo es jums dodu liecību, ka jūs, ja tas būtu varējis būt, savas acis būtu izrāvuši un man devuši.
atastadānīṁ yuṣmākaṁ yā dhanyatābhavat sā kka gatā? tadānīṁ yūyaṁ yadi sveṣāṁ nayanānyutpāṭya mahyaṁ dātum aśakṣyata tarhi tadapyakariṣyateti pramāṇam ahaṁ dadāmi|
16 Vai tad es nu jūsu ienaidnieks esmu tapis, jums patiesību sacīdams?
sāmpratamahaṁ satyavāditvāt kiṁ yuṣmākaṁ ripu rjāto'smi?
17 Tie iekarst jūsu dēļ, kā nav labi, bet tie jūs grib novērst, lai jūs atkal iekarstu viņu dēļ.
te yuṣmatkṛte sparddhante kintu sā sparddhā kutsitā yato yūyaṁ tānadhi yat sparddhadhvaṁ tadarthaṁ te yuṣmān pṛthak karttum icchanti|
18 Bet labi ir vienmēr iekarst laba dēļ un ne tad vien, kad es esmu klāt pie jums.
kevalaṁ yuṣmatsamīpe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhanaṁ bhadraṁ|
19 Mani bērniņi, ko es atkal dzemdēju ar sāpēm, tiekams Kristus iekš jums nāk redzams,
he mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭo mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavedaneva mama vedanā jāyate|
20 Es gan vēlētos, tagad pie jums būt un citādā balsī runāt; jo man jūsu dēļ padoma pietrūkst.
ahamidānīṁ yuṣmākaṁ sannidhiṁ gatvā svarāntareṇa yuṣmān sambhāṣituṁ kāmaye yato yuṣmānadhi vyākulo'smi|
21 Sakiet man, jūs, kas apakš bauslības gribat būt, vai jūs bauslību neesat dzirdējuši?
he vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gṛhlītha?
22 Jo ir rakstīts, ka Ābrahāmam bijuši divi dēli, viens no tās kalpones un otrs no tās svabadās.
tanmāṁ vadata| likhitamāste, ibrāhīmo dvau putrāvāsāte tayoreko dāsyāṁ dvitīyaśca patnyāṁ jātaḥ|
23 Bet kas no tās kalpones bija, tas ir piedzimis pēc miesas; un kas no tās svabadās, tas caur to apsolīšanu.
tayo ryo dāsyāṁ jātaḥ sa śārīrikaniyamena jajñe yaśca patnyāṁ jātaḥ sa pratijñayā jajñe|
24 Šie vārdi pēc līdzības saprotami. Šīs ir tās divas derības; viena no Sina kalna, kas uz kalpošanu dzemdē, tā ir tā Hāgare.
idamākhyānaṁ dṛṣṭantasvarūpaṁ| te dve yoṣitāvīśvarīyasandhī tayorekā sīnayaparvvatād utpannā dāsajanayitrī ca sā tu hājirā|
25 Jo Hāgare ir tas Sina kalns Arābijā - un līdzinājās tai tagadējai Jeruzālemei, kas kalpo ar saviem bērniem.
yasmād hājirāśabdenāravadeśasthasīnayaparvvato bodhyate, sā ca varttamānāyā yirūśālampuryyāḥ sadṛśī| yataḥ svabālaiḥ sahitā sā dāsatva āste|
26 Bet tā Jeruzāleme, kas ir augšā, ir tā svabadā, tā ir mūsu visu māte.
kintu svargīyā yirūśālampurī patnī sarvveṣām asmākaṁ mātā cāste|
27 Jo ir rakstīts: priecājies, neauglīgā, tu, kas neesi dzemdējusi, izsaucies un gavilē tu, kas bērnu sāpes necieti; jo tai tukšai ir daudz bērnu, vairāk nekā tai, kas ir apprecēta.
yādṛśaṁ likhitam āste, "vandhye santānahīne tvaṁ svaraṁ jayajayaṁ kuru| aprasūte tvayollāso jayāśabdaśca gīyatāṁ| yata eva sanāthāyā yoṣitaḥ santate rgaṇāt| anāthā yā bhavennārī tadapatyāni bhūriśaḥ||"
28 Bet mēs, brāļi, esam apsolīšanas bērni, tā kā Īzaks.
he bhrātṛgaṇa, imhāk iva vayaṁ pratijñayā jātāḥ santānāḥ|
29 Bet itin kā to brīdi tas, kas bija piedzimis pēc miesas, vajāja to, kas bija piedzimis pēc Gara, tāpat arī tagad.
kintu tadānīṁ śārīrikaniyamena jātaḥ putro yadvad ātmikaniyamena jātaṁ putram upādravat tathādhunāpi|
30 Bet ko tas raksts saka? Izmet to kalponi un viņas dēlu; jo tam kalpones dēlam nebūs mantot ar tās svabadās dēlu.
kintu śāstre kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata eṣa dāsīputraḥ patnīputreṇa samaṁ nottarādhikārī bhaviyyatīti|"
31 Tāpēc, brāļi, mēs neesam tās kalpones bērni, bet tās svabadās.
ataeva he bhrātaraḥ, vayaṁ dāsyāḥ santānā na bhūtvā pātnyāḥ santānā bhavāmaḥ|

< Pāvila Vēstule Galatiešiem 4 >