< Pāvila Vēstule Galatiešiem 4 >

1 Bet Es jums saku: kamēr mantinieks vēl ir bērns, tad starp viņu un kalpu nav nekādas starpības, jebšu viņš kungs ir pār visu mantu.
ahaM vadAmi sampadadhikArI yAvad bAlastiSThati tAvat sarvvasvasyAdhipatiH sannapi sa dAsAt kEnApi viSayENa na viziSyatE
2 Bet viņš ir apakš pārstāvētājiem un sargiem līdz tam no tēva nospriestam laikam.
kintu pitrA nirUpitaM samayaM yAvat pAlakAnAM dhanAdhyakSANAnjca nighnastiSThati|
3 Tāpat arī mēs, kad bijām bērni, bijām kalpu kārtā apakš pasaules likumu sākumiem.
tadvad vayamapi bAlyakAlE dAsA iva saMsArasyAkSaramAlAyA adhInA AsmahE|
4 Bet kad tā laika piepildīšana nāca, tad Dievs sūtīja Savu Dēlu, dzimušu no sievas un noliktu apakš bauslības,
anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham
5 Ka Viņš tos, kas bija apakš bauslības, atpirktu, ka mēs to bērnu tiesu dabūtu.
asmAkaM putratvaprAptyarthanjcEzvaraH striyA jAtaM vyavasthAyA adhinIbhUtanjca svaputraM prESitavAn|
6 Un kad nu jūs esat bērni, tad Dievs Sava Dēla Garu ir sūtījis jūsu sirdīs, tas sauc: Abba, Tēvs!
yUyaM santAnA abhavata tatkAraNAd IzvaraH svaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sa cAtmA pitaH pitarityAhvAnaM kArayati|
7 Tad nu vairs neesi kalps, bet bērns; bet ja bērns, tad arī Dieva mantinieks caur Kristu.
ata idAnIM yUyaM na dAsAH kintuH santAnA Eva tasmAt santAnatvAcca khrISTEnEzvarIyasampadadhikAriNO'pyAdhvE|
8 Bet to brīdi, kad jūs Dievu neatzināt, jūs esat kalpojuši tiem, kas pēc būšanas nav dievi.
aparanjca pUrvvaM yUyam IzvaraM na jnjAtvA yE svabhAvatO'nIzvarAstESAM dAsatvE'tiSThata|
9 Un tagad, kad jūs Dievu atzīstat, bet jo vairāk, kad no Dieva esat atzīti, - kā jūs atkal griežaties pie tiem vājiem un tukšiem sākumiem un tiem atkal no jauna gribat kalpot?
idAnIm IzvaraM jnjAtvA yadi vEzvarENa jnjAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punastESAM dAsA bhavitumicchatha?
10 Jūs cienījat dienas un mēnešus un laikus un gadus.
yUyaM divasAn mAsAn tithIn saMvatsarAMzca sammanyadhvE|
11 Man bail jūsu dēļ, ka tik nebūšu velti pie jums strādājis.
yuSmadarthaM mayA yaH parizramO'kAri sa viphalO jAta iti yuSmAnadhyahaM bibhEmi|
12 Topiet tādi, kā es; jo arī es esmu tapis tāds, kā jūs, brāļi, es jūs lūdzu. - Jūs man neko neesat pāri darījuši.
hE bhrAtaraH, ahaM yAdRzO'smi yUyamapi tAdRzA bhavatEti prArthayE yatO'hamapi yuSmattulyO'bhavaM yuSmAbhi rmama kimapi nAparAddhaM|
13 Bet jūs zināt, ka es pirmoreiz miesas vājības dēļ jums evaņģēliju esmu sludinājis;
pUrvvamahaM kalEvarasya daurbbalyEna yuSmAn susaMvAdam ajnjApayamiti yUyaM jAnItha|
14 Un tā pārbaudīšana, kas jums caur manu miesu notikusi, jums nav bijusi nicināma nedz nepanesama, bet jūs mani esat uzņēmuši tā kā Dieva eņģeli, tā kā Kristu Jēzu.
tadAnIM mama parIkSakaM zArIraklEzaM dRSTvA yUyaM mAm avajnjAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAt khrISTa yIzumiva vA mAM gRhItavantaH|
15 Tad nu, kāda līksmība jums to brīdi bija? Jo es jums dodu liecību, ka jūs, ja tas būtu varējis būt, savas acis būtu izrāvuši un man devuši.
atastadAnIM yuSmAkaM yA dhanyatAbhavat sA kka gatA? tadAnIM yUyaM yadi svESAM nayanAnyutpATya mahyaM dAtum azakSyata tarhi tadapyakariSyatEti pramANam ahaM dadAmi|
16 Vai tad es nu jūsu ienaidnieks esmu tapis, jums patiesību sacīdams?
sAmpratamahaM satyavAditvAt kiM yuSmAkaM ripu rjAtO'smi?
