< Pāvila 2. Vēstule Korintiešiem 1 >

1 Pāvils, caur Dieva prātu Jēzus Kristus apustulis, un Timotejs tas brālis, Dieva draudzei, kas ir Korintū, un visiem svētiem pa visu Akaju:
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastimathirbhrātā ca dvāvetau karinthanagarasthāyai īśvarīyasamitaya ākhāyādeśasthebhyaḥ sarvvebhyaḥ pavitralokebhyaśca patraṁ likhataḥ|
2 Žēlastība lai ir jums un miers no Dieva, mūsu Tēva, un no Tā Kunga Jēzus Kristus.
asmākaṁ tātasyeśvarasya prabhoryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Slavēts lai ir Dievs un mūsu Kunga Jēzus Kristus Tēvs, Tas apžēlošanas Tēvs un visas iepriecināšanas Dievs, kas mūs iepriecina visās mūsu bēdās,
kṛpāluḥ pitā sarvvasāntvanākārīśvaraśca yo'smatprabhoryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyo bhavatu|
4 Ka mēs tos, kas ir visādās bēdās, varam iepriecināt ar to iepriecināšanu, ar ko mēs paši no Dieva topam iepriecināti.
yato vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lokān sāntvayituṁ śaknuyāma tadarthaṁ so'smākaṁ sarvvakleśasamaye'smān sāntvayati|
5 Jo, ka Kristus ciešanas pie mums vairojās, tāpat arī mūsu iepriecināšana caur Kristu vairojās.
yataḥ khrīṣṭasya kleśā yadvad bāhulyenāsmāsu varttante tadvad vayaṁ khrīṣṭena bahusāntvanāḍhyā api bhavāmaḥ|
6 Bet kad mēs topam apbēdināti, taču tas jums ir par iepriecināšanu un pestīšanu, kas spēcīga rādās to pašu bēdu paciešanā, ko arī mēs ciešam. Vai, kad mēs topam iepriecināti, tad tas jums ir par iepriecināšanu un pestīšanu. Un mūsu cerība par jums ir stipra.
vayaṁ yadi kliśyāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte kliśyāmahe yato'smābhi ryādṛśāni duḥkhāni sahyante yuṣmākaṁ tādṛśaduḥkhānāṁ sahanena tau sādhayiṣyete ityasmin yuṣmānadhi mama dṛḍhā pratyāśā bhavati|
7 To zinām, ka itin kā jums ir daļa pie ciešanas, tāpat arī pie iepriecināšanas.
yadi vā vayaṁ sāntvanāṁ labhāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte tāmapi labhāmahe| yato yūyaṁ yādṛg duḥkhānāṁ bhāgino'bhavata tādṛk sāntvanāyā api bhāgino bhaviṣyatheti vayaṁ jānīmaḥ|
8 Jo negribam jums slēpt, brāļi, savas bēdas, kas mums notikušas Āzijā, ka mēs pārlieku bijām apgrūtināti, vairāk nekā mēs spējām, tā ka jau vairs necerējām dzīvot.
he bhrātaraḥ, āśiyādeśe yaḥ kleśo'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyate| tenātiśaktikleśena vayamatīva pīḍitāstasmāt jīvanarakṣaṇe nirupāyā jātāśca,
9 Bet mēs paši pie sevis nopratām, ka mums bija jāmirst, lai nepaļaujamies uz sevi pašiem, bet uz Dievu, kas miroņus uzmodina;
ato vayaṁ sveṣu na viśvasya mṛtalokānām utthāpayitarīśvare yad viśvāsaṁ kurmmastadartham asmābhiḥ prāṇadaṇḍo bhoktavya iti svamanasi niścitaṁ|
10 Tas mūs no tādas nāves ir izrāvis un izrauj; uz Viņu ceram, ka Tas mūs arī vēl izraus.
etādṛśabhayaṅkarāt mṛtyo ryo 'smān atrāyatedānīmapi trāyate sa itaḥ paramapyasmān trāsyate 'smākam etādṛśī pratyāśā vidyate|
11 Arī caur jūsu piepalīdzību ar lūgšanām par mums, lai par to mums notikušo žēlastību arī notiek no daudz ļaudīm daudz pateikšanas par mums.
etadarthamasmatkṛte prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kṛte bahubhi ryācito yo'nugraho'smāsu varttiṣyate tatkṛte bahubhirīśvarasya dhanyavādo'pi kāriṣyate|
12 Jo šī ir mūsu slava, mūsu zināmas sirds liecība, ka mēs iekš vientiesības un Dieva skaidrības, ne iekš miesīgas gudrības, bet iekš Dieva žēlastības esam turējušies pasaulē un visvairāk pret jums.
aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|
13 Jo mēs cita nekā jums nerakstām, kā vien, ko jūs lasāt, jeb arī saprotat; un es ceru, ka jūs arī pavisam sapratīsiet:
yuṣmābhi ryad yat paṭhyate gṛhyate ca tadanyat kimapi yuṣmabhyam asmābhi rna likhyate taccāntaṁ yāvad yuṣmābhi rgrahīṣyata ityasmākam āśā|
14 Tā kā jūs kaut cik mūs jau esat sapratuši, ka mēs esam jūsu gods, itin kā arī jūs esat mūsu gods Tā Kunga Jēzus dienā.
yūyamitaḥ pūrvvamapyasmān aṁśato gṛhītavantaḥ, yataḥ prabho ryīśukhrīṣṭasya dine yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati|
15 Un tādā uzticībā es jau papriekš gribēju pie jums nākt, ka jūs atkal dabūtu kādu žēlastību,
aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhve tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi
16 Un caur jums iet uz Maķedoniju un atkal no Maķedonijas nākt pie jums, un no jums pavadīts tapt uz Jūdu zemi.
yuṣmaddeśena mākidaniyādeśaṁ vrajitvā punastasmāt mākidaniyādeśāt yuṣmatsamīpam etya yuṣmābhi ryihūdādeśaṁ preṣayiṣye ceti mama vāñchāsīt|
17 Vai tad nu to apņemdamies neapdomīgi esmu darījis? Jeb vai pēc miesas prāta to apņemos, ko apņemos, ka pie manis būtu „jā jā“arī „nē nē“?
etādṛśī mantraṇā mayā kiṁ cāñcalyena kṛtā? yad yad ahaṁ mantraye tat kiṁ viṣayiloka̮iva mantrayāṇa ādau svīkṛtya paścād asvīkurvve?
18 Bet Dievs ir uzticīgs, ka mūsu vārdi uz jums nav bijuši jā un nē.
yuṣmān prati mayā kathitāni vākyānyagre svīkṛtāni śeṣe'svīkṛtāni nābhavan eteneśvarasya viśvastatā prakāśate|
19 Jo Dieva Dēls, Jēzus Kristus, kas jūsu starpā caur mums ir sludināts, caur mani un Silvanu un Timoteju, nebija jā un nē, bet jā ir bijis iekš Viņa;
mayā silvānena timathinā ceśvarasya putro yo yīśukhrīṣṭo yuṣmanmadhye ghoṣitaḥ sa tena svīkṛtaḥ punarasvīkṛtaśca tannahi kintu sa tasya svīkārasvarūpaeva|
20 Jo cik ir Dieva apsolīšanu, tās ir iekš Viņa jā un iekš Viņa Āmen, Dievam par godu caur mums.
īśvarasya mahimā yad asmābhiḥ prakāśeta tadartham īśvareṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭena svīkṛtaṁ satyībhūtañca|
21 Bet Tas, kas mūs un jūs stiprina iekš Kristus, un kas mūs ir svaidījis, Tas ir Dievs;
yuṣmān asmāṁścābhiṣicya yaḥ khrīṣṭe sthāsnūn karoti sa īśvara eva|
22 Tas mūs arī ir apzieģelējis un devis Tā Gara ķīlu mūsu sirdīs.
sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇeṣu nirakṣipacca|
23 Bet es Dievu piesaucu par liecinieku savai dvēselei, ka es tādēļ vien vēl neesmu nācis uz Korintu, ka es jūs saudzētu.
aparaṁ yuṣmāsu karuṇāṁ kurvvan aham etāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyametasmin īśvaraṁ sākṣiṇaṁ kṛtvā mayā svaprāṇānāṁ śapathaḥ kriyate|
24 Ne tā kā mēs valdām par jūsu ticību, bet mēs esam jūsu prieka palīgi; jo jūs stāvat ticībā.
vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati|

< Pāvila 2. Vēstule Korintiešiem 1 >