17 Tie iekarst jūsu dēļ, kā nav labi, bet tie jūs grib novērst, lai jūs atkal iekarstu viņu dēļ.
tE yuSmatkRtE sparddhantE kintu sA sparddhA kutsitA yatO yUyaM tAnadhi yat sparddhadhvaM tadarthaM tE yuSmAn pRthak karttum icchanti|
18 Bet labi ir vienmēr iekarst laba dēļ un ne tad vien, kad es esmu klāt pie jums.
kEvalaM yuSmatsamIpE mamOpasthitisamayE tannahi, kintu sarvvadaiva bhadramadhi sparddhanaM bhadraM|
19 Mani bērniņi, ko es atkal dzemdēju ar sāpēm, tiekams Kristus iekš jums nāk redzams,
hE mama bAlakAH, yuSmadanta ryAvat khrISTO mUrtimAn na bhavati tAvad yuSmatkAraNAt punaH prasavavEdanEva mama vEdanA jAyatE|
20 Es gan vēlētos, tagad pie jums būt un citādā balsī runāt; jo man jūsu dēļ padoma pietrūkst.
ahamidAnIM yuSmAkaM sannidhiM gatvA svarAntarENa yuSmAn sambhASituM kAmayE yatO yuSmAnadhi vyAkulO'smi|
21 Sakiet man, jūs, kas apakš bauslības gribat būt, vai jūs bauslību neesat dzirdējuši?
hE vyavasthAdhInatAkAgkSiNaH yUyaM kiM vyavasthAyA vacanaM na gRhlItha?
22 Jo ir rakstīts, ka Ābrahāmam bijuši divi dēli, viens no tās kalpones un otrs no tās svabadās.
tanmAM vadata| likhitamAstE, ibrAhImO dvau putrAvAsAtE tayOrEkO dAsyAM dvitIyazca patnyAM jAtaH|
23 Bet kas no tās kalpones bija, tas ir piedzimis pēc miesas; un kas no tās svabadās, tas caur to apsolīšanu.
tayO ryO dAsyAM jAtaH sa zArIrikaniyamEna jajnjE yazca patnyAM jAtaH sa pratijnjayA jajnjE|
24 Šie vārdi pēc līdzības saprotami. Šīs ir tās divas derības; viena no Sina kalna, kas uz kalpošanu dzemdē, tā ir tā Hāgare.
idamAkhyAnaM dRSTantasvarUpaM| tE dvE yOSitAvIzvarIyasandhI tayOrEkA sInayaparvvatAd utpannA dAsajanayitrI ca sA tu hAjirA|
25 Jo Hāgare ir tas Sina kalns Arābijā - un līdzinājās tai tagadējai Jeruzālemei, kas kalpo ar saviem bērniem.
yasmAd hAjirAzabdEnAravadEzasthasInayaparvvatO bOdhyatE, sA ca varttamAnAyA yirUzAlampuryyAH sadRzI| yataH svabAlaiH sahitA sA dAsatva AstE|
26 Bet tā Jeruzāleme, kas ir augšā, ir tā svabadā, tā ir mūsu visu māte.
kintu svargIyA yirUzAlampurI patnI sarvvESAm asmAkaM mAtA cAstE|
27 Jo ir rakstīts: priecājies, neauglīgā, tu, kas neesi dzemdējusi, izsaucies un gavilē tu, kas bērnu sāpes necieti; jo tai tukšai ir daudz bērnu, vairāk nekā tai, kas ir apprecēta.
yAdRzaM likhitam AstE, "vandhyE santAnahInE tvaM svaraM jayajayaM kuru| aprasUtE tvayOllAsO jayAzabdazca gIyatAM| yata Eva sanAthAyA yOSitaH santatE rgaNAt| anAthA yA bhavEnnArI tadapatyAni bhUrizaH||"
28 Bet mēs, brāļi, esam apsolīšanas bērni, tā kā Īzaks.
hE bhrAtRgaNa, imhAk iva vayaM pratijnjayA jAtAH santAnAH|
29 Bet itin kā to brīdi tas, kas bija piedzimis pēc miesas, vajāja to, kas bija piedzimis pēc Gara, tāpat arī tagad.
kintu tadAnIM zArIrikaniyamEna jAtaH putrO yadvad AtmikaniyamEna jAtaM putram upAdravat tathAdhunApi|
30 Bet ko tas raksts saka? Izmet to kalponi un viņas dēlu; jo tam kalpones dēlam nebūs mantot ar tās svabadās dēlu.
kintu zAstrE kiM likhitaM? "tvam imAM dAsIM tasyAH putranjcApasAraya yata ESa dAsIputraH patnIputrENa samaM nOttarAdhikArI bhaviyyatIti|"
31 Tāpēc, brāļi, mēs neesam tās kalpones bērni, bet tās svabadās.
ataEva hE bhrAtaraH, vayaM dAsyAH santAnA na bhUtvA pAtnyAH santAnA bhavAmaH|

< Pāvila Vēstule Galatiešiem 4 >